________________
मंस अभिधानराजेन्द्रः।
मंस न प्रतीतत्वान्न हेतुविकलो दृष्टान्तः। एवमित्यनन्तरोक्लप्रकारे णेन, शास्त्र सिद्धितः आत्माऽऽगमप्रतिष्ठिते प्रसिद्ध ह्यागण कश्चित्कोऽपि,सौगत इत्यर्थः। अतिशयवांस्तार्किक इत्युप- मे मांसस्य जीवसंसक्तिनिमित्तत्वम् । यदाह-"आमासु य पहासवचनं, प्रायः शुष्कतर्कप्रधानत्वात्तस्य, अधिकृतप्रमाण कासु य, विपन्चमाणासु मंसपेसीसु। श्रायतियमुववाओ, स्य वा प्रमाणाऽऽभासत्वादिति ॥१॥
भणियो य निगोयजीवाणं ॥१॥" एतेन च श्लोकेन परस्पशुष्कतार्किकतां चाऽस्य पूर्वपतिदूषणत श्राह
रमतानभिज्ञताऽपादनतोऽधिकृतप्रमाणस्य प्रसङ्गसाधना
निराकृतेति ॥ ४॥ भल्याभक्ष्यव्यवस्थेह-शास्त्रलोकनिबन्धना।
अथाऽधिकृतहेतोरेवानिष्टार्थसाधंकतां दर्शयनांहसब भावतो यस्मात्, तस्मादेवदसाम्प्रतम् ॥२॥
भिक्षुमांसनिषेधोऽपि, नचैवं युज्यते क्वचित् । ननु भक्षणीय मांसं प्राण्यङ्गत्वादित्येतत् स्वतन्त्रसाधनं, प्रसङ्गसाधनं वा। स्वतन्त्रसाधनपने प्रोदनादिवदित्ययं साध- अस्थ्याद्यपि च भक्ष्यं स्यात्,प्राण्यङ्गत्वाविशेषतः॥५॥ नविकलो दृष्टान्तः, वनस्पत्यायेकेन्द्रियाणां बौद्धस्य प्राणि- भिक्षोबोंद्धविशेषस्य मांसं पिशितं तस्य निषेधो वर्जन त्वेनासिदत्वात् , ततश्च दृष्टान्ते प्राण्यङ्गत्वलक्षणसाधनस्य भिनुमांसनिषेधः, स किल भवन्मतेन भिक्षारतिपूज्यत्वाभयत्वलक्ष साध्येन व्याप्यत्वासिद्धरसिद्धान्वयाऽभिमानो- दवश्य युक्तो भवति, सोऽपि, पास्तां गवादिमांसनिषेधः, न उनैकान्तिको हेतुः । प्रसङ्ग-साधनपक्षे विदमुच्यते-भक्ष्यं भ- च नैव, एवं प्राण्यङ्गत्वेन मांसभक्षणाभ्युपगमे सति, युक्षणीपमोदनाऽदि,अभवयं मधुमांसपलाण्डादितयोव्यवस्था
ज्यत घटते, क्वचित् कुत्रचित् देशान्तरे कालान्तरे पुरुमाँदा भयाभदयव्यवस्था, उपलक्षणवादस्य पेयापेयग
षान्तरे चा । अस्येवाभ्युशयमाह-अस्थिकीकसमादियस्य म्यागम्याऽऽदिपरिग्रहः । इहाऽस्मिन् लोके, शास्त्रमाप्तवचनं तत्तथा, तदपि च न केवलं भिक्षुमांसाऽऽदि यत्किल भक्षलोको लोकम्यवहारः,तौ निबन्धन हेतुर्यस्याः सा तथा, न तु
यितुभशक्यमस्थिशृङ्गखुराऽऽदि तदपि च भक्ष्यं भक्षणीय प्राण्यङ्गेतरमात्रनिबन्धना, सधैव निरवशेषैव, न तु काचिदेव,
स्याद्भवेत् । कुतः?, इत्याह-प्राण्यङ्गत्वस्य जीवावयवत्वस्य भावतः पारमायेन,यस्मात्कारणात्तस्मादेतदनन्तरोक्तं "भक्ष
हेतोरविशेषस्तुल्यत्वं मांसे अस्थ्यादौ चेति प्राण्यङ्गत्वाणीयं सता मोसम्।"इत्यादि साधनमसाम्प्रतमयुक्रमिति ॥२॥ विशेषस्तस्मादतोऽभक्ष्यस्य भच्यत्वाऽऽपादनेन विरुद्धा हेतुअसाम्प्रतत्वमेव हेतोरनैकान्तिकतोपदशन
रिति ॥ ५॥ तो भावयन्नाह
अत्रैव दूषणान्तरमाहतत्र प्राण्यङ्गमप्येकं, भक्ष्यमन्यतु नो तथा ।
एतावन्मात्रसाम्येन, प्रवृत्तिर्यदि चेष्यते । सिद्धं गवादिसतबीर--रुधिराऽऽदौ तथेत णात् ॥३॥
जायायां स्वजनन्यांच,स्त्रीत्वात् तुल्यैव साऽस्तु ते ॥६॥ तवेति तयोः शाखलोकयोर्वाक्योप क्षेपमात्रार्थो वा तत्र
एतदेव एतत्परिमाणमेव एतावनमात्र, तेन साम्यं साशब्दः प्राण्यङ्गमपि जीवावयवोऽपि,आस्तामप्राण्यङ्गमापे,एक
दृश्यम् एतावन्मात्रसाम्यं तेन,प्राण्यङ्गत्वमात्रसादृश्येनेत्यर्थः । किश्चिधि द्रव्यं भोज्यम् अन्यत्तु परं पुननौतथा तेन प्रकारेण,
प्रवृत्तिमांसभक्षणाऽऽदौ प्रवर्तन, यदीत्यभ्युपगमे, चशब्दःपु. अभयमित्यर्थः। सिद्वं प्रतिष्ठितम् । कुतः सिद्वमित्याह-गवा
नरर्थः, इष्यते भवताऽभिमन्यते, तदा किमस्त्वित्याह-जादीनाम् . श्रादिशब्दात् मातृप्रभृतीनां, सच्छोभनं अभिनवप्र- यायां भायायां, स्वजनन्यां चाऽऽत्मीयमातरि च स्त्रीत्वादसबधेनुसत्कादम्यत् , क्षीरंच, पयोधिरं च लोहितमादिर्य
अनात्वेन हेतुना, तुल्यैव समानवाभिगमरूपा पूज्यारूपा स्थत तथा, तत्र गवादिसत्तोररुधिराऽऽदो विषय , श्रादि- वा सा प्रवृत्तिरस्तु भवतु, ते तव, स्त्रीत्वाविशेषाद द्वयोशब्दात् गवादिमूत्रमांसाऽऽदौच, तथा तेन भदयाभत्या 55- रपि, यथा प्राण्यङ्गत्वाविशेषान्मांसौदनयोरिते ॥६॥ दिप्रकारेण, ईक्षणादवलोकनात्। तथाहि-गवां क्षीरं मूत्रं वा
प्रकरणार्थनिगमनायाऽऽहपेयतया शास्त्रे लोके च न निषिध्यते,रुधिरमांसे तु नानुमन्ये
तस्माच्छास्त्रं च लोकं च,समाश्रित्य वदेद बुधः । ते, ततश्च प्राण्यङ्गं सद्भक्ष्यं चोपलब्धमतः सपतविपतवृत्तित्वादनकान्तिको हेतुरिति ॥३॥
सर्वत्रैवं बुधत्वं स्या-दन्यथोन्मत्ततुल्यता ॥ ७ ॥ किंच-प्रसङ्गसाधनं हि पराभ्युपगमानुसारेण भ
यस्माद्भवदुक्कसाधनमनन्तरोकन्यायेन बहुदोषदुएं तस्मावति, न चाऽस्माकं प्राण्यङ्गमिति कृत्वा मांस
कारणाच्छास्त्रं चाप्तवचनं, लोकं च विशिष्टजनं,समाधिमभयमित्यभ्युपगमः, किं तु तदुत्थ
त्याङ्गीकृत्य, वदेत् ब्रूयात् , कोऽसौ ?, वुधः पण्डितः, क्व विजीवापेक्षयति दर्शयितुमाह
षये?, इत्याह-सर्वत्र न मांसभक्षणविषय एवाऽपि तु सप्राएपङ्गत्वेन न च नोऽ-भतणीयं त्विदं मतम् ।
स्मिन्नपि विषये, अन्यथा हि ब्रुवाणस्य लोकरूढिनि
राकृताऽऽदयः पतदोषाःप्रासजेयुः, एवं अवाणस्य को गुकि त्वन्यजीवभावेन, तथा शास्त्रप्रसिद्धितः ॥४॥
ण इत्याह-एवमनेन प्रकारेण लोकशास्त्र समाश्रयणपूर्वक प्रागयङ्गत्वेन जीवावयवतया हेतुना , न च नै नोऽस्मा-| वदनलक्षणेन, बुधत्वं पण्डितत्वं,स्याद्भवेत्। विपर्यये किं स्याकम् ,अमज्ञपीयमभोज्यमिदं मांसं,मतं सम्मतं,किं तुकिं पुनः दित्याह-अन्यथा अन्येन प्रकारेण लोकशास्त्रानपेक्षताअन्यजीवभावेन मांसस्वामिव्यतिरिक्तप्राणिसमुत्पादेन हेतु- वदनलक्षणेन, उन्मत्ततुल्यता ग्रहगृहीतसमानता, स्यादिति ना, अभक्षणीयमिदं मतमित्यावर्त्तते । अन्यजीवभाव एव कु. गम्यते । श्राह च-"सतो पथा प्रवृत्तस्य, तेजोवृद्धी रवेरिव । तः सिद्धः?,इत्यत्राऽऽह-तथा तेन प्रकारेण जीवसंसनिलक्ष- यदृच्छया प्रवृत्तस्य, रूपनाशोऽस्ति वायुवत् ॥१॥” इति ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org