________________
मंदरचलिया अभिधानराजेन्द्रः।
मंस पकडच्छुकानामष्टोत्तरं शतमिति । ज. ४ वक्षः । स्था०।। तृतीये धातौ ,तं । शरीरावयवे, स०। पिशिते, उत्त०५ नि० चू० । स० । “ मंदरचूलियाए सिहरम्मि।" प्रा० अ०। प्रश्न। म०१०।
श्रावकेण त्रिविधं मांस त्याज्यम्मंदराय-मन्दराज-पुं० । राजभेदे, क्षत्रिये कुलविशेषप्रवर्त
मांसंच त्रिधा-जलचरस्थलचरखेचरजन्तूवमेदाच्चर्मर के, श्रा०म०१०।
घिरमांसभेदाद्वा , तद्भक्षणमपि महापापमूलत्वावय॑म् , मंदलेस्सा-मन्दलेश्या-स्त्री० । ईषदुष्णरश्मौ , सू०प्र० १६
यदाहु:पाहु०।०।
“ पचिंदिय वहभू, मंसं दुग्गंधमसुइबीभच्छं । मंदवाय-मन्दवात-पुं० । श्रमहाबातेषु,मन्दाः शनैःसंचारिणो
रक्खपरितुलिअभक्खग-मामयजणयं कुगइमूलं ॥१॥ वाताः। भ०५श०२ उ०।
आमासु अ पक्कासु अ, विपच्चमाणासु मसपेसीसु । मंदा-मन्द्रा-स्त्री० । वर्षशताऽऽयुष्कस्य पुरुषस्य तृतीयदशा- सययं चित्र उववाओ, भणिो अनिगोअजीवाणं ॥२॥" याम् , तं० । दश । (सा च 'दसा' शब्दे चतुर्थभागे २४८४
योगशास्त्रेऽपिपृष्ठे दर्शिता)
" सद्यः संमूछितानन्त-जन्तुसन्तानदृषितम् । मंदाइय-मन्दायित-न० । मध्यभागे मूर्छनाऽऽदिगुणोपेतत-| नरकाध्वनि पाथेय, कोऽनीयागिशितं सुधीः ॥१॥" या मन्दमन्दघोलनाऽऽत्मके गेयभेदे, ज०१ वक्षः।
सद्यो जन्तुविशसनकाल एव संमूर्षिछता उत्पन्ना अनन्ता मंदाय-मन्द-न० । शनैःशब्दार्थे, "मंदाय मंदायं पव्वयाए।" |
निगोदरूपा ये जन्तवस्तेषां सन्तानः पुनःपुनर्भवनं तेन दुशनैः शनैः प्रवजितायाः। जी० ३ प्रति० ४ अधि० । मंदायं
षितमिति तद्वात्तः । मांसभक्षकस्य च घातकत्वमेव । मंदायमतिमन्दकम् । श्रा० म० १ ० । मन्दकमध्यभागे
यतःसकलमूर्च्छनाऽऽदिगुणोपेतं मन्दं मन्दं संचरन् । अथवा
"हन्ता पलस्य विक्रेता, संस्कर्ता भक्षकस्तथा । मन्दम्-अयते गच्छति परिघोलनाऽऽत्मकत्वान्मन्दायम् ।
केताऽनुमन्ता दाताच, घातका एवं यन्मनुः॥१॥" गेयभेदे, जं०१ वक्षः । श्रा० म० । रा०।
तथा भक्षकस्यैवान्यपरिहारेण वधकत्वं यथामंदार-मन्दार-पुं० । कल्पवृते, " मंदारदामरमणिज्जभूयं ।" |
"ये भक्षयन्त्यन्यपलं, स्वकोयपजपुष्ये।
स एव घातको यन्न, वधको भक्षक बिना ॥१॥" ध० २ कल्प० १ अधि०१ क्षण।
अधि० । चं० प्र०। स्था० । प्रव० । मांसं विकृतिः-" जलमंदारमंजरी-मन्दारमञ्जरी-स्त्री० । पुष्करद्वीपाः मङ्गलाव
थलखहयरमंसं. चम्म वस सोणियं तिहेयं पि। प्राइल तितीविजये तमाललताया नगर्या राक्षःसमरनन्दनस्याग्रमहि- नि चलचल, श्रोगाहिमगं च विगईओ ॥५॥" आदिमानि प्याम् , दर्श० ३ तत्त्व।
त्रीणि चलचलेत्येवं पक्वानि विकृतिरित्यर्थः । स्था० ४ ठा०१ मंदारसिह-मंदारशिख-पुं० । भरतवर्षीयचोलदेशवृत्तिकञ्चन- उ०। पं०व० । मांसं निदोषमिति बौद्धाः-मांसं कल्किकमिस्थलनगरस्थे स्वनामख्याते सार्थवाहे, दर्श० ३ तत्त्व ।
त्युपदिश्य संज्ञान्तरसमाश्रयणानिर्दोष मन्यन्ते, बुद्धसंघाss
दिनिमित्तं चाऽऽरम्भ निर्दोषमिति । तदुक्रम्-"मंसनिवत्ति का मंदावत्थ-मन्दावस्थ-त्रि० । विपाकदारुणे, पं०व० ४ द्वार ।
उ,सेवइदं ककिगंतिधाणभेया । इय चइऊपाऽऽरम्भ, परवमंदिय-मन्दिक-पुं० । धर्मक्रियायामलसे, उत्त०८१०। धर्म
वएसा कुणइ वालो॥१॥" न चैतावता तन्निर्दोषता। न हिलूकार्यम्प्रत्युद्यते, उत्त०८ श्रा
ताऽऽदिकं शीतलिकाऽऽद्यभिधानान्तरमात्रेणान्यथात्वं भजमंदिर-मन्दिर-न० । गृहे , प्रश्न०४ श्राश्रद्वार। प्रा० म०।। ते,विषं वा मधुरकाभिधानेनेति । ('हिंसामूलममेध्यम्'इत्यादि द्वी० । स्वनामख्याते सन्निवेशे, “ मंदिरे सन्निवेशे अग्गिभू
श्लोकः 'अद्दगकुमार' शब्दे प्रथमभागे ५५७ पृष्ठे गतः।) मांसं ती णाम माहणे ।" श्रा० चू०१० । उत्त०। वेश्मनि,उत्त०
न भक्षणीयम् ,शास्त्रनिषिद्धत्वात् , “न मांसभक्षणे दोष" इति ६०। प्रशा।
मतखण्डनम्-धर्मवादमुपदर्शयता सूरिणा यथा हिंसाssमंदिरपुर-मन्दिरपुर-न० । शान्तिनाथस्य तीर्थकरस्य प्रथम- | दीनि तत्तन्त्रव्यपेक्षया युज्यन्ते यथा विचारितमथ मांसभभिक्षालाभस्थाने, श्रा० म०१ अ०।
क्षणाऽऽदिकं हिंसाऽऽदिनिवृतैरपि कुतीथिकैरदोषतयाऽभ्यु
पगतं तत्तत्तन्त्रव्यपेक्षया धर्मवादोपदर्शनार्थमेव विचारयिमंदिरमउड-मन्दिरमुकुट-न० । चन्द्रावत्यां प्रतिष्ठिते श्रीच
तुमुपक्रमते । तत्र मांसभक्षणमधिकृत्य तावदाहन्द्रप्रभे, ती०४३ कल्प।
भक्षणीयं सता मांसं, प्राण्यङ्गत्वेन हेतुना । मंदरक्क-न । देशीवचनम् । मन्दु-मुख तेन रकं वृषभाऽऽदिश
प्रोदनाऽऽदिवदित्येवं, कश्चिदाहातितार्किकः ॥१॥ ब्दकरणं मन्दुरक्कम् । देवताऽऽदिपुरतो वृषभगर्जिताऽऽदिक
भक्षणीय भोक्तव्यं सता विदुपा मांसं पिशितमिति प्रतिरणे, उपा० ११०।
शा,केन हेतुनेत्याह-प्राण्यङ्गत्वेन हेतुना जीवावयवत्वाद्धतोः, मंदोदरी-मन्दोदरी-स्त्री०। लङ्केश्वररावणभायाम् , ती०
श्रोदनाऽऽदिवदिति भक्तप्रभृतिकं यथा,इत्यन्वयदृष्टान्तः, इति५० कल्प।
शब्दः प्रयोगार्थसमाप्ती, प्रयोग धैवम्-यद्यत्प्राण्यङ्गं तत्तद्भय मंधादन-मन्धादन-पुं० । मेषे, स्व०१ श्रु० ३ १०४ उ०।
हटमोदनवत्,प्राण्यच मांसमिति,मांसस्य च प्राण्यङ्गतया मंस-मांस-न। पलले, प्रश्न०१आश्रद्वार। तं । ध०। प्रत्यक्षसिद्धत्वान्नासिद्धो हेतुः,ओदनस्य चकेन्द्रियप्राण्यङ्गत्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org