________________
राइभोगण
महात
या इदम समितियत्' इति इदानीं त्यभिघ रक्षणाद् मूलगुण एतदिति । अत्रोच्यते किमिह विरुद्ध
उपधर्म हि रात्रिभोजनविरमच यतोस्य तदुत्तरगुणः, तस्याऽऽरम्भजप्राणातिपातादनिवृत्तत्वा
त्, निशि भोजनेऽपि मूलगुणानामखण्डनात्.' अत्यन्तोपकाराभावादिति वतिनस्तु तदेव मूगुणः, तस्याऽऽरम्भजादपि प्राणातिपातानिवृत्तत्वात् रजनिभोजने च तत्सम्भवात् अतस्तद्विधाने बगुवानां वनात् । तद्विरम तु तेषां संरक्षणमात्यन्तोषकारात् तत् तस्य मूलगुणः तपःप्रभृतीनां रथमत्यन्तोपकारित्वाभावादुत्तरत्व-
मिति ॥ १२४४ ॥
( ५४२ ) अभिधानराजेन्द्रः।
श्राह च
सव्वव्ययवगारि, जह तं न तहा तवादओ वीसुं । जं ते तेगुत्तरिया, होति गुणा तं च मूलगुणो ॥ १२४५॥ 'जंति' यस्मात् कारणाद् यथा तद् रात्रिभोजनविरमं सर्वव्रतोपकारकम्, न तथा तपःसमित्यादयो विष्वक् पृथकू, तेन कारणेन ते उत्तरिका-उत्तरगुणा भवन्ति । तनु रात्रिभोजनवतं मूलगुणानामत्यन्तोपकारित्वाद् मूलगुणः । यथा हि-प्राणातिपातादिवतानां पञ्चानामेकस्थामा - षाणामभावाद् मूलगुणत्वम्, एवं रात्रिभोजनव्रतस्याऽप्यभावे सर्वव्रताभावादत्यन्तोपकारित्वाद मूलगुराम्यमिति भावः ॥ १२४५ ॥ विशे० । दश० । ध० । मनुष्यलोकाद्वहिः क्कचिद्वात्रिरेव कचिदिचैव तत्र कालप्रत्याख्यानं रात्रिभोजनप्रत्याख्यानं च घटते न वा ? इति प्रश्नः, श्रत्रोत्तरम् - मनुष्यलोकाद्वहिः कालप्रत्याख्यानं रात्रिभोजनप्रत्याख्यानं चेहेत्यपेक्षया सम्यक्काल स्वरूपपरिज्ञाने भवत्यन्यथा तु सङ्केतप्रत्याख्यानमिति ॥ १२४ ॥ सेन० १ उल्ला० । (रात्रिभोजनविरमणसूत्रम् ' पडिक्कमण' शब्दे पश्चमभागे २८४ पृष्ठे ऽस्ति ) राहय-रात्रिक० रात्रौ भयः रात्रिः रात्रियाते तु
श्राव० ।
Jain Education International
·
1
"
राइयपोसह रात्रिकपौषध-पुं० पौषधभेदे, सेनमज्म - । रहाथो पर जाव दिवसरस अंतोमुडुत्तो ताय धिप्पा' इति सामाचारीमध्ये विद्यते तेन दतीययामादर्या
"
मध्याहारपरतः रात्रिपौषधः कर्तुं कल्पते न था ? इति मनः अत्रोत्तरम्-मध्य हा परतः पोषधयति परं साम्प्रतीनप्रवृत्त्या प्रतिलेखनात् अर्वाग् न कार्यंते, किन्तु परत इति ॥ ३०२ ॥ सेन० ३ उल्ला० । खाद्याः कथयन्त्यस्माकं पौषधिका राधेस्तुर्थधामे समुधाय पौषधमध्ये सामायिकं कुर्वन्ति तदक्षराणि च प्रतिक्रमयासूत्रचूख सांगत, तेन श्रीमतां श्रीया सामाधिकं कथं न कारयन्ति इति प्रश्नः अत्रोत्तरम् - रात्रिपौषधमध्ये पाश्चात्य रात्री सामायिककरणमाश्रित्य यानि चूर्वक्षराणि सन्ति तानि सामाचारीविशेषेण समर्थनीयानि न तु दूषणीयानि, तस्याः शिष्टकृतत्वात् । न चात्मनां तदक्षरदशनेन तस्कर्त्तव्यतापत्तिः बच्चेंऽपि सामाचारीविशेषाः सर्वैरपि अवश्यंभावेन विधेया एवेति शाखाक्षरानुपलम्भादिति । किन खरतरपक्षीयाणां चूर्णितेपचनं युक्तिम
9
राक्खमतीव
तिभाति, तद्गतसकलसामाचार्यास्तैरकरणात् यदि च-तेषां चूर्णैः प्रामाण्यमेव तदा तद्वता सकलाऽपि सामाचारी तैः कथं न विधीयत इति बहुयतव्यमस्तीति ॥ ३९६ ॥ सेन० ३ उन्ना० । प्रातरूपवत्रं कृत्या सायं रात्रिपौषधं करोति तथाऽऽचाम्लं कृत्वाऽहोरात्रिकं करोति स उपधानाऽऽलोचनामध्ये समेति किं वा न ? इति प्रश्नः, श्रत्रोत्तरम् - उप
कृत्यायः प्रातरोराषिकपौषधः कृतो भवति स उपधानाssलोचनामध्ये समेति नान्य इति ॥ १२५ ॥ सेन० ४ उल्ला० ॥ राइया रात्रिका श्री० अतिलघुसपे सूत्र०१०४०१४ । राइयाखाड राजिकाखाट न० करमथितनि, ध० २ अधि० ।
राइसिरी - राजश्री - स्त्री० । चमरेन्द्रस्याऽग्रमहिष्या मातरि, शा० २ श्रु० १ वर्ग २ श्र० । राई- रात्री स्त्री० निशायाम्, "रयणी विहावरी स निसा जामिणी राई | पाइ० ना० ४७ गाथा । राईमई - राजीमती - स्त्री० । उग्रसेनपुत्र्यामरिष्टनेमिभार्यायाम्, कल्प० १ अधि० ७ क्षण । ( श्रस्या व्याख्या 'रहणेमि ' शब्देऽस्मिन्नेव भागे ४६४ पृष्ठे उक्का ) ऐरवते राजीमतीतिमा । ती० २ कल्प ।
राईमईगुहा राजीमतीगुहा खी० पत्र राजीमत्या रथनेमिः प्रतिबोधितस्तादृशायां गुहायाम्, ती ३ कल्प | ( व्याख्या 'उज्जयन्त' शब्दे द्वितीयभागे ७३६ पृष्ठे गता ) राईव - राजीव- न० । कमले 'राईवं ' पाइ० ना० १० गाथा । राउग्गह- राजावग्रह - पुं० । राजा - चक्रवत्र्त्ती तस्याऽवग्रहःपखण्डभरतादिशेषं राजावग्रहः । अवग्रहमेवे भ० १३० २ उ० । प्रति० । श्राचा० ।
39
रस्य न वा
राउल - राजकुल- न० ।' लुग्भाजन - दनुज - राजकुले जः सस्व॥ ८ | १ | २६७ ॥ इति सस्वरस्य जकारस्य लुग्वा । राउं । राउलं । प्रा० । नृपकुले, पं० चू०३ कल्प । राक्खसदीय राचसद्वीप पुं० खनामख्याते द्वीपे सेन० । - - । राक्षसद्वीपो जम्बूद्वीपेऽस्ति लवणसमुद्रे वा ? स च प्रमाणालेनोत्सेधाङ्गलेन या इति प्रश्नः प्रत्रोत्तरम् -- ? लवणोदे पयोराशी, दुर्जयो घुसदामपि ।
"
योजनानां सप्तशती, दिक्षु सर्व्वसु विस्तृतः ॥ ३१ ॥ राक्षसद्वीप इत्यस्ति, सर्वद्वीपशिरोमणिः । तदन्तरे त्रिकूटाद्रि-भूमिनाभौ सुमेरुवत् ॥ ३२ ॥ महर्द्धिर्वलयाकारो, योजनानि नवोन्नतः । पञ्चाशतं योजनानि, विस्तीर्णोऽस्त्यतिदुर्मदः ॥ ३३ ॥ तस्योपरिष्टात्सौवर्ण- प्राकारगृहतोरणा । मयालति नाम्ना रघुनैयास्ति कारिता ॥ २४ ॥ पदयोजनानि भूस्तस्या-मतिक्रम्य चिरंतनी । शुद्धस्फटिकवप्राङ्का, नानारत्नमयालया ॥ ३५ ॥ सपादयोजनशत प्रमाणा प्रवरा पुरी । मम पाताललङ्केति विद्यते चातिदुर्गमा ३६ पुरीद्वयमिदं वत्सा 53वत्स्व तन्नृपतिर्भव। भयचैव तीर्थ नाथदर्शनजं फलम् ॥ ३७ ॥
For Private & Personal Use Only
www.jainelibrary.org