________________
राइभोयण अभिधानराजेन्द्रः।
राइमायण गृहीतं रजन्यामेव भुक्तमिति द्वित्रिचतुर्थभङ्गकैर्निशाभक्ने 'अत्रार्थापत्त्याऽऽक्षिप्तमनवगच्छन्नाह परःरात्रिभोजने जाते सत्यएममिति । उक्तं रात्रिभोजनप्रायश्चित्त- निसिभत्तविरमणं पि हुनणु मलगुणो कहं न गहिय। म । जीत । कल्प० । (रात्री कल्पनीयाः श्रोषधयः 'श्राहार
वयधारिणो चिय तयं,मलगुणो सेसयस्सियरो।१२४० पञ्चखाणशब्दे द्वितीयभाग ५२६ पृष्ठे उक्ताः) स्थानाङ्गरप्रपञ्चमाध्ययनद्वितीयोद्देशके 'राइमोश्रण-भुजमाणे' इत्य
आहारविरमणाओ, तबो व तव एव वा जोऽणसणं । स्य वृत्ती दिवा गृहीतं दिवा भुक्नमिति भङ्गकम्य कथं अहव महब्बयसर-क्खत्तणो समिइउ व्य ॥१२४१॥ रात्रिभोजनता ?. पर्युषितरक्षणादन्यथा वेति ? प्रश्नः अत्रो- ननु रात्रिभोजनविरमणमपि मूलगुणः , तदिह किमिति तरम्-रात्रिभोजनचतुर्भङ्गयां दिवा गृहीतं दिया भुक्तमिति मूलगुणन्वेन नोपात्तम् ? । अत्रोत्तरमाह-व्रतधारिणः संभङ्गस्य पर्युषितरक्षितभक्षणेन रात्रिभोजनता क्षेया. हारि- यतस्यैव तद् रात्रीभोजनविरमण मूलगुणः , शेषस्य तु गृभन्यो दशवकालिकवृत्तौ पाक्षिकसूत्रवृत्तौ च सन्निधिपरि- हिणो देशविरतस्योत्तरगुण इत्यर्थः । कुतः ?, आहारविरभोगाधिकारे तथैव प्रतिपादनादिति ॥३६॥ सेन० १ उल्ला० । मणरूपत्वात् , तपोवत् । अथवा-तप एव वा तद् निशिरात्रिभोजनप्रत्याख्यानवताऽन्नादिविषये रात्रिसिद्धदिवा भु- भोजनविरमणमिात प्रतिज्ञा, यतोऽनशनम्-अशनत्यागरूकादि चतुर्भङ्गयां विभङ्गी वा, तथा पक्काम्नेऽपि सा पत्वादिति हेतुः, चतुर्थादिवत् , इत्यनुक्तोऽपि दृष्टान्तः स्वयं बज्यैव न वा ?, आद्यन्नादिष्विव न तथा, तत्र तन्यवहा- दृश्यः, तपश्चोत्तरगुण एवेति भावः । इतश्चेदमुत्तरगुणः । रोऽद्य यावत् तत्र किं निदानमिति ?, द्वितीय प्रारम्भसा- कुतः ?, महावतसंरक्षणात्मकत्वात् , समित्यादिवदिति म्येऽप्यनादिष्वेव तद्वज्यता न पक्कान्नेबिति किम्?, अथ ज- | ॥१२४०॥ १२४१॥ लश्लेषाभाव एव तत्र तदोपपरिहारनिदानम् , अत एव त
अत्राह-यद्येवम् , उक्तयुनेर्वतधारिणोऽपि तमूलगुणो न स्थ मासाद्यवधिकल्ल्यता कालमानाद्यपीति चेत्तदा राज्युषि
प्राप्नोति, इत्याहतकल्प्यस्य करम्भादेपि रात्रिसिद्धस्य किमकल्ल्यताव्य- तहवि तयं मूलगुणो, भामइ मूलगुणपालयं जम्हा । वहारः ?, तेनारम्भादिदूषणलाम्येऽप्यन्त्रपक्वान्नयो रात्रिसिद्ध- मूलगुणग्गहणम्मि य, तं गहियं उत्तरगुण व्य ।१२४२॥ वजनीयतायां पतिभेदश्चेतःसंशयाकुलमातनोतीति प्रश्नः,
तथाऽपि प्रतिनस्तन्मूलगुणो भरायने, समस्तव्रतानुपाअनोत्तरम्-गत्रिसिद्धा दिवा भुक्ताादेका सा शास्त्रे क्वापि दृष्टा ।
लनात् , समस्तवतसंरक्षणेनाऽन्यन्तोपकारित्वात् , प्राणानास्तीति, तेन रात्रिभोजनप्रत्याख्यानवतां तामाश्रित्य वयं
तिपातविरमणवत् , मूलगुणग्रहणाच्च साक्षादनुपात्तमपि तद् ता का ?, कश्च पक्वान्नदृष्टान्तोऽपि ? , स्वयमेव सम्यक्तया पर्यालोच्यम्, परं विरन्धने महानारम्भो भवतीति श्रा
गृहीतमेव द्रष्टव्यम् , उत्तरगुणवदिति ॥ १२४२ ॥ द्वैस्तद्वारणार्थ स्वशक्त्या रात्रिरन्धन वर्जनीयम् ,न तु रात्रि
कस्माद् मूलग्रहणे तद् गृह्यते ?, इत्याहभोजनप्रत्याख्यानभाभयेन, ततो न कोऽपि पक्तिभेदः। सा
जम्हा मूलगुण च्चिय, न होंति तब्धिरहियस्स पडिपुत्रा। धुमाश्रित्य तु दिवा गृहीतरात्रिभुक्तादिका चतुर्भङ्गी शास्त्रे तो मूलगुणग्गहणे, तग्गहणमिहत्थो नेयं ॥ १२४३ ॥ प्रोक्ताऽस्ति, न तु श्राद्धानाश्रित्येति ध्येयम् ॥८६॥ सेन०१ यस्मात् तद्विरहितस्य-रात्रिभोजनविरमणविरहितस्य मउल्ला० । अन्धकारे आहारकरणे रात्रिभोजनदोषो लगति हाव्रतादयो मूलगुणा एव परिपूर्णा न भवन्ति, अतो मून वा ?इति प्रश्नः, अत्रोत्तरम्-"जे चेव रणिभोयण-दोसा लगुणग्रहणे तद्ग्रहणमिहार्थतो विज्ञेयम् । तथाहि-रात्री ते चव संकडमुहम्मि । जे चेव संकडमुहे, ते दोसा अं- भोजने विधेये रात्री भिक्षार्थमचक्षुर्विषये पर्यटनाद् वह्निधयारम्मि ॥१॥" इत्योपनियुक्तिवचनात् रात्रिभोजनदोषो | प्रदीपनादिभिः स्पर्शनात् , पुरःकर्म पश्चात्कर्माद्यनषणालगतीति ज्ञायते ॥ ७२ ॥ सेन० ३ उ०। ये केचन रात्रिभो- दोषदुष्टाहारग्रहणादेश्च प्राणातिपातव्रतविघातः । अन्धकाजनप्रत्याख्यानिनो घटिद्वयशेषे दिवसे भोजनं कुर्वन्ति ते- रवशेन च पतितहिरण्यादिद्रविणग्रहणादेः, योषिपरिभोपां रात्रिभोजनप्रत्याख्यानभङ्गो भवति न वा? इति प्रश्नः, गसम्भवाच्च शेषव्रतविलोपः । इत्येवं रात्रिभोजनविरमणअनोत्तरम्-घटीद्वयशेषे दिवसे भोजनं कुर्वतां रात्रिभो- मन्तरेण न सम्भवन्त्येव प्राणातिपातचिरत्यादिमूलगुणाः । जनस्यातीचारो लगति , न तु तद्भङ्ग इति ॥ १८ ॥ सेन अत एव तद्ग्रहणेऽत्यन्तोपकारित्वाद् गृहीतमेवार्थतस्तदि४ उल्ला ।
ति ॥ १२४३॥ राइभोयणवेरमण-रात्रिभोजनविरमण-न। निशि भोजनव
__अत्र प्रेरकः प्राहजेने, पा० । सूत्र।
जइ मूलगुणो मूल-व्यय उवगारि त्ति तं तवाईया । षष्ठव्रतम्
तो सब्वे मूलगुणा, जइव न तोतं पि मा होजा ।।१२४४॥ चतुर्यिधस्याऽऽहारस्य, सर्वथा परिवर्जनम् ।
यदि तद् निशि भोजनविरमणं मूलगुणोपकारित्वाद् मूलषष्ठं व्रतमिहैतानि, जिनैर्मूलगुणाः स्मृताः ॥ ४६॥ ।
गुण इष्यते, ततस्तर्हि तपःप्रभृतयः सर्वेऽपि मूलगुणाः प्रा
प्नुवन्ति, तेषामपि तदुपकारित्वात् , अतो विशीर्णोत्सरगुचतुर्विधस्य अशनपानखादिमस्वादिमभेदभिन्नस्य श्राहा- णकथा । यदि पुनस्ते तपःप्रभृतयो मूलगुणा न भवन्ति, तरस्य-अभ्यवहारस्य सर्वथा-त्रिविधत्रिविधेन परिवर्जनम् | हि तदपि रात्रिभोजनविरमणं मूलगुणो मा भूत् , उपकाविरमणं तत्पष्ठ व्रतं भवतीति क्रियान्वयः । ध० २ अधि०।। रित्वाविशेषात् । पूर्वापरविरोधश्चैवमनभ्युपगच्छतो भवतः। पं०1०। रात्रिभोजनविरमणस्य मूलगुणत्वमाह। | तथाहि-भवतैवानन्तरमुक्तं यथा 'महावतसंरक्षणादुत्तरगु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org