________________
रामायण . अभिधानराजेन्द्रः।
राइभोयण अथ तेन कृतकरणेन साधुना प्राभातिकप्रतिक्रमणवेलायां ___स पुनरध्वकल्पः कीदृशो ग्रहीतव्यः ? इत्युच्यतेपथा गुरुसमक्षमालोचितं तथा प्रतिपादयति
सक्करघत-गुलमीसा, अगंथिमा खज्जुरा व तम्मासा । हिंछिम्मि पुरा सीह, खुडयाइ इयाणि मंदथामो मि ।
सत्तू पिल्लागो वा, घतगुलमिस्सं खरेणं वा ।।१४७ ।। तिभावाए सीहो, रत्तिं पहनो मया न मो॥२६॥ शर्करया घृतेन च मिश्राणि अग्रन्थिमानि कदलीफलानि शमाश्रमण ! पुरा-पूर्वमहं प्रबलशरीरतया खुडकामात्रणव खण्डाखण्डीकृतानि गृह्यन्ते । अथ शर्करया न प्राप्यन्ते ततो सिंह हन्ताऽस्मि, इदानी मन्दस्थामाऽस्मि । ततः 'तिनावाए' गुडेन घृतेन च मिश्रितानि, एषामभावे खजूराणि घृतगुडसि विभक्तिव्यत्ययात्रिष्वापातेषु गदाघातेन सिंहो रात्री मिश्राणि , तदप्राप्तौ सक्नुकान् घृतगुडमिश्रान् , तदलामे पिमया प्रहतः परं न मृतोऽपद्राणः, एवमालोच्य मिथ्या दुष्क- ण्याकोऽपि । घृतं न प्राप्यते ततः खरसंशकेन तैलेन हे दत्तवान् । एतावतैव चासौ शुद्धोऽदुष्टपरिणामत्वात् । । मिश्रितः पिण्याकः। नितेहि तिमि सीहा, आसन्ने नाइदूर दूरे य ।
एतेषां ग्रहणे गुणमुपदर्शयतिनिग्गयजीवा दिट्ठा, स चावि पुट्ठो इमं भणई ॥२७॥
थोवा वि हणंति खुहं, न य तरह करेंति एते खजंता । प्रभाते निर्गतैः–पन्धानं गच्छद्भिस्त्रयः सिंहा निर्गतजीवा
सुक्खोदण व लंभे, समितिम-दंतिकचुमं वा ॥४८॥ दृष्टाः । तत्रैक आसन्ने, द्वितीयो नातिदूर, तृतीयो दूरे । स |
एतानि अग्रन्थिमादीनि खाद्यमानानि स्तोकान्यपि क्षुधं पाऽऽचार्यैः पृष्टः। आर्य! किमेवं सिंहत्रय विपन्नमवलोक्यते।
प्रन्ति, न चैतानि भुक्तानि सन्ति तृष्णां कुर्वन्ति,अत ईदृशोततः इदं भणति
ऽध्वकल्पो गृह्यते । ईदृशस्यालाभे शुष्कौदनः-शुष्ककूरः, तदमा मरिहिति तो गादं, न आहओ तेण पढमश्रो दरे ।
लाभे समितिमाः-शुष्कमण्डकाः, तदप्राप्तौ दन्तिकचूर्णम्
तन्दुललोट्टः । यद्वा-दन्तिकम्-तन्दुलचूर्णः, चूर्णम् तुगाढतरं बितितईओ, न य मे नायं जहऽप्लो मो।।८२८॥
मोदकादिखाद्यकचूरिः । एतत्सर्वमपि घृतगुडेन मिश्रयित्वा भगवन् ! यदा प्रथमः सिंह पायातस्तदा मा मरिष्यतीति
स्थापनीयम्। यदि शुद्ध भक्तं लभन्ते ततो नाध्वकल्पं भुञ्जते । कृत्वा गाद नाहतः तेनासो दूरे गत्वा विपन्नः, द्वितीयस्तु स
यावन्मात्रेण वा न्यून शुद्धं लभन्ते तायन्मात्रमध्वकल्पात्परिरवायं भूयोऽप्यायात इति बुद्धया गाढतरमाहतः तनासौ।
भुञ्जते । अनुपस्थापितेभ्यो वा प्रयच्छन्ति । नासन्ने नातिदूरे, तृतीयस्तु द्वितीयादपि गाढतरमाहतस्तेना
तिविहाऽऽमयभेसञ्जा, वणभेसज्जा य सप्पि महु पट्टे । सौ, इत्यासन्न एव भूभागे गत्वा मृतः। न च मया मातं थाऽयमन्यान्यसिंहः समागतो न स एवेति ।
सुद्धासतितिपरिरए, जा कम्मं णाउमद्धाणं ॥१४६।। ईदृशस्य कृतकरणस्य भावे देवतायाः कायोत्सर्गः कर्तव्यः ।
विविधाः-त्रिप्रकारावातजपित्तजश्लेष्मजभेदाद ये श्रामया
रोगास्तेषां यानि भेषजानि भैषज्यानि, यानि च व्रणस्य भैसच केन कियद्वा कालं यावदित्यत्रोच्यते
षज्यानि समिधुमिश्राणि वा व्रणेषु दत्त्वा पट्टैध्यन्ते तानि खममो व देवयाए, उस्सग्गं करेइ जाव आउट्टा ।। गृहन्ति, सर्वमप्येतदध्वकल्पादिकं प्रथमतः शुद्धं, तदभावे रक्खामि जा पभातं, सुवंतु जइणो सुवीसत्था ।।८२६।। अशुद्धमपि त्रिपरिरयं यतनया पश्चकपरिहाण्या ग्रहीतव्यम् , क्षपको वा देवताया आकम्पननिमित्तं कायोत्सर्ग करोति, यावदाधाकर्मेति । प्रमाणतः पुनरध्वानं स्तोक वा बहुं वा यावदसावावृत्ता श्राराधिता सती ब्रूते-भगवन् ! पारय ज्ञात्वा तदनुसारेणाध्वकल्पोऽपि प्रहीतव्यः। कायोत्सर्ग; यावत् प्रभातं तावदहं श्वापदाद्युपसर्ग रक्षामि । एवं यदा सर्वमप्युत्पादितं भवति तदा किं विधेयमित्याहखपन्तु यतयः सुविश्वस्ता इति । बृ०१ उ० ३ प्रक० । अद्धाण पविसमाणो, जाणगनीसाएँ गाहए गच्छं । (रात्री वस्त्रादिधारणनिषेधः ‘उवहि ' शब्दे द्वितीयभागे
अह तत्थ न गाहिज्जा, चाउम्मासा भवे गुरुगा ।।९५०॥ १०७२ पृष्ठे गतः) (विहारविषयः 'विहार' शब्दे वक्ष्यते)
अध्वानं प्रविशन् सूरिः प्रथमत एष यस्य गीतार्थस्य यादृश आहारो रात्रौ रक्षितुं शक्यते-तद् भैक्ष्यद्वारेऽभिहि
निश्चयान्तं पुरस्कृत्य गच्छमध्वकल्पं प्राहयति, अथ तनातम् , नवरं केवलमिह कल्पे अध्वकल्पविषयं तदेवाऽऽह- ध्वप्रवेशे गच्छं न ग्राहयति ततश्चतुर्मासा गुरुका भवेयुः। अग्गहणे कप्पस्स उ,गुरुगा दुविधा विराधना णियमा। अतो गीतार्थ पुरस्कृत्य गीतार्थत्ययनिमित्तमन्तराऽन्तरा पुरिसट्ठाणं सत्थं,णाउं ता वीण गिएिहजा ॥ ६४६ ॥ कानिचिदर्थपदानि परित्यजन् सूरिर्गच्छमध्वकल्पं प्राहयेत् । छिन्ने च पथि यद्यध्वकल्पं न गृह्णन्ति तदा चतुर्गुरवः, द्वि
एवंविधन विधिना निर्गतानामयं विधिः । विधा चात्मसंयमे विराधना । भक्कालाभे तुधार्तस्य परिता
__सभए सरभेदादी, लिंगविप्रोगं च काउ गीयत्था । पनादिना प्रात्मविराधना, संयमविराधना तु क्षधातः सन्नध्व- खरकम्मिया व होउं,करेंति गुत्तिं उभयवग्गे ॥५१॥ कल्पं विना कन्दादिग्रहणं कुर्यात्: अतो ग्रहीतव्योऽध्वकल्पः । ___ यत्र सभयं तत्र वृषभाः स्वरभेदवर्णभेदकारिणीभिर्गुलिकापभिः कारणैर्न गृह्णीयादपि,यदि पुरुषाः सर्वेऽपि संहननधृति | भिस्तादृशं स्वरं वर्ण च कृत्वा गच्छन्ति, अथवा-यथैते संयबलवन्तः, अध्वाऽप्येकदैवसिको वा,सार्थेऽपि प्रभूतभैक्षमवा- ता इति न झायन्ते तथा लिवियोगं कृत्वा गीतार्था गच्छप्यते, तदपि धवलाभम् , सार्थश्च भद्रकः कालभोजी काल- | न्ति । खरकर्मिका वा सन्नद्धपरिकरा यथा सभये गृहीतायुधा स्थायीच। एवमादीनि कारणानि शात्वा छिन्नपथे न गृह्णीयात्। भूत्वा उभयवर्गे साधुसाध्वीरक्षणे गुप्ति-रक्षां कुर्वन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org