________________
राइभोयण अभिधानराजेन्द्रः।
राइभोयण यतः
गिरिनइतलागमाई, एमेवागम ठयंति विआई। अन्ने वि विद्दवेहि य, अलमजो अहब तुम्भ मरिसेमि ।। ___एगइगे तिदिसि वा, ठयंति असई असव्वत्तो ॥२२॥ तेसि पि होइ बलियं, अकजमेयं न य तुदंति ॥ ८१७॥ | गिर्दिवा नहीं
८रणा | गिरिं वा नदी वा तडाग वा श्रादिग्रहणाद् दिकं च निमांएष एवं कुर्वन्नन्यानपि साधून विद्रावयिष्यात-विनाशयि
कृत्वा तिष्ठन्ति तेषां च यत्रैक एव प्रवेशस्तत्र प्रथमतस्तिष्ठष्यति। अत आर्याः अल-पर्याप्तमस्माकमेतेन । साधवो ब्रुवते
न्ति, तदभावे यत्र द्वयोर्दिशोः प्रवेशस्तत्र तदप्राप्तौ यत्र त्रिषु क्षमाश्रमणाः!न भूय एवं करिष्यति । एकवारमपराध क्षमयन्तु | दिक्षु प्रवेशस्तत्रापि तिष्ठन्ति । तेषां चागमं प्रवेशमुखे च भगवन्तः। गुरवो भणम्ति-यद्येवं ततोऽहं युष्माकं न मर्षयामि, विद्यादिभिः स्थगयन्ति 'असई असम्बत्तो त्ति' प्राकारादिपरमेतस्य पञ्चकल्याणकं प्रायश्चित्तं दीयते । एवमुक्ने तेषा
निधाया एकप्रदेशादीनां वा अप्राप्तावाकाशे बसन्तः सर्वतो मप्यगीतार्थानां वलिकमत्यर्थ हृदये भवति । यथा-नूनमका विद्याप्रयोगेण स्थगयन्ति-दिशाबन्धं कुर्वन्ति । विद्याया यमेतदिति, न च पश्चाज्ज्योतिःस्पर्शनादी नोद्यमानास्तुद- अभावे कण्टिकाभिः सर्वतो कुर्वन्ति , तदभावे गुरवः प्राक्षान्ति, प्रतिनोदनया अन्यथा-उत्पादन्तीत्यर्थः ।।
प्ररूपणं कुर्वन्ति। एसो विहीउ अंतो, बाहिं रुद्धे इमो विही होइ ।
केन विधिनेति चेदुच्यतेसाबय तेणय पडिणी-य देवयाए विही ठाणं ॥१८॥ नाउमगीयत्थ बलि-ण ताव तेसि च बलसारं। एप विधिरन्तस्तिष्ठतामभ्यन्तरे प्रविष्टानामुक्तः। अथ बहि
घोरे भयम्मि थेरा-भणंति अविगीयथेअत्थं ॥ ८२३ ॥ स्तिष्ठतां विधिरुच्यते । निरुद्धे-स्थगितेद्वारे ग्रामादौ विकाले वा तत्रापूर्वः प्रवेशे न लभते इत्यादिकारणसम्भव बहिःस्थि
ज्ञात्वा कमप्यगीतार्थे बलिनम्-समर्थम् , यद्धा-अविजातानां यदि श्वापदभयं स्तेनकभयं वा भवति, तदा वक्ष्यमाणा नन्तस्तेषां स्वसाधूनां पराक्रममाहात्म्यं कस्य कीरशः यतना कर्तव्या। यावद्देवताया श्राकम्पनार्थ विधिना स्थान पराक्रमो विद्यते इत्येघमजानन्त इत्यर्थः । घोरे रौद्रे स्वाकायोत्सर्गलक्षणं क्षपणकेण कर्तव्यमिति ।
पदादिभये स्थविरा प्राचार्या अविगीतस्थैर्य स्थिरीकर__ यतनामेवाऽऽह
णार्थ भणन्ति ॥ भूमिघरदेउले वा, सहिया वरणे व रहिय आवरणे ।
कथमित्याह ?रहिए विज्जा अच्चित-मीसं सच्चित्त गुरुआणा ॥८१६।।
आयरिए गच्छम्मि य, कुलगणसंघे य चेश्यविणासे । यहिस्तिष्ठतां यदि श्वापदादिभयं, तथा भूमिगृहे देवकुले आलोइयपडिकंतो, सुद्धो जं निजरा विउला ॥८२४॥ वा आवरणं-कपाटं तेन सहिते तिष्ठन्ति । गाथायां प्राकृतत्वात् पष्टीसप्तम्योरथ प्रति अभेदः । प्राचार्यस्य वा गच्छस्य वा व्यत्यासेन पूर्वापरनिपातः । श्रथ सकपाटं न प्राप्यते, तत
कुलस्य वा गणस्य वा चैत्यस्य वा विमाशे उपस्थिते आवरणरहितेऽपि तिष्ठन्ति,दिशां वा विद्याप्रयोगेण बन्धं वि
सति सहस्रयोधिप्रभृतिना स्ववीर्यमहापयता तथापरादधति,यतः श्वापदादयो न प्रविशन्ति,विद्याया अभावेऽचित्त
क्रमणीयं यथा, तेषामाचार्यादीनां विनाशो नोपजायेत । कण्टिकाभिस्तदप्राप्ती मिश्रकण्टिकाभिस्तदलाभे सचित्तकण्टिकाभिरपि स्थगयन्ति । तदभावे 'गुरुश्राण' त्ति गुरवो
स च तथा पराक्रममाणो यद्यपराधमापनस्तथाऽप्यालो
चितप्रतिक्रान्तः शुद्धः , गुरुसमक्षमालोच्य मिथ्यादुष्कभागवतीमाशांप्ररूपयन्ति । यथा-प्राचार्यादीनां मारणान्तिक
तप्रदानमात्रेणेवाऽसौ शुद्ध इति भावः। कुत इत्याहउपसर्गे उपस्थिते यः समर्थो भवति, तेन यथासामर्थ्य
यद्यस्मात् कारणात् विपुला महती निर्जरा कर्मक्षयलक्षया तनिवारणे पराक्रमणीयमिति नियुक्तिगाथासमासार्थः ।
तस्य भवति, पुशलम्बनमवलम्ब्य भगवदासया प्रवर्त्तमाअथैनामेव विवरीषुराह
नत्वादिति। सकवाडम्मि उ पुचि, तस्सासइ आणइति उ कवाडं।
सोऊण य पन्नवणं, कयकरणस्सा गयाइणो गहणं । विजाएँ कंटियाहि व,अचित्तचित्ताहि ठगयति ॥२०॥
सीहाई चेव तिगं, तवबलिपदे ववट्ठाणं ॥ २५ ॥ पूर्व सकपाटे भूमिगृहे देवकुले वा स्थातव्यम्, तस्याऽसति
एवंविधां प्रशापनां श्रुत्वा यः कृतकरणसहस्त्रयोधिप्रभृअकपाटे तिष्ठन्तः कपाटमन्यत पानयन्ति । अथ नास्ति कपाटं, ततो विद्यया द्वारं स्थगयन्ति, तदभावे कण्टिकाभिः
तिकस्तस्य गदाया श्रादिशब्दालगुडस्य वा प्रहणं भवति, प्रथममचित्ताभिस्ततो मिश्राभिस्ततः सचित्ताभिरपि
गृहीत्वा गदादिकमसौ गुरुन् ब्रवीति; भगवन् ! शेरत विस्थगयन्ति।
श्वस्ताः सर्वेऽपि साधवः, अहं सिंहाऽऽदीनां निवारण करि
च्यामि । ततः सुप्ता साधवः, स पुनरेकाकी गदाहस्तः प्रएएसिं असईए, पामारवई व रुक्खनीसाए ।
तिजाग्रदवतिष्ठते । तस्य च प्रतिजाप्रतः सिंहत्रिकं समागपरिखेव विज अञ्चित्त-मीससच्चित्तगुरुवाणा ॥८२१॥ च्छत् आदिशब्दाव्याघ्रादिपरिग्रहः । (वृ०) (अस्मिन् एतेषां भूमिगृहादीनामसति प्राकारं वाऽऽवृत्तिं वा वृक्ष वा विषये 'मूलगुणपडिसेवणा' शब्देऽस्मिन्नेव भागे व्यानिधये निश्रां कृत्वा तिष्ठन्ति । तत्राऽपि विद्यया परिक्षेपं कु. घ्रष्टान्तो गतः) ईशस्य कृतकरणस्याभावे यस्तपोववन्ति। तदभावे कण्टिकाभिर्यथाक्रममचित्तमिश्रसचित्ताभिः लिको विकृष्टतपसा बलीयान् क्षपकः स देवताया आकम्पनपरिक्षिपन्ति, गुरवश्वासाप्ररूपणां कुर्वन्ति ।
निमित्तं स्थानं कायोत्सर्ग करोति एतवतो भावयिष्यते। १३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org