________________
(४११ ) अभिधानराजेन्द्रः ।
राहभोषण
गाणं या खाहमं वा साइमं वा" इत्यादी रात्रिभक्तसूत्रे इहैवाभिहितास्ते सर्वेऽपि द्रव्याः । अथ द्वितीयपदमाह
विद्द व मं, होडिति रस्मो व कीरए संती । श्रद्धा निग्गतादी, देवीपूया य अभियमं ॥ ८६ ॥ उपद्रो नाम गलरोगादिकं वा तस्याभावो निरुप मर्म-परचक्रायुपप्रवाभावः मे व मदीयदेशे भवि भ्यतीति परिभाव्य राजा शान्तिकर्तुकामस्तपस्विनो रात्रौ भोजयेत् यज्ञा- राजपुत्रो वा नागरा वा राशः शान्ति क्रिनामिति कृत्वा, ये रात्री न भुञ्जते सुतपस्विनश्च ते रात्री भोजनीयाः, एवं तस्या विद्याया उपचार इति भावयन्ति । से व साधवोऽध्वनिर्गतादयस्तव सम्प्राप्तास्ततो मा यो विधिर्विधातव्यः । यद्वा-राज्ञः कस्याऽपि देवी वाणमस्तरपूजां कृत्या तपस्विनां रात्रिभोजनलक्षणम् अभिय कम् ' उपयाचितं मन्यते ।
कुत इति चेदयते
अवधीरिया व पतिरणा, सपत्तिणीए व पुत्तमाताए । गेलोण व पुट्ठा, बुग्गहउप्पायसमणट्ठा ||८७॥ पत्या भर्त्रा श्रवधीरिता-अपमानिता सा देवी, यद्वा-या तस्याः सपत्नी सा पुत्रमाता तया न सुष्ठु बहु मान्यते ग्लानत्वेन वा सा गाढतरं स्पृष्टा विग्रहो वा तस्याः केनापि सामुत्पततो विग्रहोत्यादस्य शमनार्थं वाणमन्तरपूजा व्यास व वारान्तरो रात्री साधुषु भोजितेषु परितोचमुद्रइति ॥
ततः
1
एकेक जतिखेतुं निमंतरणा भोयणेण विउलेणं । भोतुं अणिमा, मरणं च तर्हि ववसितस्स |||| एकैकं साधुं बलाभियोगेन राजभवनेऽद्य प्रतिनीय प्रविश्य रात्री विपुलेन भोजनेन निमन्त्रणा कृता, श्रभिहिताश्च साधयः यदि सम्पति न वा भोये ततो व्यपरोप ध्यामः, एवमुक्ते तेषामेकस्य साधोः तदानीं भोक्तुमनिच्छतो मरणं च तत्र व्यवसितस्य शिश्यं द्वितीया हर्षाल सितस्तृतीयभीत इत्यादि। यथा मैथुने तथा मन्तभ्यम् ॥ अथ प्रायश्चितमाह
3
मुखसिते भीए, पचक्खाणे पढिच्छगच्छा व विए मूलं छेदो, हमासचउरो य गुरुलहुआ || गातार्थ
अत्र यतनामाह
तत्थेव य मोक्लामो, अणि भि) जामो अन्धकारम्मि । कोणा दीपकखेवो, पोलभावेण जति खीता ॥ ६० ॥ रात्री भोश्यमानः साधुभिरभिधातव्यं भाजनेषु गृहीत्वा ततस्तत्रेय स्वप्रतिभये भोग्याम न वर्तते गृहस्थानां पुरतो भोक्तुमचमुकल्या ततोऽल्पसागारिकं नीत्वा परितापयथियन प्रतिभांन्त अस्माकं पुरतो भयम् ततः प्रदीपमयनयत अन्धकारे भोजनं कुर्मः ततः स्तेषामपश्यतां कोणेषु प्रादिशब्दाद्-अपरत्र कालान् प्रक्षिपन्ति अथवा वस्त्रेण पोट्टल बच्चा तत्र प्रक्षिपन्ति ।
"
Jain Education International
राहभयण
भाजन या प्रशिपन्त, यदि निजकानि अलानि भर्यान्त । अथ प्रदीपं नापनयन्ति तत इदं वक्तव्यम्गेलास व पुट्ठा, वाहादरुची व अंगुली वादि
भुंजंता विउ सदा, सालंवा ऽमुच्छिता सुद्धा ॥ ६५ ॥ यदि मे दुर्बलास्ततो भवन्ति ग्लानत्वेन स्पृष्टा वयम् एतच्चास्माकमपथ्यम्, यदि समुद्दिशामस्ततो क्रियामाहतस्मान् न ऋषिहत्यां कुरुत । अथवा भणितव्यम् अस्माभिर्गला पाच प्रभूतं कुतो विप जायते, यद्येवं न प्रत्ययन्ति ततो मातृस्थानेनाङ्गुली वदने प्रक्षिप्य वमनमुत्पादयन्ति यदि तथाऽपि न प्रत्ययन्ति ततः स्तोकं तन्मध्यात् स्वादयन्ति श्रथ तथाऽपि न विसर्जयन्ति तत एवं सालम्बा - अशठा रामद्वेषरहिता अमूच्छिताः स्तोकं भुआना अपि शुद्धाः ॥
"
उपसंहरन्नाह—
एत्थं पुरा अधिकारी, अणुषाता जेसु जेसु ठाणेसु । उच्चारयसरिसाई, सीसाथ विकोवणद्वाए ॥ ६२ ॥ अत्र पुनः प्रस्तुतसूत्रे हस्तकर्ममैथुनरात्रिभविषयै । स्थानैरधिकारः प्रयोजनम्, कैरित्याह-येषु येषु स्थानेषु अनु दातानि गुरुकाणि प्रायश्चित्तानि भणितानि तैरेवाधिकारः । शेषाणि पुनरुच्चारितार्थानि शिष्या विकोपनार्थमुक्तानि ॥ बृ० ४ उ० । ( रात्रौ भिक्षा न महीतव्या अत्र सूत्रम् नोकप्uro " ( ४२ ) इत्यादि तso ' गोयरवरिया' शब्दे तृतीयभागे १७८ पृष्ठे गतम् ) नोदकः प्रेरयति । किमिति रात्रिभोजनं परिहियते ?, उच्य - बहुदोषदर्शनात् पुनरपि परः प्राह- युष्माकं वाचत्वारिंशदोपेषु रात्रिभोजनं न काऽपि प्रतिषितम् अप्रतिषिद्धत्वचावश्यमेव निर्दोषमिति मे मतिः, अस्य नोदकवचनस्य प्रतिघातम् - प्रतिषेधम् आचार्यः करोति, नोदक ! भवत एवं
चालयााभङ्गादयो दोषाः तथाहि यच्च त्योदितम्रात्रिभोजनमतिषेधः काऽपि अस्माभिनं इत्यादि, तदेतदज्ञानप्रलपितमिव लक्ष्यते । यतः
जड़ वि य न प्पडिसिद्धं, वायालीसा य राइभत्तं तु । उट्टे महवयम्मि पडिसेहो तस्स व बुतां || ७०० || यद्यपि द्वाचत्वारिंशतिदोषेषु रात्रिभन प्रतिषिद्धं तथापि षष्ठे महामते पदजीवनिकाया तु तस्य निषेध उक् पच, तथा सूत्रम्-"अहार पट्टे मेते महन्यर राईभोषणाओ बेरम" इत्यादि । तच्च सूत्रम् 'पडिक्रमण' शब्दे प मभागे २६४ पृष्ठे गतम् ) ।
अपि च
जड़ ता दिया न कप्पर, तमं ति काऊया कोडुगादीसुं । किं पुण तमस्सिनीए, कप्पिस्सइ सव्वरीए उ ॥ ७०१ ॥ यदि तावत्तमः अन्धकारमिति कृत्या तमः कोष्टकादि दिवाऽपि भक्तं पानं हतुं न कल्पते, "नीयधारं तमसं ग्रहीतुं को परिचय " इति वचनात् ततः किं पुनस्तमस्विन्यां बहलतमः पटलफलितायां शर्व रात्री कल्पिष्यते यति मायः । यच्चो रात्रिभने दोषा न सन्तीति तद्यपरिभाषि तभाषितम् ।
For Private & Personal Use Only
66
www.jainelibrary.org