________________
(५०) अभिधानराजेन्द्रः ।
राह
"
,
सा चारं चरति तया गं अट्ठारसमुहुत्ता राई भवर दोहि य भागमुहिंसा दुवालसमुहले दिवसे भर ब ( दो ) हि एगडुभागमुटुलाई अहि वयं खलु एष उवापत्रिसमा मुरिए तयागतराश्रो तयागतरं तंसि तंसि देसि तं तं श्रद्धमंडलसेटिदं संकममाणे दाहिणार अंतराए भागाए तमादिपसार सम्बम्भेतरं उत्तरं मंडलसंडमुवसंकमत्ता चारं चरह ता जया गं सरिए सम्वन्धंतरं उत्तरं श्रद्धमंडल संठिरं उवसंकमित्ता चारं चरह, तया गं उत्तमकटुपत्ते उक्कौसिए श्रद्धारस मुहते दिवसे भवति जहनिया दुवालसमुत्ता राई भवति त्ति एस गं दुच्चे छम्मासे, इत्यादि प्राग्वत् । सू० प्र० १ पाहु० । तत्र राशिन्दे आदेश केचिदाचा प्रयते सच्यायतो राजते शोभते तेन निरुक्तिवशात्-रात्रिरुरूयते यस्तु संख्याया अपगमः स हि कालः अन्ये तु ब्रुवते -यतः सन्याया अपगमे वीरपारदारिकाइयो रमन्ते नवोऽसी रा त्रिरिति परिभाष्यते । वृ० १ उ० । विपा० । स्था० । रात्रौ सफलापानमध्ये सूमा नया जीवा उत्पयते प्रभाते विलयं यान्ति तत्सत्यमसत्यं वा इति प्रश्नः ?, श्रत्रोनरम गर्न समस्तान्नपानमध्ये तपाः सूक्ष्मा जीवा उत्पप्रभावितवान्तीत्येतत् शास्त्रमध्ये कापि ज्ञातं नास्तीति ॥ १५० ॥ सेन० ४ उल्ला० । चमरलोकपालसोममहाराजस्याग्रमहिष्याम् स्था० ५ ठा० उ० ॥ भ० । राधे राविकं प्रि० । रजनिनिले आव०४ अ० गईदिय-राविदिव २० अहोरात्र स०
राभोषण | १४८ ॥ इति प्रत्याने कादेशः । राजकीयम् । राइकं । रानकेरं | राजसम्बन्धिकार्यादी. प्रा० २ पाद । राइड्डि-राजर्द्धि-य० । त्रिधा २ प्रकाराभ्यां बहा राजर्जिः । । । राजसंपत्ती, स्था० ३ ठा० ४ उ० । ( व्याख्या इहि शब्दे डि. तीयभागे ४८२ पृष्ठे गता ) राइणिय - रात्निक - पुं० । से
रत्नैर्ज्ञानादिभिर्व्यवहरतीति रात्रि
कः । बृहत्पर्याये, स्था० ५ ठा० १ उ० । स० । पञ्चा० ।
Jain Education International
9
अथ सूर्ये त्रिनवतिस्थानके गते किमपि वितन्यते
मंडलगते से सरिए अतिवट्टमाणे निवट्टमासे वा समं अहोरतं विसमं करेइ ॥ ६३ ॥
'उमडलेत्यादि तत्र अतिवर्तमानो या सर्वचा छात् सर्वाभ्यन्तरे प्रतिनिवर्तमानो वा-सर्वाभ्यन्त रात् सर्ववाहां प्रति गच्छन् व्यत्ययो वा व्याख्येयः, सममहोरात्रं विषमं करोतीत्यर्थः । अथ रात्रि अहोरात्र व योः समता तदा भवति यदा पञ्चदश पञ्चदश मुहूर्त्ता उभयोरपि भवन्ति, तत्र सर्वाभ्यन्तरमण्डले अष्टादशमुहर्तमहर्भवति रात्रिश्च द्वादशमुहर्त्ता सर्वपाये तु व्यत्ययःथा व्यशीत्यधिकशते ही कभी पढ़ते ही येते च यदा च दिनवृद्धिस्तदा रात्रिहानिः रात्रिवृद्धौ च दिनहानिरिति । तत्र द्विनवतितमे मण्डले प्रतिमण्डलं मुह
त
,
पष्टिभागवृद्धा भयो मुहर्त्ता एकेनैकपटिभांगनाधिकाः वर्तन्ते वा हीयन्ते वा तेषु च द्वादशमुद्दर्भेषु मध्ये त्रिषु अष्टादशभ्यो ऽपसारितेषु या पञ्चदशर्ना उभयत्रेकेनैकटिभागेनाधिका होना वा भवन्तो द्विनवतितममण्डलस्वादें समाऽहोरात्रता तस्यैव चान्ते निष्माऽहोरात्रता भय ति, द्विनवतितमं मण्डलं चादित श्रारभ्य त्रिनवतितमं तत्र च मण्डले यथोक्तः सूत्रार्थ इति ॥ स० ६३ सम० । ज्यो० । स्था० । सूत्र० । शा० । चं० प्र० । ( श्रसंख्येयलोके अनन्तानि गनिन्दिवानि इति लोग श राइक - राजकीय - त्रि०। पर-राजभ्यां क डिक्कीच ॥ ८ ॥२
.
१२८
.
श्राचा० । वृ० । (अन्यगच्छसका रत्नाधिकतरा श्राचार्यस्वाऽपि नाधिका भवन्ति इति फिकम्म' शब्दे तृतीयभागे २१० पृष्ठे दर्शितम )
राइस - राजन्य पुं० [ भगवद्वयस्ययंशजे सत्रियजातिविशेषे ये हि षभदेवेन मित्रस्थाने स्थापिताः ०१०२
श्र० । कल्प० । भ०
रापमखाग-रात्रिप्रत्याख्यान न० रात्रिभाजनप्रत्याख्यान ल० प्र० ।
"
राइभत - रात्रिभक्त - न० । रजनिभोजन, प्रव० २३७ द्वार । द
श० । सूत्र० ।
1
। रात्रौ भक्कं रारामायण - रात्रिभोजन १० भोजनं शुक्ि त्रिभोजन तथ रात्रिभोजनं चतुर्विधमिति 'परिक्रमण' शब्दे पञ्चमभाग २६४ पृष्ठे गतम् ) निशि भोजने, तत्याज्यं बहुदोपसम्भवात् (ध०) बहुजीय सम्पातसम्भवेनेहिकपारलौकिकानेकोपवान् यदहनम् -"मेहं पियीलिओ हति यम च मच्छया कुरा जुधा जलोदरतं, कोलिओ कुट्ठरोगं च ॥ १ ॥ वालो सरस्स भंग, कंटो लग्ग गलम्मि दारुं च । तालुम्मि विधद अली, वंजतो ॥ २ वाकशाकरूपमभिप्रेतम तच वृश्चिकाकारमेय स्यादिति वृश्चिकस्वासूक्ष्मस्यापि तन्मध्यपतिस्थायोग्यतासम्म वतीति विशेषः। निशीथप मिहकोहलप सम्मिस्मेग तेस पोहे किल गिरोहला सम्मुनति एवं सर्पादिवालामलमूत्रादिपातापि तथा-" मालिति व महीअ जामिणिस रयशिरा य (भ) मले तो विछति हु फुडं रयणीए भुंजमाणं तु ॥ १ ॥ अपि च निशाभोजने क्रियमागे पाकम्भवी, तब षड्जीवनिकायवधो ऽवश्यम्भावी भा-जनधावनादी च जलगतजन्तुनाशः, जलोकनेन भूमिगतकुन्थुपिपीलिकादिजन्तुधानभवति तत्का पि निशाभोजनं न कत्तव्यम् यदाहु:--" जीवास कुंधुमाई, घायणं भागधोश्रणाईसुं । एमाइ रणभोयण-दो को साहि तरह ॥१॥ यद्यपि समोदकादियाक्षादिभक्षणे नास्त्यन्नपाको, न च भाजनधायनादिसम्भवः तथाऽपि कुन्थुपनका दिघातसम्भवात्तस्याऽपि त्याग एव युक्लो, यदुक्तं निशीथभाप्ये
,
,
"
जइ वि हु फासुगदव्वं, कुंथू परागा तहाऽवि दुप्पस्सा | पचपाणियोऽवि राम परिहरति ॥ १ जचि पिधीलगाई, दीसेति परंपमा
तह विखन्तु अशाइन्नं मूल्यपचिराज ॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org