________________
--
राह अभिधानराजेन्द्रः।
राह चरति, 'ता जया ण' मित्यादि, तत्र यदा तस्मिन्सर्वा- स्माद्विषक्षितान्मराउलात् 'तयारणंतर ' मिति तद्विवक्षित-- भ्यन्तरं मण्डलमपेक्ष्य तृतीये मण्डल उपसभ्य चार चर- मनन्तरं मण्डलं संक्रामन् संक्रामन् एकैकस्मिन् मण्डले ति तदा चतुर्भिर्मुहतस्यैकष्टिभागहीनोऽष्टादशमुहर्सप्रमाणो मुहर्नस्य द्वौ द्वावेकष्टिभागी रनिक्षत्रस्य निर्वेष्टयन दिदिवसो भवति, चतुर्भिमुहूर्तस्यैकष्टिभागैरधिका द्वादशमु- वसक्षेत्रस्थ प्रतिमण्डल द्वा द्वौ महत्तस्यैकर्षाप्रभागी अभिहुर्नप्रमाणा रात्रिः, एवमुक्तनीत्या 'खलु' निश्चितमेतेनानन्त- | वर्द्धयन अभिवर्द्ध यन् यीत्यधिकशततमे अहोरात्र हिरोदितेनोपायन प्रतिमण्डल दिवसरात्रिविषयमुहर्तकपष्टि- | तीयपरमासपर्यवसानभूते सव्वम्भतरं' ति सर्वाभ्यन्तर-- भागद्वयहानिवृद्धिरूपेण निष्क्रामन् मण्डलपरिभ्रमणगत्या मण्डलमुपसंक्रम्य चारं चरति. ' ता ' इति-ततो यदा-- शनैः शनैर्दक्षिणाभिमुखे गच्छन् सूर्यः, 'तयाणंतरा' इति यस्मिन् काले मिति पूर्ववत् , सूर्यः सर्वबाह्यान्मण्डलान्मतस्माद्विवक्षितादनन्तरान्मण्डलात् 'तयाणतर' मिति- एडलपरिभ्रमणगत्या शनैः शनेग्भ्यन्तरं प्रविश्य सर्वाभ्यन्तर तद्विवक्षितमनन्तरं मण्डलं संक्रामन् संक्रामन् एकैकस्मिन् मण्डलमुपसंक्रम्य चारं चरति तदा सर्वबाहामण्डलं'. मण्डले मुहूर्नस्य द्वौ द्वाकष्टिभागौ दिवसक्षेत्रस्य निर्वे णिधाय' मर्यादीकृत्य तदर्वातनाद् द्वितीयान्मण्डलादारएयन निर्वेष्टयन हापयन् हापयन् रजनिक्षेत्रस्य प्रतिमण्डल भ्येत्यर्थः, एकेन व्यशीत्यधिकेन रात्रिदिवशतेन श्रीणि - द्वौ द्वौ मुहर्तस्यैकषष्ठिभागो अभिवर्द्धयन् अभिवर्द्धयन् षष्टीनि-पट्पयधिकानि मुहूर्तस्यैकष्टिभागशतानि २व्यशीत्यधिकशततमे अहोरात्रे प्रथमषरामासपर्यवसानभूते जनिक्षत्रस्य निर्वेय हापयित्वा दियसक्षेत्रस्य च तान्येष सर्वबाह्य मण्डलमुपसंक्रम्य चार चरति ' ता- इति-तत्तो | ' त्रीणि पदषष्टीनि मुहत्तैकर्षाप्रभागशतानि अभिवद्ध यदा तस्मिन् काले अहोरावरूपेणमिति प्रागिव सूर्यः सर्वाः | चारं चरति, तदा गमिति वाक्यलंकारे. उत्तमकाष्ठा भ्यन्तरान्मण्डलान्मण्डलपरिभ्रमणगत्या शनैः शनैः निष्क्रम्य प्राप्तः-परमप्रकर्षप्राप्त उत्कर्षका उत्कृोऽष्टादशम् - सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा सर्वाभ्यन्तरम- हत्ती दिवसो भति, जघन्या च द्वादशमुहर्ता रात्रिः, राडल 'प्रणिधाय' मर्यादीकृत्य द्वितीयान्मण्डलादारभ्येत्यर्थः, एतद् द्वितीय पराभासं, यदि वा---एपा द्वितीया परमाएकेन व्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि षट्पष्टीनि सी, सूत्र पुस्त्वनिर्देश प्रार्थत्वात् एष पदपाट्यधिक . . पदपटश्यधिकानि मुहूत्तकषष्टिभागशतानि दिवसक्षेत्रस्य त्रिशततमोऽहोरात्रो द्वितीयस्य एरामासस्य पर्यवसानभू. 'निर्वेष्टव हापयित्वा रजनिक्षेत्रस्य तान्येव त्रीणि मुहर्तक- तः, 'एष' एवंप्रमाण आदित्यसंवत्सरः, एष पटवाय-- पष्टिभागशतानि षट्पष्टयधिकानि अभिनय : चरति ,
धिकत्रिशततमोऽहोरात्रः 'श्रादित्यस्य' श्रादित्यसम्बन्धितदा णमिति पूर्ववत् , उत्तमकाष्ठाप्राप्ता-परमप्रकर्षप्राप्ता
नः संवत्सरस्य पर्यवसानम् । सम्प्रत्युपसंहारमाहउत्कर्षिका-उत्कृष्टा श्रष्टादशमुहूत्ती श्रष्टादशमुहूर्तप्रमाणा खलु तस्सव ' मित्यादि, यस्मादेवम् ' इति ' तस्मात्कारणरात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तप्रमाणो दिवसः , एषा त्तस्यादित्यस्य-श्रादित्यसंवन्तरस्य मध्ये ' एवम् ' उपनेन प्रथमा षण्मासी , दिवा-एतत् प्रथमं षण्मासं , प्रकारेण ' सकृद्' एकवारमादशमुहत्तों दिवसो भवति सूत्रे च पुंस्त्वनिर्देश प्रार्षत्वात् , एष व्यशीत्यधिकशतत- सकृष्चाशदशमुहूर्ता रात्रिः, तथा सकृद द्वादशमुहत्तों दिय-- मोहोरात्रः प्रथमस्य परामासस्य पर्यवसानम् । ' से पवि- सो भवति सकृश्च द्वादशमुही रात्रिः , तत्र प्रथमे प.. समाणे ' इत्यादि, सः-सूर्यः सर्वबाह्यान्मण्डलादभ्यन्तरं एमासे अस्त्यष्टादशमुहर्ता रात्रिः, सा च प्रथमषरमासपप्रविशन् द्वितीयं षण्मासमाददानः-प्रतिपद्यमानो द्वितीय- र्यवसानभूतेऽहोरात्रे, नत्वष्टादशमुहत्तों दिवसः, तथा श्रस्य षण्मासम्य प्रथम अहोरात्रे सर्वबाह्यान्मण्डलादर्वागन
स्ति तस्मिन्नेव प्रथमे षण्मासे द्वादशमुहों दिवसः, सोऽन्तर द्वितीय मण्डलमुपसंक्रम्य चारं चरति 'ता' इति- पि प्रथमपएमासपर्यवसाने होरात्र, भतु द्वादशमुहर्ता रातत्र यदा सूर्यो बाह्यात्--सर्वबाह्यान्मण्डलादालनं द्विती
त्रिः, द्वितीये परमासेऽस्त्येतद् यदुत अष्टादशमहत्तों दियं मण्डलमुपसंक्रम्य चारं चरति तदा द्वाभ्यां मुहर्सक- वसो भवति, स च द्वितीयपरामासपर्यवसानभूतेऽहोरात्रे पष्टिभागाभ्यामूना अष्टादशमुहर्ता रात्रिर्भवति , द्वाभ्यां नत्वष्टादशमुहर्ता रात्रिः, तथा अस्त्येतत् यदुत तस्मिन्नेव मुहकपष्टिभागाभ्यामधिको द्वादशमुहूर्नप्रमाणो दिवसः, द्वितीयषणमासे अस्ति द्वादशमुहर्ता रात्रिः, साऽपि तततस्ततोऽपि द्वितीयान्मण्डलादभ्यन्तरं स सूर्यः प्रविशन स्मिन्नेव द्वितीयपरमासपर्यवसानभूतेऽहोगत्रे, न पुनरस्त्यद्वितीयस्य परमासस्य द्वितीये अहोरात्र ' बाहिरं तच्चं'। तत् यदुत द्वादशमुहूर्ती दिवसो भवतीति, तथा प्रथमे नि ह्यान् मण्डलादर्वाननं तृतीयं मण्डलमुपसंक्रम्य | वा परमासे नास्त्येतत् यदुत पञ्चदशमहत्ती दिवसो भवचारं चरति 'ता जया णमित्यादि, ततो यदा णमिति पूर्व-- ति, नाप्यस्त्येतत् यदुत पञ्चदशमुहर्ता रात्रिः, किं सवत्, सूर्यः सर्वबाह्यान्मण्डलादर्वातनं , तृतीयं मण्डलमुपसं- र्वथा नेत्याह-नान्यत्र-गत्रिन्दिधानां वृद्धद्यपवृद्धेरन्यत्र न क्रम्य चारं चरति तदा श्रादशमुहर्ता गविश्चतुर्भिः 'एग- भवति, रात्रिन्दिवानां तु वृद्धथपवृद्धौ च भवत्येव पञ्चदविभागमुहुत्तेहिं 'ति प्राकृतत्वाद् व्यत्यासेन पदोपन्यासः, । शमुहर्ता गत्रिः पञ्चदशमुहतो दिवसः, ते च वृद्धधपतृद्धी एवं तु यथास्थितपदनिर्देशो द्रष्टव्यो-मुहकांष्टभागैमना | रात्रिन्दिवानां कथं भवत इत्याह- मुहुत्ताग चयोवचए-- भवति,चतुर्भिमुहकपष्टिभागैरधिको द्वादशमुहुर्ती दिवसः। ण 'मुहर्तानां पञ्चदशसख्यानां चयोपच येन चयेन-अधि-- ' एवं खलु एणण' मित्यादि , एवं-उक्लनीत्या खल्वेनेन- कन्वेन वृद्धिः, अपचयेन-हीनत्वेनापवृद्धिः । इयमत्र भादअनन्तरोदितेनोपायन प्रतिमगडलं गत्रिदिवसविषयमुहुः-1 ना-परिपूर्णपञ्चदशमुहुर्तप्रमाणे दिवसरात्री न भवतो, हीन्दा कटिभागवयहानिवृद्धिरूपेण प्रविशन् मण्डलपरिभ्रमण- | धिकपञ्चदशमुहूर्त प्रमाणे तु दिवसरात्री भवतः, एवम् गत्या शनैः शनैरुत्तराभिमुख गच्छन ' तयागनगर निन| अन्नत्थ वा अणुवायगई । इनि. वाशब्दः प्रकारान्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org