________________
राइ
डलाओ सव्वन्तरं मंडल उवसंकमित्ता चारं चरति तदाणं सव्यवाहिर मंडल पणिधाय एगे तेसीएणंराईदियस तिथि छाडे एगडिभागमुडुत्तसते रयणिखेतरस नियुड़िता दिवसखेत्तस्स अभिवड़िता चारं चरति गया से उत्तमकडुपते उकोसए अट्ठारसमुहले दिवसे भवति, जहरिणया दुवालसमुहुत्ता राती भवति, एस णं दोघे जम्मासे एस से दुधस्स छम्मासस्स पजवसाणे, एस णं आदिचे संवच्छरे एस गं आदिच्चस्स संवच्छरस्स पजवसाणे, इति खलु तस्सेवं आदिचस्स संवच्छरस्स सई अङ्कारसमुने दिवसे भवति सई अ द्वारसमुहुत्ता राती भवति, सई दुवालसमुहुत्ता राती भवति पढने धम्मासे अस्थि अट्ठारसमुहुते दिवसे अथ दुवालसमुते दिवसे नत्थि दुवालसमुत्ता राई अथ दुबाला राई नत्थि दुवालसमुदुने दिवसे भवति पढने वा धम्मासे रात्थि परणरसमुडुते दिवसे भवति, रात्थि परागरसमुत्ता राई भवति सत्थि रातिदिवाणं बोबडी महतारा वाचयोवचएणं, गगणत्थ वा अणुवायईए, गाधाओ माणिताओ (सूत्र - ११)
,
"
4
(५०४) अभिधानराजेन्द्रः ।
9
,
'जइ खलु' इत्यादि, यदि खलु पदषष्टयधिकरात्रिन्दियशतत्रयपरिमाणायामदायां शीतं मण्डलशतं द्विस्वधरति द्वे च मगडले एकैकं पारमिति तत एवं सति यदेतद्भगवद्भिः प्ररुष्यते, तस्य षट्षष्ट्यधिकरात्रिन्दिवशतत्रयपरिमाणस्य सूर्य संवत्सरस्य मध्ये सकृद् एकवारमप्रादशमुहूर्त्तप्रमाणो दिवसो भवति, सकृश्चाष्टादशमुहूर्त्ता रात्रि तथा एकवारं दिवसो भवति सहच द्वारा रात्रिः तत्रापि परमासे प्रथमेऽस्ति अष्टादशमुहुर्ता रात्रिर्तत्वादशमुह दिवसा तथा अस्ति तस्मिन्नेव प्रथमे परमासे द्वादशमुहर्ती दिवसो न तु द्वादशमुहर्त्ता रात्रिः, द्वितीये परमासेऽस्त्यष्टादशमुर्ती दिवसो नत्वष्टादशमुहर्त्ता रात्रिः, तथा अस्ति तस्मिन्नेव द्विसीय परमासे द्वादशमुहर्त्ता रात्रिन्तु द्वादशमुत्तों दिय सा तथा प्रथमे परमासे द्वितीये या परमासे नास्त्येतत् यदुत - पञ्चदशमुहर्त्ताऽपि दिवसो भवति, नाप्यस्त्येतत् यदुत पञ्चदशमुहर्त्ता रात्रिरिति, तत्र एवंविधे वस्तुतत्त्वागमे को हेतुः किं कारणं कया युक्या प्रतिपत्त व्यमिति भावार्थ:, 'इति वदे' दिति, अत्रार्थे भगवान् प्रसादं कृत्वा वदेत् । श्रत्र प्रतिवचनमाह ' ता श्रयण 'मित्यादि, श्रयं प्रत्यक्षत उपलभ्यमानो रामिति वाक्यालकारे 'जम्बूद्वीपो चम्बूदीपनामा दीपः स च सर्वेषां द्वीपसमुद्राणां सर्वाभ्यन्तरः--सर्वमध्यवर्ती सर्वेषामपि शेषद्वीप समुद्राणामित आरभ्य यथागमोक्कक्रमद्विगुणविष्कम्भतया भवनात् ' जाव परिक्खेवेशं पश्नत्ते' इति, अत्र याव दोपादानादिदमन्यद् प्रथान्तरे प्रसिद्धं सूत्रमवगन्तव्यम् । चट्टे तेलापूर ठाडिए बट्टे रचकवालसंटाडिए बट्टे पुकारकनियासंलडिए पढिपुन
i
3
Jain Education International
राइ
चंदावि जोयसहस्वमायाविभेतिथि जोयसपसहरुलाई दोत्रिय समासे जो तिथि फोसे चट्टावी व धस तेरस य अङ्गलाई अ
साहिए परिइति अस व्वखुडाग' ति सर्वेभ्यो ऽप्यन्येभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको लघुरायामविष्कम्भाभ्यां योजनाप्रमाणत्या शेर्पा प्रायः सुगम, परिधिपरिमाणं गणित व क्षेत्रसमासीकातः परिभावनीयम् 'ता' इति ततो यदा समिति पूर्ववत् सूर्यः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा समिति प्राग्वत्, उत्तमकाष्ठाप्राप्तः श्रत्र काष्ठाशब्दः प्रकर्षवाची परमप्रक प्राप्तो यतः परमन्योऽधिको न भवति स इत्यर्थः, 'उक्कोस ' त्ति, उत्कर्षतीत्युत्कर्षः उत्कर्ष एवोत्कर्षकः उत्कृष्ट इत्यर्थः, अ
दशमुत्तों दिवसो भवति तस्मिव च सर्वाभ्यन्तरे मरा ले सूर्ये चारं चरति जघन्या सर्वलघ्वी द्वादशमुहर्त्ता रात्रिः, एषोऽहोरात्रः पाश्चात्यस्य सूर्यसंवत्सरस्य पर्यवसानं ततः स सूर्यस्तस्मात्सर्वाभ्यन्तरान्मण्डला निष्कासन नये सूर्यसंवसरमाददानः प्रवर्तमानः प्रथमे अहोरात्रे अम्भितरानतरंति स्तम्डलाइनन्तरं द्वितीयं मण्डलपसंक्रम्य चारं चरति ततो यदा सूर्योऽभ्यन्तरानन्तरं स बीभ्यन्तरान्डलाइनन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा अष्टादशमुहूर्ती दिवसो द्वाभ्यां मुहुर्त्तकपरिभागाभ्यामूनो भवति द्वाभ्यां च भागाभ्या मधिका द्वादशमुत्त रात्रिः कथमेतदवसीयते इति चेत् , उच्यते, हे मण्डलमेनाहोरा द्वाभ्यां सूर्याभ्यां परि समाप्यते, एकैकध सूर्यः प्रत्यहोरा मल विशदघिकोऽष्टादशशतसंख्यान् भागान् परिकल्प्य एकैकं भार्ग दिवसक्षेत्रस्य रात्रिक्षेत्रस्य वा यथायोग्यं हापयिता वर्द्धयिता या भवति सबैको मण्डलगत त्रिंशदधिकाष्टादशशततमो भागो द्वाभ्यां मुपभागाभ्यां गम्यते, तथाहि तानि मण्डलगतानि त्रिंशदधिकान्यष्टादशशतानि भागानां द्वाभ्यां सूर्याभ्यामेकेनाहोरात्रेण गम्यते अहोरात्रश्च शिन्तंप्रमा राः ततः सूर्याभ्यन्तरा विकाशः, यदि पट्या मुरादश शतानि त्रिंशदधिकानि मण्डलस्य भागानां गम्यन्ते तत एकेन मुहूर्त्तेन किं गम्यते?, राशित्रयस्थापना - । ६० । १८३० | १ अत्रान्त्येन राशिना एककलशयेन मध्यस्य राशेगुरानाजातानि तान्येवाटादशशतानि त्रिंशदधिकानि तेषामाद्येन राशिना परिलक्षणेन भामोहिते लक्ष्धाः साखागा, तावन्नगम्यते मुकभागीक्रियते तत आगतमेको भागो द्वाभ्यां मुष्टिभागाय गम्यते, यदि वा यदि व्यशीत्यपिकेनाहोरावशतेन पदानी वृद्धी या प्राप्यन्ते तत एकेनाहोरात्रेण किं प्राप्यते ?, राशित्रयस्थापना - १९८३ । ६ १ अत्रान्येन राशिना एककलशयेन मध्यराशिपते, जातास्त एवं पद तेषां त्र्यशीत्यधिकेन शतेन भागहरणम्, अत्रोपरितनराशेः स्तोत्याद्भागी न लभ्यते ततदकराश्योखिकेनापवर्त्तना, जात उपरितनो राशिद्विकरूपोऽ धस्तन एकटिरूपः आगतं द्वावेकपटिभागी मुहर्त्तस्य एकस्मदोरात्रे वृद्धी हानी वा प्राप्येते इति तथा 'ता' इति तस्माद् द्वितीयामण्डलाकामन सूर्यो द्वितीये अहोरात्रे सर्वाभ्यन्तरं मण्डलय तृतीयं मदमुपसंकाय चा
3
For Private & Personal Use Only
•
6
www.jainelibrary.org.