________________
रयणा अभिधानराजेन्द्रः।
रयणावलि रयणा-रत्ना-स्त्री० । उत्तरकुरुपश्चिमे रतिकरपवते पूर्वस्यां | श्राभरणविशेषे, रा०। विशे०। रा०। तपोविशेषे , च । दिशि ईशानेन्द्रस्य देवस्य रत्नवसुनामिकाया अग्रमहिण्याः | प्रव० । राजधान्याम् , जी०३ प्रति०४ अधि० । स्था० । ती।
रत्नावलीतपः स्वरूपमाहरयणाइच-रत्नादित्य-पुं० । अहिलपट्टनराजे चौलुक्यवं- इग दु ति काहलियासु, दाडिमपुप्फेस हंति अतिगा। शीये नृपभेदे, ती० २५ कल्प ।
एगाइसोलसंता, सरियाजुयलम्मि उववासो ॥१५३६।। रयणागर-रत्नाकर-पुं० । माणिक्योत्पादनस्थाने, समुद्रे च ।
अंतम्मि तस्स पयगं, तत्थं कट्ठाणमेकमह पंच । पञ्चा० १२ विव०। ६० । शा० । उत्त० । प्रश्न । गवेषणा
सत्तय सत्तय पण पण,तिनिकं तेसु तिगरयणा।१५४० यामुदाहतस्य शुद्धगवेषकक्षपकस्य गुरी एकदा पोतनपुरस
पारणदिणदासी, पडिचउक्कमे वरिसपणगं । मवस्ते सूरौ, पिं०।
नव मासा अट्ठारस,दिणाणि रयणावलितवम्मि।१५४१॥ रयणागरसूरि-रत्नाकरसरि-पुं० । देवप्रभसरिशिष्ये , येन विक्रमसंवत् १३०८ रत्नाकरपञ्चत्रिशिका नाम आत्मनिन्दा
रत्नावली-आभरणविशेषः, रत्नावलीव रत्नावली, यथा हि प्रतिपादको ग्रन्थो लिखितः । जै००।
रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिका
ख्यसौवर्णावयवद्वययुक्ता, तद्नु दाडिमपुष्पोभयोपशोभिता, रयणायर-रत्नाकर-पुं० । समुद्रे, "मयरहरो सिंधुबई सिंधू
ततोऽपि सरलसरिकायुगलशालिनी, पुनमध्यदेश सुश्लिष्टरयणायरो सलिलरासी।" पाइ० ना०८ गाथा।
पदकसमलंकृता च भवति, एवं यत्तपः पट्टादावुपदर्शमारयणावतारिया-रत्नावतारिका-स्त्री०। स्याद्वादरत्नाकरटी
नमिममाकारं धारयति,तद्रत्नावलीत्युच्यते। तत्रैककद्धिकत्रि कायाम् , रत्ना।
का उत्तरार्धक्रमण काहलिकयोः स्थाध्या भवन्ति। तदनुद्वयो"सिद्धये वर्धमानः स्तात् , ताम्रा यन्नखमण्डली ।
रपि दाडिमपुष्पयोः प्रत्येकमष्टी त्रिकाः, ते चोभयतो रेखाप्रत्यूदशलभप्लोषे, दीप्रदीपारायते ॥१॥
चतुष्टयेन मवकोष्ठकान् विधाय, मध्ये च शून्यं कृत्वा पकयैरत्र स्वप्रभया, दिगम्बरस्यार्पिता पराभूतिः।
यः स्थाप्यन्ते । ततश्चाधोऽधः सरिकायुगले एकादयः षोडप्रत्यक्षं विबुधानां, जयन्तु ते देवसूरयो नव्याः ॥२॥
शान्ताः स्थायाः, तस्य च सरिकायुगलस्यान्ते पर्यन्ते पदस्याद्वादमुद्रामपनिद्रभक्त्या,
कंपकपटकन चतुस्त्रिंशादङ्कस्थानानि कोष्ठका इत्यर्थः । क्षमाभृतां स्तौमि जिनेश्वराणाम् ।
तत्र प्रथमायां पङ्कावेकमङ्कस्थान, द्वितीयस्यां पश्च, तृतीयसन्न्यायमार्गानुगतस्य यस्यां,
स्या सप्त, चतुर्थ्यामपि सप्त, पञ्चम्यां पञ्च, षष्ठयामपि च सा श्रीस्तदन्यस्य पुनः स दण्डः ॥३॥"
पञ्च, सप्तम्यां त्रीणि, अष्टम्यां त्वेकमेवाङ्कस्थानम् । तेषु चइह हि लक्ष्यमाणाऽक्षोदीयोऽर्थाथूणाक्षरक्षीरनिरन्तरे, तत
तुर्विंशत्यपि कोष्टकेषु त्रिकरचना त्रिकाः स्थाप्यन्ते इति भाइतो दृश्यमानस्याद्वादमहामुद्रामुदितानिद्रप्रमेयसहस्रोतुङ्ग
वः । इदमत्र तार्पयं-रत्नावलीतपसि प्रथममेकमुपवासं कतङ्गसरङ्गभङ्गसङ्घसौभाग्यभाजने, अतुलफलभरभ्राजिष्णुभू- रोति, ततो द्वौ, ततस्त्रीन् , इत्येका काहलिका । अन्तरा च यिष्ठागमाऽभिरामातुच्छपरिच्छेदसन्दोहशाद्वलासन्नकानन - सर्वत्र पारणकं वाच्यम्,ततोऽष्टावष्टमान्युपवासत्रिकत्रिकात्मनिकुळे, निरुपममनीषामहापानपात्रव्यापारपरायणपूरुषप्रा- कानि करोति । एतैः किल काहलिकाया अधस्तादाडिमपुष्पं प्यमाणाप्राप्तपूर्वरत्नविशेषे, क्वचन वचनरचनानवद्यगद्यप- निष्पद्यते । ततश्चैकमुपवासं करोति, ततोऽपि द्वौ, ततस्त्रीरम्पराप्रपालजालजटिले, क्वचन सुकुमारकान्तालोकनीया- न्, ततोऽपि चतुरः, इत्येवं पश्च षट् सप्ताष्टौ नव दशैकादशं स्तोकश्लोकमौक्तिकप्रकरकरम्बिते, क्वचिदनेकान्तवादोपक- द्वादश त्रयोदश चतुर्दश पञ्चदश षोडशोपवासान् करोति । ल्पितानल्पविकल्पकल्लोलोल्लासितोहामदूषणाद्रिविद्राव्यमा
एषा हि दाडिमपुष्पाधस्तादेका सरिका । ततश्चतुनिणानेकतीर्थिकनकचकचक्रवाले, क्वचिदपगताशेषदोषानु- शदष्टमानि करोति । एतैः किल पदकं सम्पद्यते । ततः मानाभिधानोवर्तमानासमानपाठीनपुच्छच्छटाकछोटनोच्छ- षोडशोपवासान् करोति, ततः पञ्चदश, तसश्चतुर्दश, इत्येलदतुच्छशीकरश्लेष संजायमानमार्तण्डमण्डलप्रचण्डच्छम- वमेकैकहान्या तावन्नेयं यावदेक उपवासः । एषा द्वितीया कारे, क्वापि तीर्थिकग्रन्थप्रन्थिसार्थसमर्थकदर्थनोपस्थापि- सरिका भवति । ततश्चाष्टावष्टमानि करोति । एतैरपि वितार्थानवस्थितप्रदीपायमानप्लवमानज्वलन्मणिफणीन्द्रभीष
| तीयं दाडिमपुष्पं निष्पद्यते । ततस्त्रीनुपवासान् करोति, रणे, सहृदयसैद्धान्तिकतार्किकवैयाकरणकविचऋचक्रवर्तिसु- ततो द्वौ, ततः एकमुपवासं करोति । पतैर्द्वितीया काहलिविहितसुगृहीतनामधेयास्मद्गुरुश्रीदेवसूरिभिर्विरचिते स्या
का निष्पद्यते । एवं सति परिपूर्णा रत्नावली सिद्धा भवति । द्वादरत्नाकरे न खलु कतिपयतर्कभाषातीर्थमजानन्तोऽपाठी
अस्मिन् रत्नावलीतपसि काहलिकायास्तपोदिनानि १२, ना अधीवराश्च प्रवेष्टुं प्रभविष्णवः; इत्यतस्तेषामवतारदर्शनं
दाडिमपुष्पयोः षोडशभिरष्टमैर्दिनानि ४८ । सरिकायुगले कर्तुमनुरूपम् । तञ्च संक्षेपतः शास्त्रशरीरपरामर्शमन्तरेण नोपपद्यते । सोऽपि समासतः सूत्राभिधेयावधारण विना न;
द्वाभ्यां षोडशसङ्कलनाभ्यां दिनानि २७२ । पदके चतुति
शताष्टमर्दिनानि १०२। सकत्वे चत्वारि शतानि चतुर्तिइति प्रमाणनयतत्त्वालोकाख्य-तत्सूत्रार्थमात्रप्रकाशनपरा रत्नाकरावतारिका नाम्नी लघीयसी टीका प्रकटीक्रियते ।
शदुत्तराणि, अष्टाशीतिश्च पारणकदिनानि, उभयमीलने
पञ्च शतानि द्वाविंशत्युत्तराणि । पिरिडतास्तु वर्षमेकं, मारत्ना०१ परि०।
साः पश्च, दिनानि च द्वादश । इदमपि च तपः पूर्ववच्चएयणापलि(ली)-रत्नावली-स्त्री० । रत्नमयमणिकात्मिके-|
माणकात्मिक-| तसृमिः परिपाटिभिः समर्थ्यते । ततश्चतुभिर्गुणने वर्षाणि
www.jainelibrary.or
For Private & Personal Use Only
Jain Education International