________________
(१८७) रयणमाला अभिधानराजेन्द्रः ।
रयणसेहरसरि दुनः, प्रैपीमछाकुनिकान्यहिः ॥१॥" ती०७ कल्प । सूत्रः।। च्छिदे ।ततः कोपाटोपात्तेन नागकुमारेण रे पापिष्ठ ! रहस्यभेरयणवई-रत्नवती-स्त्री० । पक्षहरिलकन्यायां ब्रह्मदत्तचक्रि- | दं करिष्यति गाद निर्भर्त्य स दारको दंष्ट्रासम्पुटेन दष्वा भार्यायाम , उत्त० पाई० १३ अ०।
ध्यापादितः,पिता च । रोषप्रकर्षात्सकलान्यपि कुलालकुलानि रयणवडंसय-रत्नावतंसक-न । ईशानकल्पे रत्नमयेऽवतंस- कालकवलितानि कृतानि। ततःप्रभृति च न कश्चन चक्रजीवके, प्रज्ञा०२ पद।
नजातीयस्तत्र रत्नवाहपुरेऽद्यापि निवसतीति कौलालभाण्डारयणवास-रत्नवास-पुंगा रत्नवर्णरूपे वर्षे, भ०१५ शास्थान नि स्थानान्तरादेवानयति जनता, तत्र च तथैव नागमूर्तिप
रिवारिता श्रीधर्मनाथप्रतिमाऽद्यापि सम्यग्दृष्टियात्रिकजरयणवाह-रत्नवाह-न० । अयोध्यासमीपे नागमहिते श्रीध
नैरनेकविधिप्रभावप्रभावनापुरस्सरं पूज्यते । अद्यापि च परर्मनाथावासरूपे पुरभेदे, ती० ४३ कल्प।
समयिनो धर्मराज इति व्यपदिश्य कदाचिदवर्षति वर्षासु, पतत्कथा यथा
जलधरक्षीरघटसहभगवन्तं स्मपयन्ति; सम्पद्यते च तत्श्रीधर्मनाथमानम्य, रत्नवाहपुरे स्थितम्।
क्षणाद्विशिष्टा मेघवृष्टिः । कन्दर्पा शासनदेवी, किन्नरश्च शातस्यैव पुररत्नस्य, कल्पं किञ्चिद् ब्रवीम्यहम् ॥१॥
सनयक्षः श्रीधर्मनाथापादपद्मसेवाहेवाकचश्चरीकाणामनर्थ अस्तीहैव जम्बूद्वीपे भारते वर्षे कौशलषु जनपदेषु नाना
प्रतिघातमर्थप्राप्तिं चात्र सूत्रयतीति । जातीयोच्चस्तरशाखिशाखावहलदलकुसुमफलाच्छन्नताच्छादिधर्मघृणिकरगहनवनमण्डितं शीतलविमलबहुलजलनिर्भ- इतिधीरत्नवाहस्य, श्रीजिनप्रभसूरिभिः। रघर्घरनदबन्धुरं रत्नवाहं नाम पुरम् ,तत्र चेक्ष्वाकुकुलप्रदीपः
कल्पः कृतो रत्नपुरा-ख्यपुरस्य यथाश्रुतम्॥१॥ती०१६कल्प। कनककान्तकायकान्तिः कुलिशलाग्छितपादः पश्चचत्वारिंश-| रयणविचित्त-रत्नविचित्र-त्रि०। रत्नखचिते, श्रा०म०२०। चापोच्छायकायः पञ्चदशतीर्थपतिविजयविमानदेवतीर्थे श्री- रयणसंकडुक्कड-रत्नसङ्कटोत्कट-न० । रत्नसङ्कटे उत्कृष्टवस्तुभाननरेन्द्रवेश्मनि सुव्रतादेवीकुक्षी तनयतयाऽवततार, क्रमे- नि, भ० श०३३ उ०।। ण गुरुवितीर्णधर्मनामधेयो जननिष्क्रमणकवलज्ञानानि तत्र- रयणसंचय-रत्नसञ्चय-पुं० । रत्नपुरवास्तव्ये रत्नगुणसाव समाससाद, निर्वृतश्च सम्मेतशिखरिशिखरे । तस्मिन्नेव च |
गरपितरि सुमङ्गलापतौ, ध० २० २ अधि० । पुरे जननयनजनितशैल्यं श्रीधर्मनाथचैत्यं नागकुमारदेवा
रयणसंचया-रत्नसंचया-स्त्री० । उत्तरपश्चिमे रतिकरपर्खते धिष्ठितं कालेन निर्वृत्तं,तत्र च नगरे कुम्भकार एकः स्वशिल्प
उत्तरस्यां दिशि ईशानेन्द्रस्य देवस्य वसुन्धरानामिकाया अ. च्छेक आसीत्,तस्य तनयस्तरुणिमानमधिगत्य क्रीडादुर्ललि
ग्रमहिष्यां राजधान्याम् ,जी०३ प्रति०४ अधि० द्वीती। ततया नवरामणीयकशालिनि चैत्ये गृहादागत्याऽऽगत्य स्वैरं द्यूतादि तत्तत्क्रीडाविधाभिश्चिक्रीड, तत्रैको नागकु
स्था० । जं० । सुवप्रविजयराजधान्याम् , स्त्री० । स्था। मारः कलिप्रियतया कृतमानुषतनुस्तेन कुम्भकारदारकेण
दो रयणसंचयाओ । स्था० २ ठा०३ उ० । सार्द्ध प्रत्यहं प्रववृते क्रीडितुम् । तत्पित्रा च स पुत्रः कुलक- रयणसंचयाकूड-रत्नसञ्चयाकुट-पुं० न० जम्बूद्वीपे मेरोरुमागतकुलालकाण्यनिर्मिमाणः प्रतिदिनं दुर्वाग्भिरुपालेभे, त्तरे रुचकपर्वते चतुर्थे कूटे, स्था०८ ठा० ३ उ० । न च तद्वचनमसौ प्रत्यपादि । ततः पित्रा गाढं प्रत्यहं बलादपि रयणसार-रत्नसार-पुं० । सिंहपुरराजे मदनरेखापतौ स्वना वकर्माणि मृत्खननायनादीनि कारयितुमुपक्रान्तः ।
मख्याते राजनि, सङ्घा० १ अधि०१ प्रस्ता० । स्था। अन्तरमवलोक्य पुनस्तञ्चत्ये गत्वा अन्तराऽन्तरा तथैव तेन
रयणसिरि-रत्नश्री-स्त्री० । श्रामलकल्पायां नगर्या रत्निनो नागकुमारेण साकं खेलितुं लग्नः, पृष्टश्च नागकुमारण, किं | कारण पूर्ववन्निरन्तरं न क्रीडितुमायासि ? तेनोक्तम्-जनकः
गृहपतेर्भार्यायां रत्नायाः अग्रमहिष्याः पूर्वभवमातरि,शा०२ कुष्यति मां, स्वकर्मनिर्माणमन्तरेण कथमिव जठरपिठर
श्रु०१ वर्ग ४० विवरणमुपपद्यत इति । तदाकर्ण्य दृक्कर्णकुमारो वाचमुवाच। रयणसीहसूरि-रत्नसिंहमूरि-पुं० । तपागच्छीये सैद्धान्तिकयद्येवं तर्हि क्रीडान्ते भूपीठे विलुप्तो भविष्याम्यहमहिर्मत् | मुनिचन्द्रसूरिशिष्ये, पुद्गलषत्रिंशिका-निगोदषट्त्रिंशिकापुन्छ चतुरङ्गलमात्र लोहेन मृत्खननोपकरणेन छित्त्वा
दिग्रन्थानां कर्ता स प्राचार्यः विक्रमसंवत् १२०० वर्षे वित्वया ग्राह्य, तच्च चारुचामीकरमय भविष्यति, तेन हेना त
द्यमान आसीत् । जै० इ०।। व कुटुम्बस्य वृत्तिनिर्वाहो भविष्यतीति, सौहार्देनाभिहिते
रयणसेहरमूरि--रत्नशेखरसूरि-पुं०। तपागच्छीयमुनिसुन्दरस तथैव प्रतिदिवसं कर्तुं प्रवृत्तः, पितुश्च तत्कनकमर्पयतिस्म,न च रहस्यमभिन्दत्। अन्यदाऽतिनिर्वन्धं विधाय पृच्छ
सूरिशिष्ये , तस्य जन्मविक्रमसंवत् १४५७, दीक्षाप्राप्तिसंवत् ति सति पितरि भयाद्यथाऽवस्थितमचकथत। ततः सस्मि
१४६३, पण्डितपदप्राप्तिसंवत् १४८३, वाचकपदप्राप्तिसंवत् तेन विस्मितेन जगदे जनकेन, रेमूर्ख! चतुरङ्गालमात्रमेव कि
१४६३, सूरिपदसंवत् १५०२ स्वर्गतिसंवत् १५१७ । मिति छिनत्सि, बहुतरे हि छिन्ने भूरितरं भवति । तेन भणि
श्राद्धप्रतिक्रमणवृत्तिः,श्राद्धविधिवृत्तिः, आचारप्रदीपः, लतम् ,तात! नातः समतिरिक्तमहं छत्तुमुत्सहे परमसुहृदेवताव
घुक्षेत्रसमासश्चेति ग्रन्थाः अनेन रचिताः। द्वितीयश्च रत्नचनातिक्रमप्रसङ्गात् . ततस्तजनकेन लोभसंक्षोभाकुलितमन- शेखरसूरिः नागपुरीयतपागच्छीयहेमतिलकसूरिशिष्यः विसा तस्मिस्तनये क्रीडार्थ चैत्यमुपेयुषि प्रच्छन्नमनुवबजे, या- क्रमसंवत्सरे१४२०विद्यमान आसीत् , श्रीपालचरित्रगुणस्थावत् प्रकीड्य धरणिपीठे विलुप्य स पन्नगतामापनस्तावत् | नक्रमारोहणाचनेकग्रन्थानामयं कर्ता । फीरोजशाहतुवलक कुम्भकारेण विले प्रविशतस्तस्य वपुरई कुहालिकया विचि-1 नाम्नो दिल्लीपतेरयं मानपात्रश्वासीत् । जै०१० ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org