________________
मेहकुमार
'
9
,
सुष्ठु
कर्मधारयः, अथवा कल्पितहारादिभिः सुकृता शोभा यस्य स तथा तथा पिनद्धानि परिहितानि कालीयकानि येन स तथा तथा ललिताङ्गके अन्यान्यपि ललितानि कृतानि-न्यस्तानि श्राभरणाणि यस्य स तथा ततः पदद्वयस्य कर्मधारयः, तथा नानामणीनां कटकत्रुटिकैः- हस्तबादाभरणविशेषैर्वहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा अधिकरूपेण सश्रीकः-सशोभो यः स तथा, कुएडलोद्योतिताननः मुकुटदीप्तशिरस्कः हारेणावस्तृतम् - श्र ब्लादितं तेनेच सु कृतरति पक्ष-उरो यस्यासी द्वारावस्तृतसुकृतरतिकवक्षाः, मुद्रिकापिङ्गलाङ्गुलीकः - मुद्रिका :अङ्गुल्याभरणानि ताभिः पिङ्गलाः- कपिलाः अङ्गुलयो यस्य स तथा प्रलम्बेन - दीर्घेण प्रलम्बमानेन च सुष्ठु कसं पटेनात्तरीयम् - उत्तरास येन स तथा नानामशिकनकरत्नर्विमलानि महादणि महार्षाणि निपुणेन शिल्पिना उवियति परिकर्मितानि मिसिमित ' ति दीप्यमानानि यानि विरचितानि निर्मितानि सुशिलष्टानि सुगन्धीनि विशिष्टानि विशेषवन्त्यन्येभ्यो लष्टानिमनोहराणि संस्थितानि प्रशस्तानि च विद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति वीरव्रतधारी तदाऽसी मां विजित्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि परिदधाति तानि वीरवलयामीत्युच्यन्ते कि बहुना ? वर्णितेनेति शेषः, कल्पवृक्ष हम अलङ्कृता विभूषित फलपुष्पादि भिः कल्पवृक्षो राजा तु मुकुटादिभिरलङ्कृतो विभूषितस्तु वस्त्रादिभिरिति सह फोरस्टकप्रधानैर्माल्यदामभिर्य तेन धियमाणेन, कोरण्टकः - पुष्पजातिः, तत्पुष्पाणि मालान्तेषु शोभार्थ दीयन्ते मालायै हितानि माल्यामि- पुष्पाणि दामानि-माला इति चतु चामराणां प्रकाजितमहं यस्येति वाक्यम् मङ्गलभूता जयशब्दः कृत आलोके-दर्शने लोकेन यस्य स तथा तथा अनेके ये गणनायकाः - प्रकृतिमहत्तरा दण्डनायकाः तन्त्रपाला राजानो - माण्डलिकाः ईश्वराः - युवराजानो मतान्तरेणासमर्थश्वर्ययुक्तः तवराः परितुष्टनरपतिप्रदतपट्टबन्धविभूषिताः राजस्थानीयाः माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिकाः कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः प्रतीताः महामन्त्री-महिस्तिसाधनोपरिका इति वृद्धाः, गणका - गणितज्ञाः भारडागारिका इति वृद्धाः दीवारिका प्रतीहारा राजद्वारिका या श्रमात्या राज्याधिष्ठायकाः बेटा: पादमूलिकाः पीठमदआस्थान आसनासीनसेवा वयस्या इत्यर्थः नगरं नगरवासिप्रकृतयो निगमा:- कारणिकाः श्रेष्ठिनः -श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः- नृपतिनिरूपितातुरङ्गसैन्यनायकाः सार्थवाहासार्थनायका नागराजादेशनिवेदकाः सन्धिपाला राज्यसन्धिरक्षकाः एवं द्वन्द्वः ततस्तैः इह तीनलोपो द्रव्य, सार्द्ध-सह, न केवलं तत्सहितत्वमेवापि तु तैः समिति समन्तात् परिवृतः परिकरितां नरपतिजनगृहात्प्रतिनिष्क्रामतीति सम्बन्धः किंभूतः ? प्रियदर्शन: क इव धवलमहामेघनिर्गत इव शशी
3
तथा
Jain Education International
-
( ३६० ) अभिधानराजेन्द्रः ।
- -
6
,
मेहकुमार
9
1
"
'ससि व्व' त्ति वत्करणस्यान्यत्र संबन्धस्ततो ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये इव वर्त्तमान इति । सियाकप्रधानो यो मङ्गलोपचारस्तेन कृतं शान्तिकर्म विनो पशमकर्म येषु तानि तथा । ' खासामणी' त्यादि यवनिकामादादयतीति संवन्धः, अधिकं प्रेक्षणीयं रूपं यस्यां रूपाणि वा यस्यां सा तथा ताम्, महार्घा चासौ वरपत्तनेपरवस्त्रोत्पत्तिस्थाने उद्गता च यूता तां तानि बहुभक्तिशतानि यानि चित्त्राणि तेषां स्थानं, तदेवाह - ईहामृगाः--- चुकाः ऋषभाः- वृषभाः तुरगनरमकरविहगाः प्रतीताः व्यालाः श्वापदभुजगाः किन्नरा व्यन्तरविशेषाः रुखो-मृगविशेषाः सरभा - श्राटव्याः महाकायपशवः पराशरेति पर्यायाः चमरा -- श्राढव्या गावः कुञ्जरा-दन्तिनः वनलता - श्रशोकादिलताः पद्मलताः पद्मिन्यः एतासां यता भयो विनयस्ताभिश्वित्रा या सा तथा तां सुष्ठु खचिता मण्डिता वरकनकेन प्रवरपर्यन्तानाम्-अञ्चलकरणवर्निलक्षणानां देशभागा अवयवा यस्यां सा तथा ताम्, आभ्यन्तरिकीम् - आस्थानशालाया श्रव्यन्तरभागवर्त्तिनीं यवनिकां काण्डपटम् ' छावेइ' ति श्रायतां का आस्तरकेस प्रतीतेन सुदुकमसूरकेण च प्रतीतेनावस्तृतं यत्तत्तथा धवलवस्त्रे प्रत्यवस्तृतम् - आच्छादितं विशि एं - शोभनमङ्गस्य सुखः स्पर्शो यस्य तत्तथा अष्टाङ्गम्अष्टभेदं दिव्योत्पातान्तरिक्षादिभेदं यन्महानिमित्तं-शास्त्रविशेषः तस्य सूत्रार्थपाठाका ये ते तथा तान् " चिरायेण वयणं पडिसुखेति ' ति प्रतिशृण्वन्ति - श्रभ्युपगच्छन्ति वचनं विनयेन किम्भूतेनेत्याह-' एव ' मिति ' यथैव यूयं भण्थ तथैव 'देवो' त्ति हेदेव ! 'तहत्ति' ति-नान्यथा श्राशया भवदादेशेन करिष्याम इत्येषमभ्युपगमसूचक पचतु भणनरूपेणेति 'जाव हियय सि' हरिसवसविसप्पमासहियया स्वानानन्तरं कृतं बलिकर्म वै स्वगृहदेवतानां ते तथा ' जाव पायच्छित्त ' त्ति 'कयकोउयमंगलपायच्छित्ता तप कृतानि कौतुकमङ्गलान्येवेति प्रायश्चित्तानि दुःस्पनादिविघातार्थमवश्वकरणीयत्वाचैस्ते तथा तत्र कौतुकान मपीतिलकादीनि मङ्गलानि तु सिद्धार्थकध्यक्षत दीनि हरितालिका सिद्धार्थका अक्षता कृता मूर्यनि देते तथा कथित 'सिहरियालियायमंगलमुद्धाणा' एवं पाठः, स्वकेभ्य आत्मीयेभ्य इत्यर्थः । 'जविजयायेति जपेन विजयेन च वर्डस्य यमित्याचक्षत इत्यर्थः तत्र जयः - परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु परंपामभिभव इति अर्पिताः--वनताश्चन्दनादिना वन्दिताः- सद्गुणोत्कीर्तनेन पूजिताः- पुणेमानिता-रणामतः सरकारिताः फलवस्त्रादिदानःस म्मानितास्तथाविधया प्रतिपत्या 'समास' त्ति सन्तः सदिति अन्यायेन सहसंचा तिति संचालन संचारयन्तीति पर्यायीत्यर्थः लब्धाथः स्वतः पृष्टार्थाः परस्परतः गृहीतार्थाः पराभिप्रायग्रहणतः तत एवं विनिश्चितार्थाः श्रत एव अभिगताथी अवधारिता इत्यर्थः गर्भ बसमा त्ति गर्ने 'ब्यु कामति उत्पद्यमाने अभिषेक इति-- श्रियाः संबन्धी, विमानं यो देवलोकादवतरति तन्माता पश्यति, यस्तु नरकात्यात्पयत तम्माता भवति चतुर्दशय स्वप्ना वि
6
9
For Private & Personal Use Only
1
,
"
www.jainelibrary.org