________________
(३८६) मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार गं महासुमिणं जाव भुजो भुजो अणुवहति, तते णं धारि- 'सूरे' आदित्ये किंभूते ? सहस्ररश्मी तथा 'दिनकरे' दिनणी देवी सेणियस्स रनो अंतिए एयमढे सोचा णिसम्म ह
करणशीले तेजसा ज्वलति सतीति । 'अट्टणसाल' मिश्रट्ठ जाव हियया तं सुमिणं सम्म पडिच्छति २ ता जे
दृनशाला व्यायामशालेत्यर्थः, अनेकानि यानि व्यायामानि
योग्या च-गुणनिका वल्गनं च-उल्ललनं व्यामर्दनं च-परणेव सए वासघरे तेणेव उवागच्छति २ ता एहाया कय
स्परेण बाहाद्यक्रमोटनं मल्लयुद्धं च प्रतीतं करणानि च बाबलिकम्मा जाब विपुलाहिं जाव विहरति । (सूत्र-१२) | हुभङ्गविशेषा मल्लशास्त्रप्रसिद्धानि तैः श्रान्तः सामाम्येन परि'पच्चूसे' त्यादि प्रत्यूषकाललक्षणो यः समयः-अवसरः श्रान्तोऽङ्गप्रत्यङ्गापेक्षया सर्वतः शतकृत्वो यत्पर्क शतेन वा स तथा तत्र कौटुम्बिकपुरुषान्-श्रादेशकारिणः सदावई' सि कार्षापणानां यत्पकं तच्छतपक्कमेवमितरदपि सुगन्धिवरतेशब्दं करोति शब्दयति 'उपस्थानशालाम्,आस्थानमण्डपंग- लादिभिरभ्यरिति योगः श्रादिशब्दात्-धृतकर्पूरपानीन्धोदकेने त्यादि गन्धोदकेन सिक्का शुचिका पवित्रा समार्जि- | यादिग्रहः किम्भूतैः ?- प्रीणनीयः ' रसरुधिरादिधाता कचवरापनयनेन उपलिप्ता छगणादिना या सा तथा ताम्, तुसमताकारिभिट्टींपनीयैः-अग्निजननैः दर्पणीयैः बलकरैः इदं च विशेषणं गन्धोदकसिकसमार्जितोपलिप्तशुचिकामि-| मदनीयैः-मन्मथबृहणीयैासोपचयकारिभिः सर्वेन्द्रियगात्येवं दृश्यम् , सिताद्यनन्तरभावित्वाच्छुचिकत्वस्य, तथा | अप्रह्लादनीयैः अभ्यङ्गैः-स्नेहनैः अभ्यङ्गः क्रियते यस्य सोऽ. पञ्चवर्णः सरसः सुरभिश्च मुक्तः क्षिप्तः पुष्पपुञ्जलक्षणो यः |
भ्यङ्गितः सन् , ततस्तैलचर्मणि-तैलाभ्यक्तस्य संबाधनाउपचारः पूजा तेन कलिता या सा तथा तां 'काले '। करणाय यश्चम तत्तलचर्म तस्मिन् संबाहिते 'समाणे' त्ति स्यादि पूर्ववत् , ' आणत्तियं पच्चप्पिणह ' त्ति आ- योगः कैरित्याह ?-पुरुषैः, कथम्भूतैः?-प्रतिपूर्णानां पाणिपाज्ञप्तिम्-आदेशं प्रत्यर्पयत-कृतां सती निवेदयत , दानां सुकुमालकोमलानि अतिकोमलानि तलानि-अधोभागा 'कल्ल' मित्यादि ' कल्ल' मिति श्वः प्रादुः-प्राकाश्ये ततः
येषां ते तथा तैः छकैः अवसरझेर्द्विसप्ततिकलापण्डितैरिति प्रकाशप्रभातायां रजन्यां फुल्लोत्पलकमलकोमलोन्मीलितं ।।
च वृद्धाः, दक्षः-कार्याणामविलम्बितकारिभिः प्रष्टैः-वाग्मिफुलं-विकसितं तच तदुत्पलं च प फुल्लोत्पलं तच्च कम
भिरिति वृद्धव्याख्या, अथवा-प्रष्ठः-अग्रगामिभिः कुशलैःलब-हरिणविशेषः फुलोत्पलकमली तयोः कोमलम्-श्रक
साधुभिः संबाधनाकर्मणि मेधाविभिः--अपूर्वविज्ञानग्रहणठोरमुम्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिस्तत्तथा त
शक्तिनिष्ठैः निपुणैः-क्रीडाकुशलैनिपुणशिल्पोपगतैः-निपुणास्मिन् , अथरजनीविभातानन्तरं पाण्डुरे-शुक्ले प्रभाते-उपसि
नि-सूक्षमाणि यानि शिल्पानि-अङ्गमदनादीनि तान्युपगता'रलासोगे' त्यादि रक्ताशोकस्य प्रकाशः प्रभा सच किंशुकं च
नि-अधिगतानि यैस्ते तथा तैर्जितपरिश्रमैः, व्याख्यान्तरं तु पलाशपुष्पं शुकमुखं च गुजा-फलविशेषो रक्तकृष्णस्तदर्द्ध
छकैः-प्रयोग ईक्षैः-शीघ्रकारिभिः पत्तट्टेहिं' ति प्राप्ताथैरब.धुजीवकं च-बन्धूकं पारापतः-पक्षिविशेषः तश्चलननयः
धिकृतकर्मणि निष्ठां गतः कुशलैः-आलोचितकारिभिः मेनेच परभृतः-कोकिलः तस्य सुरतं लोचनं च 'जासुमिण'
धाविभिः सकृच्छतदृष्टकर्मज्ञैः निपुणः-उपायारम्भिभिः इति जपा-वनस्पतिविशेषाः तस्याः कुसुमं च ज्वलितज्वल
निपुणशिल्पोपगतैः-सूक्ष्मशिल्पसमन्वितैरिति, अभ्यङ्गनपनश्च तपनीयकलशश्च हिड्डुलको वर्णकविशेषस्तनिकरश्च
रिमर्दनोद्वलनानां करणे ये गुणास्तेषु निमातः, अस्टना सुराशिरिति द्वन्द्वः, तत एतवां यदूपं ततोऽतिरेकेण-श्राधि-1
खहेतुत्वादस्थिसुखा तया - संवाहनये ' ति विश्रामणया अक्येन 'रेहंत' ति शोभमाना स्वा-स्वकीया श्रीः-वर्णलक्ष्मी
पगतपरिश्रमः ‘समंतजालाभिरामे' त्ति समन्तात् सर्वतो यस्य स तथा तस्मिन् , ' दिवाकरे' आदित्ये श्रथ अनन्तरं
जालकर्विच्छित्तिभिः छिद्रवद् गृहावयवविशेषेरभिरामो-र.
म्यो यः स्नानमण्डपः स तथा, पाठान्तरे-' समस्तजालाक्रमेण-रजनीक्षयपाण्डुरप्रभातकरणलक्षणेन · उदिते' उद्गते |
भिरामे' त्ति तत्र समस्तैर्जालकैरभिरामो यः स तथा, पाठा'तस्स दिण (कर)करपरंपरावयारपारद्धम्मि अंधकारे' ति
न्तरेण- समुत्तजालाभिरामे' सह मुक्काजालयों वर्त्ततेऽतस्य दिवाकरस्य दिने दिवसे अधिकरणभूते दिनाय वा यः
भिरामश्च स तथा तत्र, शुभोदकैः-पवित्रस्थानाहृतैः गन्धोकरपरम्परायाः-किरणप्रवाहस्थावतारः अवतरणं तेन प्रार
दकैः-श्रीखण्डादिमिथैः पुष्पोदकैः-पुष्परसमित्रैः शुद्धोद. ब्धम्-श्रारब्धमभिभवितुमिति गम्यते, अपराद्धं वा विना
कैश्च स्वाभाविकैः कथं मज्जित इत्याह-'तत्र' स्नानावसशितं दिनकर परम्परावतारप्रारब्धं तस्मिन् सति इह च त
रे यानि कौतुकशतानि रक्षादीनि तैः 'पदमले ' त्यादि पक्षम स्येति सापेक्षत्वेऽपि समासः, तथा दर्शनादन्धकारे-तम,
ला-पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना काषायिकासि तथा बालातप एव कुकुम तेन खचित इव जीवलोके स
कपायरफ्ना शाटिका तया लूषितमङ्गं यस्य स तथा, अहतं ति,तथा लोचनविषयस्थ-दृष्टिगोचरस्य यः 'अणुयासो त्तिा
मलमूषिकादिभिरनुपढतं प्रत्यग्रमित्यर्थः, सुमहाघ दूष्यअनुकाशो विकाशः प्रसर इत्यर्थस्तेन विकसंश्चासौ बर्द्धमा
रत्नं-प्रधानवस्त्रं तेन सुसंवृतः-परिगतस्तद्वा सुष्टु संवृत-पनो विशदश्च स्पष्टः स चासो दर्शितश्चति लोचनविषयानु
रिहितं येन स तथा, शुचिनी-पवित्रे माला च-पुष्पमाला काशविशददर्शितस्तस्मिन् , कस्मिन्नित्याह-लोके श्रयम- वर्णकविलेपनं च-मराडनकारि कुङ्कमादि विलेपनं यस्य स भिप्रायः अन्धकारस्य क्रमेण हानौ लोचनविषयविकाशः क्र- तथा, श्राविद्धानि-परिहितानि मणिसुवर्णानि येन स तथा, मेणैव भवति स च विकसन्तं लोकं दर्शयत्येव, अन्धकार- कल्पितो-विन्यस्तो हारः-अष्टादशसरिकः अर्द्धहारो-नवसद्भावे दृष्टेरप्रसरणे लोकस्य संकीर्णस्येव प्रतिभासनादिति, सरिकः त्रिसारकं च प्रतीतमेव यस्य स तथा, पालम्बो-भु. तथा कमलाकरा हृदादयस्तेषु खण्डानि-नलिनीखण्डानि | म्वनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रण-कटयाभरतेषां योधका यः तस्मिन् उत्थिते उदयानन्तरावस्थावाप्ते | णविशेषण सुष्टु कृता शोभा यस्य स तथा, ततः पदत्रयस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org