________________
मूलगुणपडि अभिधानराजेन्द्रः।
मूलगुणपडि. परेणिक्खित्ते पणगं,मीसाणतरे मासियं.मीसे तिगत । सचि समुहे भवति, जहा-तेयालगपट्टणाश्रो वारवई गम्मा । तपरंपरे मासियं चेव, सश्चित्ताणंतरे चउलहुअं, उदउल्ले च- तिरिण य समुद्दातिरित्ते जले,ता य इमा 'ओयाणे'सिउभंगो, पढमे भंगे दो मासलहु, दोसु एकेक, चरिमो सुद्धो। अनुश्रोतोगामिनी, पानीयानुगामिनीत्यर्थः । 'उज्जाणे' त्तिपुरकम्मपच्छकम्मे लहुगा कंठं । 'श्रावजतीज व' त्ति-ए- | प्रतिलोमगामिनीत्यर्थः । तिरिच्छसंतारिमी नाम-कूलाकूले केके दारे योजमिदं वाक्यं । आवजति-पावति, संघट्टणा-| ऋजु गच्छतीत्यर्थः । दिक सेसकाते त दायब्वं ।
एवमवि चउबिहे गावातारिमे इमं पायच्छिनइदाणि 'सिरह' सिदार, 'दप्पं दये' त्ति दारं । तत्थ- तिरियोयाणुजाणे, समुद्दजाणे य चेव णावाए । गाउयद्गुणं बत्ती-संजोयणाई चरमपदं ।
चतुलहुगा अंतगुरू, जोयणअद्धद्ध जा सपदं ॥ १८४॥ चत्तारि छच्च लहुगुरु, छेदो मुलं तह दुगं च ॥ १७६ ॥
तिरिओयाणुजाणे समुद्दे णावा य चउसु वि चसश्चित्तेण उदगेण गाउय गच्छति, दो गाउया जोयणं, दो उलहुगा । अंतगुरु त्ति-समुहगामिणीए दोहिं वि जोयणा चउरो अट्ट सोलस बत्तीसं जोयणा पच्छद्धेण जहा- तवकालहिं गुरुगा, उजाणीए तवेण ओयाणीए कासन चउनहुगादी पच्छित्ता । दए त्ति दार गये।
लेण तिरियाणीए दोहिं वि लहुं । जोयणश्रद्धद्ध जा इदापि 'सिरह' त्ति दार भएणति
सपदं ति-पतेसि चउराहं णावप्पगाराण एगतमेणावि सिराहा मीसग हेटो-वरिं च कोसाति अट्ठ वीससतं । । श्रद्धजोयणं गच्छति चउलहुयं । अतो परं श्रद्धजोयणबड्डीए भुम्मुदयमंतलिक्खे, चतुलहुगादीउ बत्तीसा ॥ १८०॥
जोयणे--चउगुरुयं, दोवडे-व्ह, दोसु-व्ह,--अड्डाइज्जेसु
छेदो, तिसु-मूलं, तिसु-सद्धेसु श्रणवटुप्पो , चउसु-पासिराह त्ति वाउस त्ति वा एगट्ट, सा हे?तो उवरिं च । ताए
रंची, अभिक्खसेवाए अट्टाहं सपदं पारंचियं ति बुत्तं भवद । दुबिहाए मीसोदएण य गाउय गच्छमाणस्स मासलहुं; दोसु गाउपसु-मासगुरुयं , जोयणे चउलहुः दोसु--ठह,
णावोदगतारिमे पगते राणे वि उदगतरणप्पगारा भएणतिचउसु-व्ह, अट्ठसु-ह, सोलससु छेदो, बत्तीसाप-मूलं, संघट्टे मासादी, लहुगाओ जे य लेवणे उवरिं । चउसट्ठीए-श्रणवट्ठो,बीससते-पारंची । सिराह त्ति दारं गयं । कुंभे दतिए तुंवे, उडुवे पण्णी य एमेव ॥१८५॥ अविसिट्ठमुदगदार भणियं, तव्विसेसप्पदरिसणत्थं पच्छद्धं ।
णिकारणे संघट्टेण गच्छति मासलहुयं , आदिसहातो भरणति-भूमीए उदगं भूम्युदग नद्यादिषु, अंतलिक्खे उदगं
अभिक्खसेवाए दसहिं सपद । अह लेवेण गच्छति तो अंतलिक्खोदग वासादयेत्यर्थः, तेण गच्छमाणस्स चउलहु
चउलहुयं । अभिक्खसेवातो अट्टहिं वाराहि सपदं । श्रह गादीयो बत्तीसा, गतार्थम् ।
लेवोपरि गच्छति-ठह, अटुहिं सपयं । कुंभे त्ति-कुभ एव, इदाणि सचित्तोदग-सिरह-मीसोदगाणं
अहवा-चउकट्टि काउं कोणे कोणे घडो वज्झति, तत्थ अभिक्खसेवा भरणति । दारगाहा
अवलंबियं आरुभियं वा संतरणं कजति । दतिए त्ति-वासच्चित्ते लहुगादी, अभिक्खगमणम्मि अट्ठहिं सपदं । यपुराणो दतितो, तेण वा संतरणं कज्जति । तुबे लिसिराहामीसे वुदए, मासादी दसहि चरिमं तु ॥११॥ मच्छियजालसरिसं जाल काऊण अलावुगाण भरिज्जति, तं. सचित्तोदगेण सह गमणे चउलयं, वितियधाराए चउ- मि आरुहेहिं संतरणं कज्जति । उडुवे त्ति-कोट्टि वा तेण गुरुगं; एव जाव अट्ठमवाराए-पारंचियं सिराहामीसुदगे वा संतरणं कज्जइ । परिण ति-परिणमया महंता भारगा य पढमवाराए-मासलहु, बितियवाराए-मासगुरु, एवं जाव वज्जति ते जमला बंधेऊण तेण अवलबियं संतरण कजति । दसमवाराए-पारंचियं । सिराहुदग ति दार गयं ।
एमेव त्ति-जहा दगलेवादीसु चउलहुयं, अभिषखसेवाए य इदाणि 'धुवणे' नि दारं
अटुहिं सपदं, एमेव कुंभादिसु दट्टव्वं । णाव त्ति दारं गतं । सच्चित्तेण उ धुवणे, मुहणंतगमादि एव चतुलइया ।
इयाणि पमाणे ति दारं-- अञ्चित्ते धुवणंमि वि, अकारणे उवधिणिप्फम्म ॥१८२॥ कलमामद्दामलगा, करगादी सपदमट्ठवीसेणं । सच्चिसेण उदगेण जइ वि मुहणंतगं धुवति तहावि एमेव य दवउदए, बिंदुमातंजली वडी ॥ १८६ ।। चउलहुयं, अह अचित्तण उदगेण अकारणे धुवति तो
कलमो-चणगो भएणति, तप्पमाणादि जाव अद्दामलगउर्हािणप्फरणं भवति । जहरणे अकारणे-पणगं, मज्झिमे
प्पमाणं गेराहति, एत्थ चउलहुय । कह पुण कठिणोदगसंमासलह,उकोसे चउलहुं । सच्चित्तेणाभिक्खं धोवणे अट्टहिं
भवो भवति ? भण्णइ-करगादी-उदगपासाणा वासे पसपद, मीसण दसहि सपद, अचित्तेण विणिक्कारणे अभि
डति-ते करगा भरणति, आदिसद्दाश्रो हिम वा कढिक्ख धोषणे उबहिणिप्फराण, सटाणाश्रो चरिमं णेयव्यं । धो.
णं । 'सपदमट्टवीसणं ति'--श्रद्दामलगादारभ दुगुणा दुगुणेवणे ति दारं गये।
ण जाव अट्ठावीसं सतं अद्दामलगप्पमाणाणं पत्थ चउलइदाणिं 'णाव' त्ति दारं
हुगादी सपयं पावति । एमेव य दवउदगे--दवोदकेत्यर्थः । णावातरिमे चतुरो, एग समुद्दमि तिणि य जलंमि।।
कलमस्थाने विदुएव्यः , अामलकस्थाने अञ्जलिईष्टोयाणे उज्जाणे, तिरिच्छसंतारिमे चेव ॥१८३॥ व्यः । वडि त्ति-दुगुणा दुगुणा बढी जाव अट्टवीससतं णावातरिमे उदगे चउरो पायप्पगारा भवंति , तत्थ एगो अंजाणं चउलहुगादि पच्छित्तं, तहेव जहा कढिणोदके मो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org