________________
( ३४८) मूलगुणपडि. अभिधानराजेन्द्रः।
मूलगुणपडि० तत्थ पढभं ससरक्खादिहत्थे त्ति दारं
वति, उक्नं च-"अपि कईमपिण्डानां, कुर्यात्कुति निरन्तजति तु मलामे गहणं, ससरक्खं करहिं हत्थमत्तेहिं ।
रम्" सीसो भणति-उवरि अखणया चेव संभवति, किं अहे तति वितिय पढमभंगे, एमेव य मट्टियालिते॥१६३॥
खणति। पायरियाह-वातातवमादिहिं सोसियासरसाय तत्थ पढम ततियभंगेण, पच्छा वितिपण, ततो पढमभंगण
अहे वलिया तेण अहे खणति । अंगुले त्ति दारं गये । एसेवऽत्यो प्रतिदिहो, एमेव य मट्टियालित्ते' त्ति हत्थेत्ति दारं
इदाणी पमाणग्गहणकरणदारा एगगाहाए अववइज्जंतिअववदियं ।
जावतिया उवउज्जति, पमाणगहण व जाव पज्जतं । ___ इदाणि पंथे त्ति दारं अववतिजति
मंतेऊण य विंधति, पुत्तलममादि पडणाए ॥ १६७ ॥ सागारतुरियमणभो-गतो य अपमजणे तहिं सुद्धो।।
आवतिया उवउज्जति तावतियं गेराहति , पमाणमिति मीसपरंपरमादी, णिक्खित्तं जाव गण्हंति ॥ १६४॥ | पमाणदारं गहितं । पमाणे त्ति दारं गयं । इदाणिं गहणथंडिलाओ अराणथंडिलं संकमंते सागारिय त्ति काउं पादेण | दारं अववदिज्जति-अस्य विभाषागहणे य जाव पपजत्तं तापमजेजा, तुरंतो वा तेहिं गिलाणादिरहिं कारणेहि ण!
व गिराहति अणेगग्गहणं अणेगपक्खेवं पि कुज्जा अपज्जत्ते । पमज्जेज्जा, अणाभोगो वा ण पमजेजा, पमजतो सुद्धो, अ.
गहणे त्ति दारं गयं। प्पायच्छित्ती तहिंति अथंडिले असमायारीए वा पंथे त्ति दारं दाणी गहणवाउल्लकरणं अववतिज्जति-मंतेऊण गाहापगतं । इदाणी णिक्वित्तं ति दारं अववदति-मीसपरंपर-प- वार्द्ध-जो साहू संघवेति तप्पडिणीतो तस्स पडिमा श्वार्द्ध-पत्थ जयणा , पढमं मीसपुढविक्कायपरंपरणि- निम्माता णामंकिता कज्जति, सा मंतेणाभिमंतिऊणं क्वित्तं गेराहति आदिसहातो असति मांसपणं अणतरेणं मंमदेसे विज्झति,ततोतस्स येयणा भवति,मरति वा, पतेण गेराहति, असति सञ्चित्तपरंपरेणं गेहति असति सचि- कारणणं पुत्तलग पि पडिणीयमहणणिमित्तं कज्जंति । तपुडविकाये अणंतरणिक्खित्तं पि गेएहह । णिक्वित्तं ति डंडियवशीकरणमित्तं वा कज्जति । करणे त्ति वारं गयं । दारं गतं ।
एवं ठाण-प्रद्धाणदारे-ससरक्खादिया सव्वे दारा अववाइदाणि गमणे त्ति दारं अववतिजति, पुब्वमचित्तेण- दित्ता । श्रद्धाणे त्ति दारं गयं । गंतव्वं, तस्सासति मीसे तेणं गम्मति
इयाणि कपजसंभमा दो वि दारा जुगवं वक्खाणिज्जति तत्थिमा जयणा
असिवादियं कज्ज भरणति, अग्गिउदगचोरवोधिगादियं सं. गच्छंता तु दिवसतो, तलिया अवहेतुमग्गो अभए । भम भरणति । एतेसु गाहाथंडिल्लासति खुश्मे, ठाणाति करेंति कत्तिं वा ॥१६५।।
जह चेव य अद्धाणे, अलाभगहणं सरक्खमादीहि । गमण दुहा-सत्येण एगागिणो गच्छंति, दिवसतो त
वधकज्जसंभमंमि वि,वितियपदे जतणजा करण।।१६८।। लिया उवहणेउ तो अवणेत्ता अणवाहणा गच्छंति, तस्स य
जह अद्भाणदारे अलाभे सुद्धभत्तपाणस्स असथरंताण सत्थस्स मग्गतो पिटुओ जति अभयं तो तलियाउ अव
ससरक्खमादी दारा अववतिता , तहा कज्जसंभमद्दा णेतु पिट्ठो वच्चंति, सभए मज्झे वा पुरतो वाऽणुवा
रेसु वि वितियपदं अववायपयं तं पत्तेण ससरक्खादिदारेहि हणा गच्छंति, जत्थ अथंडिले सत्थसरािणवेसो तस्थिमा ज
जयणा कायम्वा । जाव करणं करणंति-उल्लगकरणं । करजतणा-धडिलस्स असति ज थामं सथिल्लजणेण खुराण म
संभवे ति दारं गयं। द्वियं, चउप्परहिं वा मद्दियं तत्थ टाणं करेंति । श्रादिसद्दा
इदाणि सागारि-पडिपह-फिडिय-दारा तिरिण ओ निसीयणं तुयट्टणं भुंजणं वा, कत्ति ति छवडिया ज
वि एगगाहाए वक्खाणिज्जंतिति सव्वहा थंडिलं णस्थि तो तं कत्तियं पत्थरेउं ठाणाइ पडिवत्ती य अकुसलो, सागारिय घेत्तु तं परिट्ठावे । करेंति, कत्तिप्रभावे वा वासकप्पादि पत्थरेडं टाणाह करें- दंडियमादिपडिपहे, उव्वत्तणमग्गफिडिता वा ॥१६६।। ति, सश्चित्ते वि पुढविक्काए गच्छंताणं एसेव जयणा भा- कोइ साह भिक्खाए अवइराणो तस्स य ससरक्खमट्टिया णियव्वा । गमणे त्ति दारं गतं ।
लितहि हत्यहिं भिक्खा णिप्फेडिया,तो स साह चितयति इदाणि पप्पडंगुलदारा दो वि एगगाहाए अववइजंति
एस एत्थ विज्जातितो विह चिट्ठति । एस इर्म पुच्छिरसतिएमेव य पप्पडए, सभयागासेव चिलिमिणिनिमित्तं ।
कीस ण गेगहसि, अहं च पडिवत्तीए अकुसलो । पडिवत्ती. खणणं अंगुलमादी, आहारट्ठा व ऽहे वलिया ॥१६६॥ । प्रतिवचनं, जहा एतेण कारणेण बद्दति तहा अकुसलोजहा पुढविक्काए गमणादीया जयणा तहा पप्पडए वि उत्तरदानासमर्थेत्यर्थः। ततो एव सागारिए तमकप्पियं भिअविसिट्टा जयणा गायव्वा । पप्पड़ए त्ति दारं गतं । । क्खं घेर्नु पच्छा परिट्टावेति,एवं करेंतो सुद्धोचव। सेसा पदा इदाणि खणणदारं अववज्जति-अरराणादिसु जत्थ भयम- पायसो ण संभवति । सागारिए त्ति दारं गयं । त्थि तत्थ वाडीए कज्जमाणीए खणेज्जा वि । अहवा-श्रा- इदाणी पडिपहे ति दारं-पडिपहेण उंडितो पति , आसगासे उराहेण परिताविज्जमाणा मंडलिनिमित्तं दिवसओ रहहत्थिमादिहिं पडिणीश्रो वा पडिपहेण पति, ताहे उब्वचिलिमिणीणिमित्तं खणणं संभवति, तं च अंगुलमादी जाव- त्तति पहाओ न पमरजह वा पादे एवं सञ्चित्तपुढवीए वज्जेचउव्वीसं वत्तीसं वा बहुतरणाणि वा, अहवा-मूलपलं- जा । पडिपहे त्ति दारं गयं । पणिमित्तं खणज्जा । श्रहया-आहारऽडा वा खणणं संभ- इदाणि पिडिए ति दारं-मग्गतो वि पणट्टो सश्चित्तमी
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org