________________
मूलगुणपरि०
9
9
य एसा ही भणिया आदिसंहाओ मोसे वि एवं वरं तर प्रदीप छ चक्कगा कजंति, परतो चउरो दुगा । एवं बत्तीसंगुला भयंति इस असा एसा अंगुलरयणा । एतेसिम पतिं भगति सचिते संगुलादारम्भ जाय चउरो अंगुला खगति एत्थ चउलहुयं, पंचमातो जाव श्रमं एत्थ चउगुरुयं, रावमाओ जाव बारसमं एत्थ छल्लहुयं, तेरसमातो जाव सोलसमं एत्थ गुरुयं ससरस अट्टारसमे—यो, अ एसपी मूलं एकची सपाची अप्पो, तेवीसचवीसेसु पारंची। अभियसेवा भरणति – पमायकरय अन अभिव करेति तत्थ पमाएं अद्रुमबाराप पारंचियं । श्रहवा – पमाणकरणे य श्रट्टेव सि-पमागहणेण प्रमाणदारं हितं करणग्गहण करणदारं गद्दियं । चसदाश्रो गहवारं गहिये। अंगुलदारं पुरा अहि गतं चैव । एते च वि अभिक्ससे करेंतस्स अट्टमवारा पारंचियं भवति । इदाणि मीखगपुचिकायं स्वयंतस्स पायचि भराराति-मीसे पुढविकार-पढमं चक स्वगतस्स मासलहु, बितियचउक्के-मासगुरु, ततिपचउके चल पत्थरके बउगुरु पंचमे ब छलहु, छुट्टे चउके- छग्गुरु, पराछब्बीसंगुलेसु—छेत्रो, सतट्टवीसेसु - मूलं, उणती सतीसेसु - अणवट्टो, अतो परं पारंचियं । मीसाभिक्वसेवाए दमवाराए, पारंचिये पाचति । अपुरा आयरिया सचितपुवीकायस्य खयामिक्खासेवं एवं गण्यंति-अभिक्खणं अंगुले एक्कसि खगतिव्ह, वितियवाराए - व्ह, ततियवाराए व्ह, चउत्थवाराएव्ह, एवं जाब चडवीसति वाराप पारंचियं पावति । एवं मीसे वि बत्तीसवाराण - पारंचियं पावति ।
"
(३४७ ) अभिधानराजेन्द्रः ।
3
सीसो पुच्छति फीस उपरिचरंगुनिया बुट्टी कता ?, अहे दुयंगुलिया ?, आयरिओ भगवतिउवरिं तु अप्पजीवा, पुढवीसीतातवाणिलाभिहिता । चतुरंगुलपरिवुड्डी, तेणुवरिं आहे दुअंगुलिया ।। १५७ ।। गाहा कंठा। अंगुलिचि दारं गते ।
Jain Education International
इयाणि पमाणे ति दारं, तत्थ गाहाकलमत्तादद्दामल, चतु लहू दुगुखे अहिं सपदं ।
मीसंमि दसहि सपदं, होति पमाणं स पत्थारो ॥ १५८ ॥ कलो-रागो तप्यमानं सचिनपुचिकायं गेरहति चडल हुयं, उवरिं कलमत्तातो जाव श्रद्दामलगप्पमाणं एत्थ वि-चउडुयं चेच दुगुणं ति अओ परं दुगुसा बुही पयट्टति दो अहामलगप्पमाणं सचितपुढषिकार्य गरइति गुरुपं च उम्रदामलगप्यमाणं पुढकार्य तिर्थ, अट्ट दामल गप्पमाणं हति-गुरुं सोलस अदामलगप्पा गरदतितस्सच्छेदो, सद्दामलगप्पा मेहति मूलं चट्ठि अद्दामलगप्पमाणं गैरहति- अणवट्ठो, अट्ठावीसुतरसयदामलगप्पमाणं गेरहति- पारंचियं, एवं अहिं वाराहिं सपयं पसो मीसम दस स एयं होति, पमाणमिति पमादारे, पत्थरो ति, अद्दाम लगादिदुगुणा दुगुरोगं० जाव पंचसयवारासुरासु मासलडुगादिपारंचियावसायापता एवं दहि पदं । एसेच अत्थो यो महति ।
"
मूलगुणपि
अन्याचार्यरचिता माहा
कलमनादद्दामल - लडुगादी सपदमडुवीसेणं ।
पंचे वारसुत्तर, भिक्ख हि दसहि सपदं तु ॥ १५६ ॥ गाहा कंठा । वरं अभिक्खटुहि दर्लाहिं सपदं तु एसा श्रभिवसेवा गहिता, सचिचपुढविकाते श्रभिक्ख सेवाप श्रहिं सपदं, मीसे अभिक्वासेवाप दसाह सपदं । पमाणे सिपारं गये।
दाहिनेसि दारं तं चिर्म
गहणे पक्वेवंमि य, रगमयेगेहि होति चतुसंगो । जदि गहणा ततिमासा, एमेव य होति पक्खेवे ॥ १६०॥ गहणं हत्थे, पक्खेवो पुरा मुद्दे भाय वा पतेसु य गहणएक्सेस मंगो, सो इमोम एगो पखेचो एवं गहणं, अणेगे पक्खेवा, श्रगाणि गहणाणि, एगो पक्खेवो, अगाणि गणाणि भयेगे पचसेवा एवं चभंगे पूर्ववत् खितेषु पदमभंगे-दो माह सेोई तिहि संगे जतियंगढ़वा पोवा ततिया मासलड़ एवं भावयेचे मासलई मुद्दों पुरा शियमा चल गये ति दारं गये । दार्णि करणे हि दारंपाउल्लादीकरणे, लहुगा लहुगो य होति अचित्ते । परितापयादिर्य, अधिवविणासे य जं वयं ।। १६१ ।। पाउञ्जगी वा पुरिसपुत लगो, आदिसहाओ गोणादिरूयं करेति, एगं करेति चलअं, दो करेति चउगुरुगं, तिहि छल्लहुश्रं, चउहिं-छग्गुरुयं, पंचहिं-छेदो, छहि-मूलं सत्तहि-अरायो, अहिं- चरिमं ( पारंची ) मीसे वि एवं वरं - मासलहुगादि, दसाई चरिमं पावति । श्रचि पुढविक्काते पुत्तलगादि करेंति एत्थ वि श्रसमायारिणिप्फरणंमासलहुं, भवति ।' पारितावणाति रोयं ति' वाउल्लयं करेतस्स जा हत्थादिपरितावणा श्रणागाढादि भवति एत्थ पच्छितं अणागादं परियावज्जति गाढं परियावजाति-यह परि ताचियस्स महादुषणं भवति ६ महादुस्वातो मुला उपजाति, फाती मुच्छार किया जातो देदो ि ऊससिडमारो मूलं, मारतिय समुन्याते समोतो रायहो, कालगतो परिम अहवा पुललगे परविणासाय दप्पेण कति अभिमंऊ मम्मदेसे विधेति तस्स व परस्स परितावणादिदुक्खं भवति, पायच्छित्तं तदेव । 'अहिया व जे ति अहियो राया, तस्स विवासो य करेति तंमिय वितासिते बरायमचादा से रुसिया तस्स रणस्स वा संघस्स वा वहबंधमारणं भत्तपा
"
"
बम वा शिवारिस्सति । एवमति भणितं म वति । गया पुढविकायस्स दप्पिया पडिसेवणा ।
दाणि पुढविकायरसचेच कप्पिया भएराति । तत्यिमा
दारगाहा
श्रद्धा कजसंभम - सागरिय पडिपहे य फिडिए य । दीहादी व गिलाणे, ओमे जतथा य जा तत्थ ।। १६२ ।। नव दारा एते नवसु दारेसु जा तत्थ जयणा घडति सा तत्थ वत्तव्वा । तत्थ - श्रद्धाणे ति पढमं दारं । तंमि य श्रद्धाणदारे सरदारा इस अववदिति ।
For Private & Personal Use Only
www.jainelibrary.org