________________
( ३३५ ) अभिधानराजेन्द्रः ।
मुहुत्त
घटिकाद्वयप्रमाणे कालविशेषे, नं० । श्राव० । आ० म० । अहोरात्रस्य त्रिशतमे भागे पिटिकारूपे दर्श०५ तत्व । पञ्चा०। सूत्र० । श्या० म०! 'वे नालिया गुडुलो"ज्यो० २वाह०
।
आ० म० । विशे० । उत्त० । सूत्र० । स्था० । अनु० | तं० | मुहूर्त्तारसप्ततिलवप्रमाणाः । उक्तं च--" लवाणं सत्तहत्तरि एस मुहुत्ते वियाहिए ।" स्था० २ ठा० ४ ३० । “लवाएं सत्तहतरि एस मुहुत्ते वियाहिए " । भ० १ ० १ उ० । “ तिन्नि सहस्सा सत्त य, सयाई तेवतरि च उच्छासा । एस मुहुत्तो भदिनी ॥१॥" जी०३०४० विभिः सहचैः सखि समस्या उच्छासरेको मुहुः सं० | अनु० । शा० भ० | सू० प्र० ।
मेस
गोगमा ! तसं मुहुता पता तंज
ते ! होस्स कइ मुहुचा पाता
Jain Education International
मूढ
चन्दने, घ०
मूत्रल्ल - देशी- मूके, दे० ना० ६ वर्ग १३७ गाथा । ज्यवेदय-मूकवन्दन-आलापाननुच्चारयतो २ अधि० । "मुउव्व सद्दरहिओ, जं वंदर मूत्रगं तं तु । श्र लापकाननुच्चारयन् यद् वन्दते तन्मूकमिति । श्राव० ३ ० सूर्य नाम-भूयो त नाचि वि उच्चारयति । श्र० चू० ३ ० | वृ० | प्रब० । नि० चू० । मूक इव हुं हुमित्यव्य
शब्दं कुर्वतित्युत्सर्गे इति मूकदोषः । कायोत्सर्गदोषभेदे, प्रव० ५ द्वार ।
मृहयकित वि० मूकीते, निःशब्दकृते ०१०१० मृगमुह मूकमुख- पुं० । स्वनामख्याते अन्तरद्वीपे, नं० । । मृगापुरी - मूकापुरी - स्त्री०|स्वनामख्यातायामपरविदेहपुर्य्याम्,
"ततोऽपरविदेहेषु. मूकापुर्या महीपतिः । धनञ्जयस्य धारिएयाः, परन्याः कुक्षौ समीयिवान् ॥१॥ श्रा० क० १ अ० श्र० म० । कल्प० । प्रा० चू० ।
1
"
मूढ - मूढ - त्रि० । मुह्यत्यस्मिन्निति मूढः । नि० ० १ ३० । श्र शानाविटे द्वा० २ ० महामोहं गते, सं० यथावस्थितवस्त्यधिगमशून्यमान से ०२ अधि० स्नेहाहानादिपरतयाबस्थितयत्यधिगमशून्यमानसे, ग०५ अधि० यथार्थोपयोगरहिते, अ० १४ अष्ट० । व्यामोहवति, प्रश्न० २ श्राश्र० द्वार । श्रपगतविवेके, श्राचा० १ श्रु० २ श्र०३ उ० । "रागद्वेषाभिभूतत्वात्कार्याकार्यपराङ्मुखः । एष मूड इति ज्ञेयो, विपरीतविधायकः॥१॥" आचा० १ श्रु० २ श्र० ३ उ० । मोहनीयादानाद्वा (चाचा० १ ० ५० १३०) किं. कर्त्तव्यताले केन कृतेन तद् दुःखमुपशमं यायादिति मोहिते, श्राचा० १ ० ५ ० १३० । प्रशा० । मूढाः तत्त्वश्रद्दधानं प्रति । भ्र० ७ ० ७ उ० । मूर्खे, पञ्चा०८ वि६० मोहाकुलितमानसे, उत्त०८ अ० सदसन्मार्गानभिसे, सूत्र० १० १४ अ० । महामोहमोहितमतौ, श्राचा० १ ० ३ ० १ ३० । अविनिश्चिते, ज्ञा० १ ० १७ अ० । श्रज्ञानामिती सू० १ ० ७ अ० गुणदोषानभि स्था०३
ठा० ४ उ० ।
66
।
'रुद्दे सेए मिते, वाऊ सुविए तहेव अभिचंदे | माहिंद बलव बंभे, बहुसच्चे व ईसा 'त अभाविप्पा, वैसम वारुणे विजए अबीससेगे, पायावच्चे उसमे ॥ २ ॥ गंधव्व श्रग्गिवेसे, सयवसहे आयवे य श्रममे अयं भोभे वसहे, सब्बठ्ठे रक्खसे चैव । ३ । " (सूत्र - १५२ ) एकैकस्य मदन्त ! अहोरात्रस्व कति मुहर्त्ताः साः गी तम! विशन्मुः प्रब्रताः, तद्यथा प्रथमो रुद्र, द्वितीयश्श्रेयान् तृतीयो - मित्रः, चतुर्थो वायुः, पञ्चमः- सुपीतः, ष ठः - अभिचन्द्रः सप्तमौ - माहेन्द्रः, श्रष्टमो - बलवान् नमो - ब्रह्मा, दशमो - बहुसत्यः, एकादश- ऐशानः, द्वादशस्त्वष्टा, त्रयोदशो - भावितात्मा चतुर्दशो वैश्रमणः, पञ्चदशो वारुणः, षोडश आनन्द, सप्तदशो विजयः, अष्टादशो-विश्वसेनः एकोनविंशतितमः प्राजापत्यः विशतितमः उपरा म एकविंशतितमो-गन्धर्वः, द्वाविंशतितमः अश्वेिश्वः, त्रयोविंशतितमः शतवृषभः, चतुर्विंशतितमः पचान्पअविंशतितमः श्रममः पविंशतितमः सवान् सप्तविंश तितमो भीमः, अष्टाविंशतितमोवृषभः, एकोनत्रिशलम:सर्वार्थः, त्रिंशत्तमो - राक्षसः । जं० ७ वक्ष० रा० ॥ श्र० म० । कर्म० | सू० प्र० । स० । ज्यो० । चं० प्र० । ( मुहूर्त लग्नदिवादिवलाचलविचार 'करण' शब्दे तृतीयभागे ३६७ पृष्ठे गतः ) मुहुत्तहियया मुहूर्त्तहृदया स्त्री० 1 क्षणिक रागरक्कायाम्, मुहतनन्तरं प्रायो ऽन्यत्र रागधारकत्वात्, कपिलाब्राह्मणी सक्त दासीवत् । तं । मुहमुरियदेशीररणके, दे० ना० ६ वर्ग १२६ गाथा मृदुमुह-मधुमुख - त्रि० । खले, "पोरच्छो पिसुणो मच्छरी खलो मुमुह य उप्फालो" पाइ० ना० ७२ गाथा । । वाचाले, “वाउल्लो जंबुल्लो, मुडुलो बमुहुल मुखर- ०ि हुजंपिरो य वायालो" पाइ० ना० ६६ गाथा । मूत्र - मूक- पुं० । अव्यक्तभाषिणि, ध० २ अधि० । श्राचा० । श्राव० ( 'जड' शब्दे चतुर्थभागे जडमूकैडमूकयोर्व्याख्या दर्शिता )
-
मूल- -देशी-मूके, दे० ना० ६ वर्ग १३७ गाथा ।
॥ १ ॥ आणंदे ।
अथ मूढस्याएधा निक्षेपमाहदव्य दिसि खेच- काले, गगणा-सारिक्य-अभिणवे वेदे । युग्गाहणमा, कसाय मते व मूढपदा ।। ३३० ॥ द्रव्यमूढो, दिग्मूढच क्षेत्रमूढः, कालमूढो, गणना मूढः, सादृश्यमृदः, अभिनय, वेदमुदति अधा मूढः । तथा( बुग्गाहे ति ) व्युप्राहेण मूढो व्युग्राहित इति च एकोअर्थः । स च वक्ष्यमाराद्वीपजातपरिसुतादिवत् (अरणाणित ) तत्र कुसाधनं मिथ्याज्ञानं तच्च भारतरामायणादिषु शास्त्रेष्वति तेन यो मूढः सेोऽपि युवाहितो भण्यते । कषाय मूढस्तीव्र कषायवान्, स च कषायडुष्ट सर्पपालादिरशन्त अन्तर्भवति मत्तो नाम यज्ञापेशे न मोहोदयेन या उत्पीभूतः स च अभिनवमूढादी अवत रतीति । एतानि मूढपदानि भवन्तीति द्वारगाथा संक्षेपार्थः । साम्प्रतमेनामेव विवृणोति
धूमादी बाहिस्तो, अन्तो धुतूरगादिया दब्बे । जो दव्यंच जायति, घडिमा बोदोष्य दिडुं वि ।। ३३१ ॥
For Private & Personal Use Only
www.jainelibrary.org