________________
(२६८) मियापुत्त अभिधानराजेन्द्रः।
मियापुत्त मरुवालुकानिवह इव, तात्स्थ्यात्तव्यपदेशसंभवादन्तर्भूते वा.
ति योगः, कल्पितः वस्त्रवत् खरिडतः कल्पनीभिः, पाटिर्थत्वाच्चात एव वनवालुकानदीसम्बन्धिपुलिनमपि वज्रवा
तः-विधाकृतः,ऊर्ध्व छुरिकाभिः, छिन्नः-खण्डितः सुरैरिति । लुकाः तत्र, यद्धा-वज्रवद्वालुका यस्मिन् स तथा तस्मिन्नरकप्र.
पश्चानुपूर्ध्या सम्बन्धः, इत्थं च-( उक्कतो यत्ति) उत्क्रान्तदेश इति गम्यते, कदम्बवालुकायां च-तथैव कदम्बवालुका
श्वायुःक्षये मृतश्चेत्यर्थः, पाठान्तरतो वोत्कृतः त्वगपनयनेन नदीपुलिने च महादवाग्निसङ्काश इति योज्यते । ऊर्द्धम्-उप
प्रत्येकं वा चुरादिभिः कल्पितादीनां सम्बन्धः । पाशः-कूरि वृक्षशाखादी बद्धः-नियन्त्रितो, माऽयमितो नङ्गीदित्य- टजालैः प्रतीतैरेव बन्धनविशेषैः, अवशः-परवशः, वाहितःबान्धव इति च तत्राशरणतामाह.करपत्रम प्रतीतमा क
विप्रलब्धः, पठ्यते च-(गहितो ति) गृहीतो बद्धो बन्धचमपि तद्विशेष एव, (खेदियं ति) खिन्नम् खेदः, क्लेशोऽनुभू
नेन रुद्धो बहिःप्रचारनिषेधनन , अनयोर्विशेषणसमासः तः, क्षिपितं वा पापमिति गम्यते, (कडोकड्ढाहि ति)कर्षणा
(विवाइतो ति) विपादितो विनाशित इत्यर्थः, तथा-गलैःपकर्षणैः परमाधार्मिककृतैः, दुष्करम् इति-दुस्सहम् । (उ.
बडिशैः, मकरैः-मकराकारानुकारिभिः, परमाधार्मिकैः, जाकछू व ति) वाशब्दः उपमार्थे,तत इक्षुरिव, श्रारसन्-आक्र
लैश्च तद्विरचितैर्विक्रियैः, अनयोर्द्वन्द्वः-समूहवाची वा जालन्वन , स्वकर्मभिः-हिंसाधुपार्जितैः ज्ञानावरणादिभिः, पाप
शब्दः, तत्पुरुषश्च समासः । तथा-( उलिउ त्ति) पार्षत्वाद् कर्मा-पापानुष्ठानः । (कुवंतो त्ति)कूजन , (कोलसुणपहिं ति)
उल्लिखितो गलैः, पाटितो मकरहीतश्च जालैः । यद्वा-गृहीसूकरस्वरूपधारिभिः श्यामैः शबलैश्च परमाधार्मिकविशेषैः,
तोऽपि मकरजालैरेव, मारितश्च सर्वैरपि, विशेषेण दशन्ती पातितो भुवि, फाटितो जीर्णवस्त्रवत्, छिन्नो वृक्षवदुभय
विदंशकाः श्येनादयस्तैर्जालैः-तथाविधबन्धनैः [लेप्पाहि ति] दंष्ट्रादिभिरितिगम्यते । विस्फुरन्-इतस्ततश्चलन् ( अरसाहिं
लेपैर्वज्रलेपादिभिः श्लेषद्रव्यैः [ सउणो विव त्ति ] शकुन इव ति] प्रहरणविशषैः, पठ्यते च-(असीहिं ति] असिभिः--
पक्षीव गृहीतो विदंशकैर्जालैश्च लग्नश्च, लिटो-लेपद्रव्ये खङ्गः, अत एव-[अतसीति ] अतसीपुष्पम् , तद्वर्णाभिः
बद्धः तैर्जालैश्च, मारितश्च सर्वैरपि, कुट्टितः-सूक्ष्मखकृष्णाभिः, पट्टिशैश्व-प्रहरणविशेषैः, छिन्नः-द्विधाकृतः, भि
राडीकृतः पाटितश्छिन्नश्च प्राग्वत् , तक्षितश्च त्वगपनयनः-विदारितः, विभिन्नः-सूक्ष्मखण्डीकृतः । यद्वा-छिन्नः
नतो द्रुम इवेति सर्वत्रयोज्यम् । [चवेडमुट्टिमाईहिं ति] ऊर्ध्वम् ,भिन्नः-तिर्यग् ,विभिन्नः-विविधप्रकाररूर्ध्वम् ,तिर्यक
चपेटामुष्टयादिभिः, प्रतीतैरेव, कुमारैः अयस्कारैः [अयंच। अवतीर्णो-नरक इति गम्यते । पापकर्मणति हेतुदर्शनं पा- पि व ति] श्रय इव घनादिभिरिति गम्यते । ताडितः पानुष्ठानपरिहार्यताख्यापनार्थम् । लोहरथे-लोहमयशकटे, श्राहतः, कुट्टितः इह छिन्नः, भिन्नः खण्डीकृतः, चूर्णितः [जुत्तो ति ] युजेरन्तर्भावितण्यर्थत्वाद्योजितः परमाधा- लक्षणीकृतः,प्रक्रमात्परमाधार्मिकैः, तप्तताम्रादीनि वेक्रियाणि मिकैरिति सर्वत्र गम्यते । ज्वलति-दीप्यमाने कदाचिद्दाह- | पृथिव्यनुभावभूतानि वा कलकलंत त्ति अतिक्वाथतः कलकभीत्या ततो नश्येदपीत्याह-समिलोपलक्षितं युगं यस्मिन् लशब्दं कुर्वन्ति । तव प्रियाणि मांसानि खण्डरूपाणि (सोलस तथा, तत्र समिलायुते वा, पाठान्तरतश्च-ज्वलत्समिलायु. गाणि त्ति) भडित्रीकृतानि स्मारयित्वेति शेषः । स्वमांसानि गे, (चोइओ त्ति) प्रेरितः तोत्रयोक्त्रैः-प्राजनकबन्धनविशे- मच्छरीरादेवोत्कृत्योत्कृत्य दौकितानि, अग्निवर्णानि-अतितपैमाघटनाहननाभ्यामिति गम्यते, ' रोज्झः-पशुधिशेषः, CERIENयामात गम्यत, राजपथावर
ततयाऽग्निच्छायानि, सुरादीनि-मद्यविशेषरूपाणि, इहापि वा समुच्चये भिन्नक्रमः, यथा-ौपम्ये, ततो रोज्झव- स्मारयित्वेति शेषः [पजितो मि त्ति] पायितोऽस्मि [ जलंपातितो वा लकुटादिपिट्टनेनेति गम्यते, हुताशने ज्वलति- तीनो ति] ज्वलन्तीरिव ज्वलन्तीरत्युष्णतया, वशा रुधिक्वेत्याह-चितासु-परमाधार्मिकनिर्मितेन्धनसञ्चयरूपालु, | राणि च, ज्वलन्तीति लिङ्गविपरिणामेन सम्बन्धनीयम् । [महिसो विव ति] "पिव मिव विव वा इवार्थे" इति वचनात्, [णिश्चमित्यादि] नरकवक्तव्यतोपसंहर्तृसूत्रत्रयम् , अत्र च महिष इव, दग्धा-भस्मसात्कृतः, पक्वः-भटित्रीकृतः, [पा- भीतेन उत्पन्नसाध्वसेन, तथा असी उद्वेगे , अस्तेन उद्विग्नेवितो ति] पापमस्यास्तीति भूम्नि मत्वर्थीयष्ठक, प्रापिकः ।। नात एव दुःखितेन, संजातविविधदुःखेन , व्यथितेन च बलात्-हठात् , संदंशः-प्रतीतः , तदाकृतीनि तुण्डानि कम्पमानसकलाङ्गोपाङ्गतया चलितेन, दुःखसंबद्धेति वेदनामुखानि येषां ते संदशतुण्डास्तैः , तथा-लोहवन्निष्ठु-| विशेषणं सुखसम्बन्धिन्या अपि वेदनायाः सम्भवाद् , वेदिते रतया तुण्डानि येषां ते तैलॊहतुण्डैः [ पक्खिहिं ति ]| ति चानुभूता, तीवा अनुभागतोऽत एव चण्डाः-उत्कटाःप्र. पक्षिभिर्दगृद्धैरिति योगः, एते च वैक्रिया एव , गाढाः-गुरुस्थितिकास्तत एव घोरा:-रौद्राः अतिदुस्सहाः तत्र तिरश्चामभावात् , विलुप्तः-विविधं छिन्नः, तस्य चैवं | अत्यन्तदुरध्यासास्तत एव च महद भयं यकाभ्यस्ता महाकदर्यमानस्य तृहुत्पत्ती का वार्तेत्याह-तृष्णया क्लान्तो भयाः । पठयते च-महालयाः महत्यः, भीमाः-श्रूयमाणा ग्लानिमुपगतस्तृष्णाक्लान्तः, [ पाहंतीति ] पास्यामीति अपि भयप्रदाः, एकाथिकानि वैतान्यत्यन्तभयोत्पादनायोचिन्तयन् , [ खुरधाराहि ति] क्षरधाराभिरतिच्छेदकतया कानि, इह च वेदना इति प्रक्रमः ॥ कथं पुनस्तस्यास्तीवादिवैतरणीजलोर्मिभिरिति शेषः, विपाटितः, पाठान्तरतश्च वि. रूपत्वमित्याशङ्कच 'जारिसे' त्यादिना इहत्यवेदनापेक्षया पादितः' व्यापादित इत्यर्थः, उष्णेन-वज्रवालुकादिसम्बन्धि- नरकदुःखवेदनाया अनन्तगुणत्वमाह, [वेयण त्ति] प्रक्रमाद् ना तापेन,प्राभि-श्राभिमुख्येन तप्त उष्णाभितप्तः, संप्राप्तः,प्र. दुःखवेदना । न केवलं नरक एब दुःखवेदना मयाऽनुभूता सयः-खगाः, तद्भेदकतया पत्राणि पर्णानि यस्मिस्तदसि- किन्तु-सर्वास्वपि गतिष्विति पुनर्निगमनद्वारेणाह-सवे' पत्रम्। मुद्रादिभिः-आयुधविशेषैः, गता-नष्टा, आशा-प. त्यादिना, इह च असाताः-दुःखरूपा, निमेष:-अक्षिनिमीलरित्राणगोचरमनोरथात्मिका यत्र तद्गताशं यथा भवत्ये- नम् तस्यान्तरं व्यवधानं यावता कालेनासी भूत्वा पुनर्भवति वम् , [भग्गगत्तेहि ति] भग्नगात्रेण सता प्राप्त दुःखमि- तन्मात्रमपि-तत्परिमाणमपि कात्वमिति शेषः । यद् इति]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org