________________
(२४१) माणपिंड अभिधानराजेन्द्रः।
माणपिंड
न्दीपात्रमादाय भिक्षार्थ निर्जगाम । प्रविष्टश्च कापि कौटुजति वि यता पजत्ता, अगुलघताहिं ण ताहि मे कजं । म्बिकगृहे, दृष्टाश्च तत्र प्रचुराः सेवकिकाः घृतगुडादीनि जारिसियाओ इच्छह, ता आणेऽहं ति निक्खंतो॥१८॥
च प्रभूतानि प्रगुणीकृतानि , ततोऽनेकधा वचनभङ्गीभिः
सुलोचनाभिधाना कौम्बिकगृहिणी याचिता, तया च सजावि तुमं ता पजत्तानो प्राणेहिसि तहाऽवि अम्हं ताहिं
र्वथा प्रतिषिद्धो-न किमपि ते ददामीति, ततः संजातागुलघयवजियाहिं ण कजं, एवमरणो कोइ खडो भणति-जा
मर्षेण बभणे क्षुल्लकेन-नियमादिमाः सेवकिकाः सघृतगुडा रिसाओ तुज्झे भणह तारिसानो आणमि त्ति वोत्तुं भायणे
मया गृहीतव्याः , सुलोचनाऽपि सामर्ष शुल्लकवचः श्रुघेखें उपयोग काउं णिग्गतो, परियटुंतेण दिट्ठा एगम्मि घरे
त्वा संजातप्रकोपा प्रत्युवाच यदि त्वमेतासां सेबकिकानां पभूता उसेवइया तत्थ आगारी।
किमपि लभसे ततो में नासापुटे त्वया प्रस्रवणं कृतमिगाहा
ति । ततः क्षुल्लकोऽचिन्तयद्-अवश्यमेतन्मया विधातव्यभोभासिय पडिसिद्धो,भणति अगारिं अवस्सिमा मज्झ ।
म्, एवं च विचिन्त्य गृहानिर्ययो । पप्रच्छ च कस्याजति भणसि तो मेणा-साए कुणसु मोयं तु ॥ १८६ ॥ पि पावं कस्येदं गृहम ? इति । सोऽवादी-विष्णुतीए पडिसिद्धो, ताहे खुडो भणति-नमा इट्टगता अवस्सं मित्रस्य , ततः पुनरपि क्षुल्लकः पृच्छति-स इदानीं मझ भविस्संति, आहत्ति य । अगारी पडिभणाति-जति क वर्तते ?, तेनोक्तम्-पर्षदि , ततः पर्षदि गत्वा एया लभसि तो तुं मे हासार-मोय कतं; मूत्रित इत्यर्थः । सो सहर्ष इव पर्षज्जनान् पृष्टवान्-भो ! युष्माकं मध्ये को खुट्टो ततो घरानो णिम्गतो।
विष्णुमित्रः', चना अवादिषुः-किं साधो! तव तेन प्र. इमं गाहा
योजएम् ?, साधुरवोचत्-तं किमपि याचिये, स च तेषां कस्स घरं पुच्छिऊण, परिसाए कतरोऽमुगो य पुच्छते ।
सर्वेषामपि प्रायो भगिनीपतिरिति सहासं तैरवाचि-कृप
णोऽसौ न ते किमपि दास्यतीत्यस्मानेव याचस्व , ततो किं तो अम्हं जायसु,सो किविणो ण दाहिता तुझा१८७
विष्णुमित्रो मा मेऽपभ्राजनाऽभूदिति तेषामग्रतः कृत्वा पुच्छिए कहियं ददत्तस्स,कत्थ सो? इमो परिसाए अच्छति।
बभाण-भो! भो ! विष्णुमित्रोऽहं याचस्व मां किमपि, मा ताहे परिसंगतुं पुच्छति-कयरो तुझं इंददत्तोत्ति। तत्थ धरणे
केलिवचनममीषां कर्णेऽकार्षीः, ततोऽवादीत् क्षुल्लका-थाभणति-कं तेण, सोकिविणो इत्थिवसो य ण तुझं दाहिति ।
चेऽहं यदि त्वं महेलाप्रधानानां पराणां पुरुषाणामन्यतमो जति तो अम्हे जायसु दाहामो जहिच्छिय । ताहे इंददत्तेण- न भवति । ततः पर्षज्जना अवादिषुः के ते षट् पुरुषा महे दाहंतिणेण भणितं,जतिण भवसि छरिहमेसि पुरिसाणं।। लाप्रधानाः ? येषामन्यतमोऽयमाशङ्कयते । ततः खुल्लक अस्पतरो तो तेहिं, परिसा मझमि जायामि ॥ १८८॥
आह-श्वेताङ्गुलिः, वकोड्डायकः, किङ्करः, स्नायकः, गृध्र इव
रिखी, हदश इति, पतेषां च षण्णामपि कथानकान्यताहे खुडोभणइ-जइ इमेसिं छण्हं पुरिसाणं अण्णतरोण भ
मूनि-क्वचिहामे कोऽपि पुरुषो निजमार्याच्छन्दानुवर्ती, बसि तो ते इमाए परिसाए मज्झे किंचि पणएमि,ततो तेण
स च प्रातरेव जातबुभुक्षो निजभार्या भोजनं याचते, सा असतेहिय भणियं कयमेते छ पुरिसा इमे सुणसुानि०चू१३उ०। सम्प्रति मानपिण्डस्य संभवमाह
च वदति-नाहमालस्येनोत्थातुमुत्सहे, ततस्त्वमेव समा
कर्ष चुल्ल्या भस्म प्रक्षिप, तत्र प्रातिवेश्मिकगृहादानीय व. उच्छाहिश्रो परेण व, लद्धिपसंसाहि वा समुत्तइओ ।
हिं प्रज्वालय तमिन्धनप्रक्षेपण, समारोपय चुल्ल्याः शिअवमाणिो परेण य, जो एसइ माणपिंडो सो॥४६॥ रसि स्थालीम् , एवं यावत्यक्त्वा कथय , ततोऽहं परिउत्साहितः-स्वमेवास्य करणे समर्थ इत्येवमुत्कर्षितः, प- वेषयामीति, स च तथैव प्रतिदिवस कुरुते, ततो लोकेरेण-अपरेण साध्वादिना , ( वा ) विकल्पे , तथा ल- न प्रातरेवास्य चुल्ल्या भस्मसमाकर्षणेन श्वेतीभूतालिधिप्रशंसाभ्याम् (समुत्तइओ) गर्वितो, यथाऽहं यत्र कापि दर्शनात्सहासं श्वेताऽङ्गुलिरिति नाम कृतम् , एष श्वेता बजामि तत्र सर्वत्रापि लभे, तथैव च जनो मां प्रशंसती- लिः । तथा-क्वचिद्रामे कोऽपि पुरुषो निजभामुखदत्येवमभिमानवान् , यद्वा-न किमपि त्वया सिद्धयतीत्येव- र्शनसुखलम्पटस्तदादेशवर्ती , अन्यदा तया भार्यया बभमपमानितोऽपरेणाहकारवशाद्य एषयति पिण्ड स तस्य णे-यथाऽहमालस्येन युक्ता , ततस्त्वमेवोदकं तडागादामानपिण्डः । अत्र च जुल्लकोदाहरणम्-गिरिपुष्पिते नगरे नय, स च देवताऽऽदेशमिव भार्याऽऽदेशमभिमन्यमासिंहाभिधानाः सूरयः सपरिवाराः समाययुः, अन्यदा च नः प्रतिवदति-यदादिशसि प्रिये ! तदहं करोमि । ततो तत्र सेवकिकाक्षणः समजनि , तस्मिँश्च दिवसे सूत्रपौरु- दिवसे मा लोको मां द्राक्षीदिति रात्रौ पश्चिमयामे समुप्यनन्तरमेकत्र तरुणश्रमणानां समवायोऽभवत् , बभूव च त्थाय प्रतिदिवस तडागादुदकमानयति । तस्य च तत्र परस्परं समुल्लापः, तत्र कोऽप्यवादीत्-को नामैतेषां मध्ये यः | गमनागमने कुर्वनः पदसञ्चारशब्दश्रवणतो घटभरणबुदबुप्रातरेव सेवकिका आनेष्यति?, तत्र गुणचन्द्राभिधः तुल्ल- दशब्दश्रवणतश्च तडागपालीवृक्षेषु प्रसुप्ता वका उत्थायोकः प्रत्यवादीद्-अहमानेष्यामि । ततः सोऽभापीत्-यदि डीयन्ते । एष च वृत्तान्तो लोकेन विदितः, ततोऽस्यार्थताः सर्वसाधूनां न परिपूर्णा घृतगुडरहिता वा ततो न | स्य सूचनार्थ हास्येन पकोडायक इति नाम कृतम् । एष ताभिः प्रयोजनम् , तस्माद्यद्यवश्यमानेतव्यास्तर्हि परिपू-| पकोडायकः । तथा-कचिद् प्रामे कोऽपि पुरुषो भार्या
ः घृतगुडसम्मिभावानेतव्याः , बुल्लक आह-यादृशी- स्तनजघनादिस्पर्शलम्पटो भार्याच्छन्दानुवर्ती , स च प्रास्त्वमिच्छसि तारशीरानेष्यामि, एवं च कृत्वा प्रविशा, नातरेवोत्थाय कृताअलिप्रग्रहो वदति-दयिते ! किं करो
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only