________________
( २४० ) अभिधानराजेन्द्रः ।
माण
6
।
"
ततो दाढातो परमतं जीयंता माहणा तं परिहारं श्रोलग्गा मेघनादेण विज्जाहरणं ताणि पहरणाणि तेसिं चेष उवरि पाडिति सो बायो । रामस्व परिकहियं संनयो श्रागतो परसुं मुयह विज्जातो, इयरो य तं चेष थालं गद्दाय करंजा तेरा से रामस्त सीस दिनं । पच्छा तेरा सुभूमेस मागे एकवीस वारा निव्वंभणा पुढची कया गन्भा वि फालिया । श्रा० म० १ ० । आ० चू० । श्र० क० ( माने - पमदग्निपरशुरामकथा जम िशदे चतुर्थभागे १४०० पृष्ठेउला) मानफले (अवहारित महोदाहरणम् 'अर्थकारियमहा शब्दे प्रथमभागे १८१ प उक्तम् ) " न चासौ मानः क्रियमाणो गुणाय " सूत्र० १ श्रु० १३ ० । मानपरिणामजनके कर्मणि च । भ० १५ श० । मानपिण्डे, स्था० ३ ० ४ षभदेवस्यैकसप्ततितमे ठा० उ । ऋषभदेवस्यैकसप्ततितमे पुत्रे, कल्प० १ अधि० ७ क्षण । मासइच-मानवत्-त्रि० । प्राषिशाल पन्त-मन्तेरमला मतोः ॥ ८ । २ । १५६ ॥ माणइत्तो । मानवति, प्रा० । माणंझाण–मानध्यान–न० । बाहुबलिविश्वभूतिसुभूमपर्शरामाग्निवेशागत सङ्गमकानामिव दुर्थ्यांने आतु मासी- देशी-मायाचि चन्द्रवध्योः दे० ना० ६ वर्ष १४७
"
9
"
गाथा ।
मायकर- मानकर पुं० कथमहमभ्यर्चितः कथयिष्यामीत्यवलेपसर्जिते, स्था० ४ ठा० ३ उ० ।
मायकसाइ- मानकषायिन् ५० मानेन कषायिताऽऽत्मनि
प्रशा० १४ पद । मायकसाथ मानकषाय-९० मानरूपे पाये, प्रा० १४ पद ('पकिम' शब्दे पञ्चमभागे २९६ पृष्ठे कसाय शब्दे तृतीयभागे ३५७ पृष्ठे विस्तरोऽस्य गतः ) मा किरिया - मानक्रिया - स्त्री० । जात्यादिमदमत्तस्य परेषां हेलनादिकरणे, स्था० ५ डा० २ ३० । अभ्युत्थानविन यासनदाना अलिप्रप्रहैर्मान कारापणे, श्राचा० १ ० १ ० १ उ० । सूत्र० ।
मागण -- मानन - न० । पूजने, श्राचा० १ श्रु० ३ ० ३ ० । माणs - माननार्थ- पुं० । माननं पूजनं सत्कारः तेनार्थः-प्रयोजनम् माननार्थः। अभ्युत्थानविनयासनदाना अलिप्रग्रहमान निमित्ते, श्राचा० १ ० ३ ० ३३० । मासविस्त्रिय - माननिश्रित न० । माननिमित्तेषामेदे प्रज्ञा० १८ पद । मूर्च्छाभेदे, स्था० २ ठा० ४ उ० । मायतुंगसूरि-मानतुङ्गसूरि-पु० भलामरस्य कर्तरि, 'श्रीमानतुङ्गसूरिः, कर्ता भक्लामरस्य गणभर्त्ता । ग० ३ श्रषि० । एतदुत्पत्तिस्त्येयम्-वाराणस्यां धनदेवपुषः मानतु ङ्गनामा दिगम्बरजैनदीक्षां गृहीत्वा महाकीर्तिनामाऽजनि । भगिन्युपदेशाद्दिगम्बरेष्वेषणाशुद्धिमदृष्ट्वा श्रजितसिंहसूरिपार्श्वे श्वेताम्बर जैनत्वेन दीक्षित एतन्नामाऽभिदधे । तत्रस्पेन हर्षदेवेन राजा मयूरभट्टादिषु ब्राह्मणेषु सूर्यस्तोत्रा - दि भावी मातेषु निष्यप्यस्ति चमत्कृतिमयेति जि शास्यमानेन निगडबद्धोऽयं सूरिभक्तामर स्तोत्रं भणित्वा त
33
Jain Education International
माण पिंड तस्तुष्टया शासनदेव्या छिन्नेषु निगडेषु तेनैव राशा परितोषित इति । जै० १० ।
माणदंसि (न्) - मानदर्शिन् त्रि० । मानस्य स्वरूपतो वेत्तरि, परिहर्तरि च । आचा० १ ० ३ ० ४ उ० । माणदेवसूरि - मानदेवसूरि ५० । बोलदेशे कल्याणकपुरे १२३३ विक्रमसंवत्सरे वीरप्रतिमाप्रतिष्ठापके जिनपतिसरिक्षुद्रपितरि ती० २१ कल्प । प्रद्युम्नसूरिशिष्यो मानदेवसूरिः । ग० ३ अधि० ।
मासपटिसेलीस मानप्रतिसंलीन त्रि० निरुद्धमाने, स्था
- ।
-
४ ठा० २ उ० ।
"
माणपत मानप्राप्त - वि० । मानमिते पुरुषे, तत्र मानं जलद्वोणताप्रमाणम् जलस्यातिभृते कुण्डे पुरुषे निवेशिते जलं निरसरति तद् यदि द्रोणमानं भवति तदा पुरुषो मानप्राप्त उच्यते । शा० १ ० १ ० नि० । माणपव्यय - मानपर्वत- पुं० पर्वतभेदे, यत्र बाहुबलिना तपः कृतम् । श्रा० म० १ ० ।
माणपिंड - मानपिण्ड - पुं० । मानो - गर्वस्तद्धेतुकः पिण्डेो मानपिण्डः, प्रव० ६७ द्वार । अष्टमे उत्पादनादोषे, यथासाधूनां समक्षं पणं कृत्वा तदाऽहं लब्धिमान् यदा भवतां सरसमाहारममुकगृहादानीय ददामीत्युक्त्वा गृहस्थ चिम्य गृह्णाति तदा रामो मानचिएडाक्यो दोषः । उत्त० २४ श्र० । श्राचा० । पश्चा० ।
जे भिक्खू मायजितं वा साइज ॥६७॥ अभिमतो हि करेति थि माटो आयादिया व दोषाः) पतिं च चल
गाहा
जे भिक्खू माणपिंडं, भुंजेज्ज सयं तु अहत्र सातिजे । सो आणाणवत्थं, मिच्छत्तविराहणं पावे ॥१८२॥ कंठ्यम् ।
इस मासपिंडे लवउच्छाहितो परेण व, लद्धपसंसाहि वा समुत्तइश्रो ।
3
माणि परेण व, जो एसति माणपिंडो सो ॥ १८३॥ सम्पतिरितो परो, तेरा महाकुलं पतातिपदि चयरोहि उच्छादितो ततो माराद्वितो जप सति सो माडो तहा परेस चे तुली सरसो एवं संखितो सम तर ति माणाभिभूतो विविधोपाय पसंद है भणाति देहि मे इतो असे भत्तसामिका - देमि ति फ डिभणति साहू अवस्सं दायव्वं ति । श्रतिमाणतो तलंभो उज्जर्म करेंतस्स मासपिंडो भवति । एत्थ इमं उदाहरणं । गाहाइङ्गमि परिपें-डिताण उल्ला उ को खु हु पएति । आज इट्टगातो, खुट्टो पचाऽहं आये || १८४ ॥ श्रत्थि गिरिफुशिगा गगरी, तत्थ य श्रायरिया बहुसिस्सपरिवारी परिवसंति । अण्णदा हट्टगच्छणे त्ति हट्टगा सुता । ऊसवो तम्मि ते लाइ परोपरि पिंडिता उल्लावं करेंति । को अहं अजगणे वट्टमाणे इट्टगा उप्पजतियाश्रो श्रा ज्जति । खुडगो भणति श्रहं श्रमिति । साधू भांति
For Private & Personal Use Only
www.jainelibrary.org