________________
(२३८) मागदिय अभिधानराजेन्द्रः।
माण वेहासं उब्धीढस्स समाणस्स एयति वि णाणत्तं जाव | पत्थो नेत्रो"|| त्ति मगधदेशव्यवहृते प्रस्थे.शा०१ श्रु०७ तं तं भावं परिणमति विणाणत्तं ?, हंता भगवं ! एय
अ० । तं० । औ०। (मागधप्रस्थमानम् 'पत्थग' शब्दे पश्चम
भागे ४२६ पृष्ठे गतम्) ति विणाणत्तं जाव परिणमति वि णाणतं, से तेणऽ- |
मागहभासा-मागधभाषा-स्त्री०मगधदेशप्रचलितभाषायाम्, द्वेणं मागदियात्ता! एवं वुच्चइ जाव तं तं भावं परिण
प्रा० चू०१ अ०। मति विणाणतं, नेरइयाणं पावे कम्मे जे य कडे एवं
मागहिया-मागधिका-स्त्री० । मगधदेशीयगाथायाम, श्री०। चेव नवरं जाव वेमाणियाणं । ( सूत्र-६२१)
जं० । तं० । स० । कूलवालुकसङ्गतगणिकायाम् , श्राव०४ ('जीवा ण' मित्यादि) (एयइ वि नाणत्तं ति) एजते कम्पते | अ०। झा। यदसाविषुस्तदपि नानात्वम्-भेदोऽनेजनावस्थापेक्षया, याव- माधवई-माघवती-स्त्री० । सप्तमनरकपृथिव्याम् , स्था० ७ करणात् “वेयइ विणाणत्तं” इत्यादि द्रष्टव्यम्, अयमभि
ठा० । प्रव० । भ० । जी। प्रायः-यथा वाणस्योर्ध्वक्षिप्तस्यैजनादिकं नानात्वमस्ति एवं
माडंविय-माण्डविक-पुं० । छिन्नजाश्रयविशेषरूप मण्डवमुकर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीवमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूपं च नानात्वमवसेयमिति ।
च्यते । तस्याधिपतिर्माण्डविकः । छिन्नजनाश्रयदेशस्वामि
नि, अनु० । शा० । भ० । स्था। वृ०।जी० । कल्प। अनन्तरं कर्म निरूपितं तच पुद्गलरूपमिति
माडिअं-देशी-गृहे, दे० ना०६ वर्ग १२८ गाथा। पुद्गलानधिकृत्याहनेरइया ण भंते ! जे पोग्गले आहारत्ताए गएहति तेसि
माढर-माठर-पुं०। माठरर्षिगोत्रापत्य,अनु। थेरे संभूयविजए णं भंते ! पोग्गलाणं से य कालंसि कति भागं आहारें
| माढरसगुत्ते'न(त)गरायां नगर्यो कस्यचिदाचार्यस्याटसु शि
प्येष्वन्यतमे शिष्ये, व्य०१ उ० । शक्रस्य देवेन्द्रस्य रथानीति कति भागं निजरेंति ?, मागंदियपुत्ता! असंखेजइ
काधिपतौ, स्था० ७ ठा० ।। भागं आहारेंति अणंतभागं निजरेंति । चक्किया णं भंते !
माढरी-माठरी-स्त्री। अनेकजीववनस्पतिविशषे, प्रशा०१पद । केइ तेसु निजरापोग्गलेसु आसइत्तए वा जाव तुयट्टित्तए
माढी-माठी-स्त्री० । कवचे, "माढी कवयं उरत्थयं " पार या ?, णो तिणढे समझे प्रणाहरणमेयं बुइयं समणाउसो!| ना० १२१ गाथा। एवंजाव वेमाणियाणं । सेवं भंते भत्ते त्ति । (सूत्र-६२२) माण-मान-न। मीयते परिच्छिद्यतेऽनेनेति मानम्। "नो णः" (नेरइए इत्यादि ) (से य कालंसि ति ) एष्यति काले ॥८११२२८॥ इति नस्य णः। प्रा० । स्वलक्षण मानोन्माने, ग्रहणानन्तरमित्यर्थः (असंखेजइभाग श्राहारिति त्ति) गृ- आचा०१७०३ १०२ उ० । “माणं ति वा परिच्छदं ति हीतपुद्गलानामसंख्येयभागमाहारीकुर्वन्ति गृहीतानामेवान- वा गहणप्पगारे त्ति वा एगट्ठा" प्रा००१ अ० । यथार्थतभागं निर्जरयन्ति-मूवादिवत्त्यजन्ति , ( चक्किय ति)। ज्ञाने, “मानं शानं यथार्थ स्यात्।" द्वा०११ द्वारा प्रमाणे, शक्नुयात् (श्रणाहरणमेयं वुइयं ति) अध्रियतेऽनेनेत्याध-| श्राव०४० । मीयतेऽनेनेति मानम् । कुडवपलहस्तादिके रणम्-आधारस्तनिषेधोऽनाधरणम्-श्राधर्नुमक्षमम् , ए-1 मापनप्रकारे, प्रव०६ द्वार । दुभिनिवेशारोहे, युक्तोक्लाग्रहणे तन्निर्जरापुद्गलजातमुक्तं जिनैरिति । भ०१८ श० ३ उ०।। च । ध०१ अधि०। मागह-मागध-त्रि० । मगधेषु भवं मागधम् । मगधदेशव्यव. धान्यप्रमाणं रसप्रमाणं चेति द्विविधं मानम्हते , स्था०८ ठा० । मगधदेशोद्भवे , व्य० १० उ० । भ०। से किं तं माण ?, माणे दुविहे पम्पत्ते । तं जहा-धनभट्टे , शा०१ २०१०। मङ्गलपाठके' अनु० । वन्दीभूते, माणप्पमाणे अ, रसमाणप्पमाणे अ । से किं तं धनमाजी०३ प्रति०४ श्रधिका सूते, आचा०१५०१०१ उ०।।
णप्पमाणे ?, धनमाणप्पमाणे-दो असईओ पसई, दो ('जोयण' शब्दे चतुर्थभागे १६५७ पृष्ठ व्याख्या गता ) चारणे , “ मंगलपाढयमागह-चारणवेश्रालिया बंदी "
पसईओ सेतिया, चत्तारि सेइबाओ कुडओ, चत्तारि पाइ० ना० ३२ गाथा।
कुडया पत्थो, चत्तारि पत्थया आढगं, चत्तारि आढगाइ मागहजोयण-मागधयोजन-न० । मगधेषु भयं मागध मगध | दोणो, सढि आढयाई जहन्नए कुंभे, असीइ आयाई देशब्यवहृतम् , तस्य योजनमध्वमानविशेषः-अपधनुःस-| मज्झिमए कुंभे, आढयसयं उक्कोसए कुंभे, अदु य ाढयहस्राणि । मगधदेशव्यवहृते अभ्यमानविशेष, स्था० ८ ठा० । सइए वाहे,एएणं धापमाणपमाणेणं किं पोअणं ?,एएणं ('मागहस्स०' ६३४ इत्यादिसूत्र सव्याख्यानम् 'जोयण' शब्दे चतुर्थभागे १६५७ पृष्ठ गतम्)
धम्ममाणपमाणेणं-मुत्तोली-मुह-इदर-अलिंद-ओचारि-संमागहतित्थकुमार-मागधतीर्थकुमार-पुं० । मगधदेशीयतीर्थ- सियाणं धष्ठाणं धापमाणप्पमाणनिधित्तिलक्खणं भवइ, करपुत्रे, श्रा० म०१ अ०।।
से तं धम्ममाणप्पमाणे । से किं तं रममाणप्पमाणे ?, मागहपत्थय-मागधप्रस्थक पुं० । “दो असईश्रो पसई, दो रसमाणप्पमाणे धम्ममाणप्पमाणाओ चउभागविवदिए अपसईओ उ सेतिया होइ। चउसेइमो उ कुडो, चउकुडो भितरसिहा जुने रममाणापमाण विहिजइ, तं जहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org