________________
मागंदिय अभिधानराजेन्द्रः।
मागंदिय न जाणंति न पासंति, आहारंति । तत्थ णं जे ते उव- (णाणत्तं व त्ति) वर्णादिकृतं नानात्वम् ( एवं जहा इंदियउत्ता ते जाणंति पासंति आहारंति । से तेणऽद्रेणं
उद्देसए पढमे त्ति) एवं यथा प्रज्ञापनायाः पञ्चदशपदस्य
प्रथमोद्देशके तथा शेष वाच्यम् , अातिदेशवायं तेन यत्रह गोयमा! एवं वुच्चइ अत्थेगइया न जाणंति, न पासं
'गोयमे 'त्ति पदं तत्र 'मागंदियपुत्ते त्ति' द्रष्टव्यम् , तस्यैव ति, आहारेंति, अत्थेगइया जाणंति पासंति आहारंति,
प्रच्छकत्वात् , तश्चेदम्-" अोमत्तं वा तुच्छत्तं वा गरुयत्तं वा बाणमंतरजोइसिया जहा नेरइया । वेमाणिया णं भंते ! ते लहुयत्तं वा जाणति पासति ?, गोयमा ! नो इण? समटे, निजरापोग्गले किं जाणंति, पासंति, आहारेंति, । उदाहु
से केणऽटेणं भंते ! एवं बुच्चइ छउमत्थेणं मणुसे तेसि न जाणंति न पासति न आहारंति ? । गोयमा! जहा मणु-1
निज्जरापुग्गलाणं णो किंचि प्राणत्तं वा०६ जाणति पासति?,
गोयमा! देवेऽवि य णं अत्थगइए जे णं तेसिं निज्जरास्सा नवरं वेमाणिया दुविहा परमत्ता, तं जहा-माइमि
पोग्गलाणं ( नो ) किंचि आणतं वा० ६ न जाणति न च्छदिट्ठीउववनगा य , अमाइसम्मदिट्टीउववनगा य ।। पासति ?, से तेणऽटेणं गोयमा ! एवं खुच्चर, छउमत्थे णं तत्थ ण जे ते मायिमिच्छदिदीउववनगा ते णं न-1 मणूसे तेसि निज्जरापोग्गलाणं ( नो) किंचि आणत्तं. जाणंति, न पासंति, श्राहारंति । तत्थ ण जे ते अमा-|
वा ६ न जाणइ न पासइ, सुहुमा णं ते पुग्गला पन्नत्ता यिसम्मदिट्ठीउवनगा ते दुविहा पएणत्ता, तं जहा
समणाउसो! सव्वलोगं पि य णं ते ओगाहित्सा णं चिटुंति"
एतच्च व्यक्तम् , नवरम् (ओमत्तं त्ति) अवमत्वम्-ऊनता प्रणतरोववनगा य, परंपरोववनगा य । तत्थ ण जे ते
(तुच्छत्तं ति ) तुच्छत्वम्-निःसारता, निर्वचनसूत्रे तु अणंतरोववनगा ते सं न जाणंति, न पासंति, ( देवेऽवि य णं अत्यगइए त्ति) मनुष्येभ्यः प्रायेण देवः आहारंति, तत्थ णं जे ते परंपरोववनगा ते दुबिहा पटुप्रको भवतीति देवग्रहणम् , ततश्च देवोऽपि चास्त्ये पएणत्ता,तं जहा-पज्जत्तगा य, अपज्जत्तगा य। तत्थ णं जे
ककः कश्चिद्विशिधावधिज्ञानविकलो यस्तेषां निर्जरापुद्गला. ते अपज्जत्तगा ते शं न जाणंति, न पासंति, आहारंति ।
नां न किञ्चिदन्यत्वादि जानाति किं पुनर्मनुष्यः । एकतत्थ णं जे ते पज्जत्तगा ते दुविहा परमत्ता । तं जहा
ग्रहणाच्च विशिष्टावधिज्ञानयुक्तो देवो जानातीत्यवसीयते
इति, " जाव वेमाणिए ति" अनेनेन्द्रियपदप्रथमोद्देशउवउत्ता य, अणुवउत्ता य | तत्थ ण जे ते अणुवउत्ता।
काभिहित एवं प्राग्व्याख्यातसूत्रानन्तरवर्ती चतुर्विंशतिते स जाणंति न पासंति, आहारंति । ( सूत्र-६१६) दण्डकः सूचितः, स चकियद् दूरं वाच्यः ?, इत्याह-"जाव (अणगारस्सेत्यादि) भावितात्मा-शानादिभिर्वासितात्मा, तत्थ ण जे ते उवउत्ता इत्यादि " एवं चासो दण्डकःकेवली चेह संग्राह्यः, तस्य सर्व कर्म-भवोपग्राहित्रयरूप- “नेरइया णं भंते ! निज्जरा पुग्गले, किं जाणंति पासंति मायुषो भेदेनाभिधास्यमानत्वात् , वेदयतः-अनुभवतः प्रदे- आहारंति, उदाहु-न जाणति ०" शेषं तु लिखितमेशविपाकानुभवाभ्याम् , अत एव सर्व कर्म भवोपग्राहि- वास्ति इति, गतार्थ चैतत् , नवरमाहारयन्तीत्यत्र सर्वत्र रूपमेव, निर्जरयतः-श्रात्मप्रदेशेभ्यः शातयतः, तथा सर्वम्- |
श्रोज आहारो गृह्यते, तस्य शरीरविशेषग्राह्यत्वात् तस्य सर्वायुःपुनलापेक्षं, मारं-मरणम् अन्तिममित्यर्थः नि- चाहारकत्वे सर्वत्र भावात् , लोमाहारप्रक्षेपाहारयोस्तु त्व यमाणस्य-गच्छतः, तथा सर्वे-समस्तं शरीरम्-औदा- | ग्मुखयोर्भाव एव भावात् , यदाहरिकादि विप्रजहतः, एतदेव विशेषिततरमाह(चरम सरि (री) रेणोयाहारो, तया य फासेण लोमआहारो। कम्ममित्यादि) चरमं कर्म आयुषश्चरमसमयवेद्यम् । पक्खेवाहारो पुण, कावलिश्रो होइ नायव्वो ॥१॥ वेदयतः एवं निर्जरयतः , तथा चरमं चरमायुःपुद्गल- मनुष्यसूत्रे तु सझिभूता विशिष्टावधिशान्यादयो गृह्यन्ते, क्षयापेक्षम् मारं-मरणम् म्रियमाणस्य गच्छतः, तथा- येषां ते निर्जरापुद्गलाः ज्ञानविषयाः। वैमानिकसूत्रे तु वैमाचरमं शरीरं यश्चरमावस्थायामस्ति तत्यजतः, एतदेव निका-श्रमायिसम्यग्दृष्टय उपयुक्तास्तान जानन्ति ये विशिंस्फुटतरमाह-'मारणतिय कम्म' इत्यादि मरणस्य सर्वायु-| पावधयो, मायिमिथ्यादृष्टयस्तु न जानन्ति मिथ्यारष्टित्वाकक्षयलक्षणस्यान्तः-समीपं मरणान्तः आयुष्कचरमसम- | देवेति । भ०१८ श०३ उ०। यस्तत्र भवं मारणान्तिकम्,कर्म-भवोपग्राहित्रयरूपं वेदयतः
कर्माधिकारादिदमाहएवं निर्जरयतः। तथा मारणान्तिकं-मारणान्तिकायुर्दलि- जीवाणं भंते ! पावे कम्मे जे य कडे . जाव जे य कापेक्षम् मार-मरणं कुर्वतः, एवं शरीरं त्यजतः , ये
कजिस्सइ अत्थि याइ तस्स केइ णाणते ?, हंता अचरमाः-सर्वान्तिमाः निर्जरापुद्गलाः-निर्जीर्णकर्मदलिकानि समास्ते पुद्गलाः प्राप्ताः भगवद्भिः हेश्रमण! श्रायुष्मन् !
त्थि, से केणष्टेणं भंते ! एवं बुच्चइ जीवा णं पावे कम्मे इति भगवत आमन्त्रणम्, सर्वलोकमपि तेऽवनाह्य-तत्स्वभा
जे य कडे • जाव जे य कजिस्सति अस्थि याइ तस्स वत्वेनाभिव्याप्य तिष्ठन्तीति प्रश्नः, अत्रोत्तरम्-'हंता मार्ग- णाणते ?, मागंदियपुत्ता! से जहानामए केइ पुरिसे धर्म्यु दियपुत्ते' त्यादि ( छउमत्थे णं ति) केवली हि जानात्येव तानिति न तद्गतं किश्चित्प्रष्टव्यमस्तीति कृत्वा 'छउमत्थे'
परामुसइ २ त्ता उसुं परामुसइ २ त्ता ठाणं ठाइ २ त्ता त्युक्तम् । छद्मस्थचेह निरतिशयो ग्राह्यः (आणतं वत्ति) |
आययकन्नाययं उसुं करेंति ययकन्नाययं त्ता उई वेहासं अन्यत्यम् । अनगारद्वयसम्बन्धिनो ये पुद्गलास्तेपां भेदः | उविहइ , से नूणं मागंदियपुत्ता! तस्स उसुस्स उड्डू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org