________________
विव०।
महावीर अभिधानराजेन्द्रः।
महासयय बंदामि महाभागं, महामुणिं महायसं महावीरं । | महावेयणतर-महावेदनतर-त्रि० । महती वेदना जीवानां अमरनररायमाहियं, तित्थयरमिमस्स तित्थस्स ।। यस्मात्स तथा । जीवानां महत्या वेदनाया उत्पादके, भि०७ प्रा०म०१०। स्था० । पश्चा० भ० ज०। प्राचा०।। श०१० उ०। स०।० चू० । श्रीवीरतीर्थकृतो द्विसप्ततिवर्षाण्यायुर्मान- महावोंदि-महावोन्दि-स्त्री०। महाप्रभावतनौ,म०३ श०२ उ०॥ मुक्तं, तज्जन्मदिनाद्वा गर्भोत्पत्तेर्वा तदायुर्विचार्यमाणं मिथो | महास-महाऽश्य-पुं० । बृहत्तुरके, श्री० । विघटते तत्किमिति प्रश्ने, उत्तरम्-जन्मपत्राद्यपेक्षया तु जन्मतः, परमार्थतस्तु गोत्पत्तित आयुःपरिमाणं गण्य
महासंगाम-महासंग्राम-पुं० । चकादिव्यूहरचनोपेततया संते, द्वासप्तत्यादिवर्षमानप्रतिपादनं तुन्यूनाधिकमासदिवसा-|
व्यवस्थे महारयो, जं० २ वक्षः। नामविवक्षणान्न विसंवदतीति । ६४ प्र० सेन०२ उल्ला० । महासंजत्तिय-महासांयात्रिक-पुंग तीर्थकरे,प्रा०चू०१० श्रीवीरो द्वाविंशे भवे राजा, त्रयोविंशे भवे चक्री, चक्रिणो महासडि-महाश्रद्धिन-त्रि० । महती चासौ श्रद्धा र देवनारकाऽऽगता भवन्त्यन्यतो वेति प्रश्ने, उत्तरम्-आवश्य- महाश्रद्धा, सा विद्यते भोगेषु तदुपायेषु वा यस्य स कवीरचरित्राद्यनुसारेण सिंहभवानन्तरं नारकभवादुकृत्त्य- तथा। भोगाशक्तचित्ते, "अमरायह महासड्डी" प्राचा० १ तिर्यग्मनुष्यादिभवेषु भ्रान्त्वा चक्री जातो, राजभवस्तु |
श्रु० २ १०५ उ०। स्तोत्रेवेष दृश्यते नान्यत्र, तेनादिशब्दग्रहणात्सुरादिभवोऽपि संभाव्यत इति । ११३ प्र० । सेन०२ उल्ला० । निर्वा
| महासढ-महाशठ-पुं० । अतिशठे, " जाणति य णं तहा णावसरे श्रीवीरेण षोडश प्रहरान् यावद्देशना दत्ता, सा|
पिया माइले महासढेयं ।” सूत्र०१ श्रु०७०। कस्मादिनादारभ्य कस्मिन् दिने पूर्णा जातेति प्रश्ने, उत्त
महासम्माह-भहासन्नाह-पुं० । बृहत्पुरुषाणामपि बहूनां सरम्-चतुर्दशीदिनादारभ्यामावास्यायाः पाश्चाद्धटिकाद्व- माहे, जी० ३ प्रति०४ अधिक। यरात्री देशना पूर्णा जाता संभाव्यते, यतोऽमावास्यायामे- महासत्त-महासत्त्व-पुं० । अवैक्लव्याध्यवसायवति, पक्षा कोनत्रिशन्मुहुर्ते निर्वाणं कथितमस्ति षोडश प्रहरास्तु ततो- १२विव०। ऽर्वाग जाता युज्यन्त इति । ४५० प्र० । सेन०३ उल्ला०1रायता-पायला..स्त्री० । सर्वत्र सदित्येवमनगताकामहाधीरेण कर्णशलाकाकर्षणे कथमाक्रन्दः कृतः, अनन्तब
रावयोधहेतुभूते सामान्ये, स्था० ७ ठा० । यद्वशादविलत्वादिति प्रश्ने, उत्सरम्-अनन्तबलत्वं भगवतां क्षायिकवी- | र्यमाश्रित्यैवोक्तम् ,"अपरिमियबला जिणवरिंदा" इत्यत्र तथा |
शेषेण सर्वत्र सदिति प्रत्यय इति । श्रा०म० १ ० । व्याख्यानात् , ततः प्रबलपीडावशाद्भगवत श्राक्रन्दसंभ- महासत्य-महाशल-१० । नागवार
| महासत्थ-महाशा-न० । नागवाणादि-दिव्यास्त्रेषु , नागवेऽपि न किमप्यनुपपन्नमिति । ४६५ प्र० । सेन०३ उल्ला० ।। वाणादयो हि वाणा महाशस्त्राणि तेषामद्भतविचित्रशक्तिमहावीरथइ-महावीरस्तति-स्त्री० । वीरस्तवनात्मके सूत्रक- | त्वात् । जी० ३ प्रति०४ अधिक। सागस्य षष्ठेऽध्ययने, स०१५ सम०।।
महासत्थणिवयण-महाशस्त्रनिपतन-न०। नागवाणाऽऽदीनां महावीरभासिय-महावीरभाषित-न० । प्रश्नव्याकरणानांत- दिव्यास्त्राणां प्रक्षेपणे, नागवाणाऽऽदयो हि वाणा महातीयेऽध्ययने , स्था० १० ठा० ।
शस्त्राणि तेषामद्भुतविचित्रशक्लित्वात् । जी० ३ प्रति० महावीहि-महावीथि--स्त्री०। महती चासौ वीथिश्च । सम्यग्
४ अधिक।
महासत्थवाह-महासार्थवाह-पुं० । महावणिजि,प्रा००१०। दर्शनादिरूपे मोक्षमार्गे, प्राचा०१ श्रु०११०३ उ० । महावुद्रिकाय--महावृष्टिकाय-पुं०। प्रभूतवृष्टी, स्था। महासद्द--महाशब्द-पु० । शृगाले, " भुल्लकिश्रा भसुश्रा
महासहा" पाइ० ना० १२७ गाथा। तिहिं ठाणेहिं महावुद्विकाए सिया । तं जहा--तंसि च | णं देससि वा पएसंसि वा बहवे उदगजोणिया जीवा |
महासद्दा-देशी-शृगाले, देना० ६ वर्ग १२० गाथा ।
महासमण-महाश्रमण-पुं० । महातपस्विनि, द्वादशादितय पोग्गला य उदगत्ताए बक्कमति विउक्कमंति चयंति उव
पश्चारिणि, पं०व० १ द्वार । " भाग्हायसगोत्ते, स्यगवजंति, देवा जक्खा नागा भूया सम्ममाराहिया भवंति | डंगे महासमणनामे । श्रगुणत्तीससतेहिं, जाहिं परिसाण अन्नत्थ समुद्वियं उदगपोग्गलं परिणयं वासिउकामं तं | बोच्छित्ति ॥ १०॥" ति। देसं साहरंति , अभवद्दलगं च णं समुद्वियं परिणयं महासमुह--महासमुद्र-पुं० । स्वयम्भूरमणादि-वृहत्सागरे, वासिउकाम णो वाउकातो विहुणति, इच्चेएहिं तिहिं ठाणेहिं | पञ्चा०४ विव०। महाबुट्टिकाए सिया। (सूत्र-१७६ ) स्था० ३ ठा० ३ उ०। महासयय-महाशतक-पुं० । स्फीतचित्ते राजगृहवास्तव्ये महावेग-महावेग-पुं० । महोरगविशेषे,प्रशा० १ पद । भूतनि- स्वनामख्याते गृहपती, उपा। कायभेदे, प्रज्ञा० १ पद।
___ जंबु ! तेणं कालेणं तेणं समएणं राजागिहे णयरे गुणमहावेञ्ज-महावैद्य-पुं० । अष्टाकायुर्वेदवेसरि वैधे, धृ० १ उ०। सिले चेहए सेणिए राया,तत्थ णं रायगिहे महासयए महावेयण-महावेदन-न । महापीडायाम् , भ०६श०३ उ०।। णाम गाहावई परिवयड, अड़े जहा आणंदो, रणवरं अट्ठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org