________________
महाविदेह
"
कत्रयत्रिंशद्योजन सहस्त्रप्रमाणत्वात्, तथा संस्थानेन पल्यइरुपेण विपुलतरक एवं पार्श्वयेऽपीयोस्तुल्यप्रमाणत्वासंस्थितत्येऽपि पूर्वजमतीकोगानां संवृतत्वेन पूर्वापरेयोपम्यादिति तथा परिणान सुप्रमातरक एव एतद्धनुः पृष्टस्य जम्बूद्वीपपरिध्यद्धमानत्वादिति महान प्रतिशयेन विशिषो गरीयान देड:शरीरमाभोग इति यावत् येषां ते महाविदेहाः । अथवा-महान् अतिशयेन विशिष्टो वरीयान् देहः शरीरं कलेवरं येषां ते तथा, ईदृशास्तत्रत्या मनुष्याः, तथाहि तत्र विजयेषु सर्वदापचधनुःशतोष्या देवकुरुत्तरकुरुषु त्रिगव्यूतोच्छ्रयाः ततो महाविदेहमनुष्ययोगादिदमपि क्षेत्र महाविदेदाः। म हाविदेहश्वशब्दः स्वभावाद्बहुवचनान्त एव एतच्च प्रागेबोक्रम्। ततो बहुवचनेन व्यवहिते, रश्यते च कचिदेवचनान्तोऽपि तदपि प्रमाणम् पूर्वमहर्षिभिस्तथाप्रयोगकर रणात् । अथवा-महाविदेहनामा देवोऽत्राधिपत्यं परिपालयति, तेन तयोगादपि महाविदेह इति शेषं प्राग्वत् ज० ४ वक्ष० । स्था० । प्रव० । प्रज्ञा० । विपा० । स० प्रा० चू० । ( उत्तरकुरुवक्लव्यता ' उत्तरकुरा' शब्दे द्वितीयभागे ७५७ पृष्ठे गता ) ( कच्छादिविजयानां वर्णकः कच्छा ऽऽदिशब्देषु ) पिशाचविशेषे, प्रज्ञा० १ पद ।
2
जम्बुवेदीचे महाविदेहे वासे चउब्विहे पम्पते। तंजहा - पुच्वविदेहे, अवरविदेहे, देवकुरा, उत्तरकुरा |
( २१३ ) अभिधानराजेन्द्रः ।
स्था० ४ डा० ( महाविदेदे कल्याणचिन्ता 'कल्ला' शब्दे तृतीयभागे ३८४ पृष्ठे कृता । ) महाविदेहा-महाविदेहा स्त्री० शरीराइडिनर
"
,
मनोवृत्ती द्वा० शरीराद्वहिर्या शरीरनैरपेच्येण मनोवृत्तिः सा महाविदेहेत्युच्यते शरीराऽहंकारविगमात् । अत एवाफल्पितत्वेन महत्त्वात् शरीराऽहंकारे सति हि बहिर्वृत्तिर्म नसः कल्पितोच्यते । तस्याः कृतसंयमायाः सकाशात् प्रकाशस्य शुद्धसत्त्वलक्षणस्य यदावरणं क्लेशकर्मादि तत्यो भवति सर्वे चित्तमलाः क्षीयन्त इति यावत् । तदुक्तम् - " बहिरकल्पितावृत्तिर्महाविदेहा ततः प्रकाशावरणक्षय इति । द्वा० २६ द्वा० । महाविमाण - महाविमान न० अनुसरविमानेषु, स्था० ।
"
उडलोगे पंच अणुत्तरा महामहाविमाणा पणना। सं जहा -- विजए, वेजयंते, जयंते, अपराजिए, सव्वट्ठसिद्धे ।
स्था० ५ ठा० २ उ० । सूत्र० ।
महाविल- देशी- व्योम्नि, दे०ना० ६ वर्ग १२१ गाथा । महाविस - महाविष- पुं० । महज्जम्बूद्वीपप्रमाणशरीरस्यादिवि. बतया भवनात् विषं यस्य सः । ज्ञा० १ श्रु० अ० । प्र धानविषयुक्ते, श्राव० ४ ० । जम्बूद्वीपप्रमाणस्यापि शरीरस्य व्यापनसमर्थे विषे भ० १५ श० । महाविसय महाविषय त्रि० बृहद्गोचरे, पञ्चा०वि० श्राव० | दर्श० । महाविहि महाविधि पुं० द्विधी ०१०२०१४० महावीर - महावीर - पुं० | महांश्वासौ वीरश्व कर्मविदारणस
-
५४
Jain Education International
महाबीर हिष्णुर्महावर नं० 'शूर' 'वीर' विकान्तो कषायादिश जयान्महाविक्रान्तो महावीरः । श्र० म० १ ० | दश०] स्था०| एगे समणे भयवं महावीरे इमीसे सप्पिणीए उब्बीसाए तित्थगराणं चरमतित्थवरे सिद्धे युद्धे मुते ० जाव सय्यदुक्खप्पी (सूत्र-५३)
( एगे समणे इत्यादि) एकः - असहायः अस्य च सिद्ध इत्यादिना संबन्धः आम्पति तपस्वतीति भ्रमणः भज्यत इति भगः समश्वर्यादिलक्षणः उक्तं च
9
,
"
"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, पराणां भग इतीङ्गना ॥ १ ॥ " इति । स विद्यते यस्येति भगवान्, तथा विशेषेणेरयति - मोक्षं प्रति गच्छति गमयति वा प्राणिनः प्रेरयति धा-कमणि निराकरोति, वीरयति वा - रागादिशत्रून् प्रति पराक्रमयति इति वीरः निरुक्रितो या वीरो यदाह" विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥ १ ॥” इतरवीरापेक्षा महांधासी वीरधेति महावीर, भाष्योक्तं च
,
तिहुयणविक्खायजसो, महाजसो नामश्रो महावीरो । वितो फसाया 5-1 सनुसेप्पराजय ॥ १ ॥ ईरेइ विसेसेण व, खिवर कम्माइ गमयइ सिवं वा । गच्छ श्र ते वीरो, स महं वीरो महावीरो ॥ २ ॥ " इति । श्रस्यामवसर्पिण्यां चतुर्विंशतेस्तीर्थकराणां मध्ये वरमतीर्थकः सिद्धः कृतार्थो जातः । बुद्धः केवलज्ञानेन बुद्धवान् बोध्यम्मुक्तः कर्मभिः यावत्करणात् तकडे ' अन्तो भवस्य कृतो येन सोऽन्तकृतः परिनि बुडे ' परिनिर्वृतः कर्मकृतविकारविरहात् स्वस्थीभूतः किमुक्तं भवति ? - " सब्वदुक्खपहीणे " सर्वाणि शारी
-
•
,
राऽऽदीनि दुःखानि प्रीणानि महीणानि या यस्य स सदुःखमक्षयः सर्वदुःखही या सर्वत्र बहुवीही शा न्तस्य यः परनिपातः स श्राहिताग्न्यादिदर्शनादिति । इह च तीर्थकरेष्वेतस्यैवैकत्वं मोक्षगमने, न तु ऋषभादीनां दशसहस्रादिपरिवृतत्वेन तेषां सिद्धत्वात् उक्लं च"गो भगवं पीरो, तेतीसार सह निष्युधो पासो । तीसह पंच, सहि" नेमी उसिडिगो ॥१॥" इति। स्था० १ डा० सूत्र कर्मदारणसहिष्णी सूत्र० १ श्र० १५ अ० श्रीमद्वर्डमानस्यामिनि सूत्र० १० श्र० । सर्वलोकचमत्कृतिकारिणि, आचा० १ ० ६ श्र० ३ उ० । आव० । आ० चू० । रा० । ग० । अने० । प्रशा० । पा० । विशे० । स्था० । सूत्र० । अनु० | प्रब० । ल० । ( संपूर्णोऽधिकारः 'वीर' शब्दे वक्ष्यते )
"
समणेयं भगवया महावीरे अड रायासी मुंडे नविता अगाराओं अलगारियं पच्याविषा । तं जहा-" वीरंगय वीरजसे, संजयए गिज्जए य रायरिसी । सेयसिवे उदायसे, तह संखे कासि बढये ।। १ ।। " (मूत्र- ६२१) स्था० ८ ठा० ३ उ० ।
66
For Private & Personal Use Only
9
3
www.jainelibrary.org