________________
(tet 2 अभिधान राजेन्द्रः ।
महव्यय
शतानि रात्रिभोजनविरमष्ठानि किमित्याह आत्महिताय आत्महितो मोचस्तदर्थम् अनेनान्यार्थ तस्तोत्रामाद तदभिलाषानुमत्या हिंसादावनुमत्यादिभावात् 'उपसंपद्य' सामीप्येनाङ्गीकृत्य व्रतानि विहरामि साधुविहारेण तदभावे चाङ्गीकृतानामपि प्रतानामभावात् । दोपाथ हिंसादिकर्तॄणाम् अल्पायुर्जिह्वाच्छेददारिद्रयपण्डकदुःखितत्वादयो वाच्या इति । दश० ४ श्र० ।
अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्गकशताऽधिकारः । तत्रेयं गाथा
"सीयालं भंगलयं, पच्चस्खामि जस्स उचलद्धं । सो पञ्चकखाणकुसलो, सेसा सव्वे अकुसला उ ॥ १ ॥ ". दश० ४ श्र० ।
समचत्वारिंशदधिकशतं यमागलक्षणं प्रत्याख्यानेप्रत्याख्यानविषयं यस्योपलब्धं भवति स इत्थंभूतः प्रत्याख्याने कुशलो - निपुणः शेषाः सर्वे कुशलाः- तदनभिशा इति गाथासमासार्थः ।
9
श्रवयवार्थस्तु भङ्गकयोजनाप्रधानः स चैवं द्रष्टव्यः
" तिन्नि तिया तिन्नि दुया, तिन्नि केक्का य होंति जोपसु । ति दु एकं ति दु एक्वं, ति दु एकं चेच करणाई || १ || " त्रयस्त्रिकाः (३३३) प्रयो] द्विका: (२२२) जयककाः (१११) भवन्ति । योगेषु — कायवाङ्मनोव्यापारलक्षणेषु त्रीणि द्वयमे आणि इयमेकं द्वियमेकं चैव करणानि म नोवाक्कयलक्षणानि इति पदघटना | भावार्थस्तु स्थापनया निर्द्दिश्यते । सा चेयम्
"
३३३-२२२-१११ कात्र भावना ? । " न करेमि न कारवेमि क३२१-३२९-३२१ तंपि अन्नं न समजावणामि मणे वा १३३-३१६-३६६ । याए काएणं ” एक्को भेदो। इयासि वि. तिचो- करे न कारवेश करतं पि अर्थ न समजणार मणं वायाए इक्को भंगो। तहा मणेणं कारणं विइओ भंगो। सहा पाया काय तो भंगो विश्व मूलमेओ गओ। इयाणि तो करे ण कारवेद करते पि अ ग्रं न समजायद म एको, बायाए विश्र, का तश्रो, गओ तति मूलभेओ । इयाणि चत्थो - करेड कारपेड मोवाया काय को करे करतं गाजा विश्र ण कारवेइ करतं गारगुजाराह तर, गओ चउत्थो मूलभेश्रो । इयाणि पंचमो - ण करेइ ण कारवेद मणेणं वायाए एको, ण करेइ करतं गारगुजाराइ विकारवेद करतं राजा तओ पर तिथि भंगा मणें वायाए लद्धा, अन्ने वि तिनि मणें कारण य सम्भंति, तहा अवरे वि वायाए कारण य लब्भंति तिनि, एवमेव सव्वे एए एव, पंचमोऽप्युक्तो मूलभेदः । इयागि छट्टोकरेइ रण कारवेइ मणे पक्को, तहा ण करेइ करतं णाणुजाण्ड
5
विकारखे करतं खाजाइस मनसैव तृतीयः एवं वायाए कारण वि तिन्नि तिनि भंगा लम्भंति । एते वि सव्वे एव । उक्तः षष्ठो मूलभेदः । सप्तमोऽभिधीयते - ण करेइ मरोणं वायाए कारणं एक्को, एवं ण कारवेइ मणादीहिं वितिश्रो, करंतं गाजाइ, ततिश्रो । सप्तमोऽप्युक्तो मू लभेदः । इदानीमष्टमः - ण करेइ मणेणं वायाए पक्को, मणेणं
Jain Education International
मद्दव्वय कारण य वितिश्रो, तहा वायाए कारण य तइओ, एवं न कारवेइ एत्थं पि तिनि भंगा, एवमेव करंतं णाणु जाणइ ए
पि तिथि भंगा, पर सच्चे राव उक्कोऽहमः । इदानीं नवमः करे मरो हो, ग कारचे विविध कर गारगुजारा तो, एवं वायाए वितियं, कारण वि होइ ततियं, एवमेते सव्वे वि मिलिया नव, नवमोऽप्युक्तः । आगतगुणनमिदानीं कियते
पा
"लफलमाणमेयं, भंगा उ हवंति (अ) तीयाणा गवसंपति, गुणिये काले हो हमे ॥ १॥ सीयाल भंगसयं, कह कालतिर होति गुणणा उ । तीतस्स पडिक्कमणं, पच्चुप्पन्नस्स संवरणं ॥ २ ॥ पचक्खाणं च तहा, होइ य एसस्स एस गुणगा उ । कालति भणिवं जिलनराधरवायचि ॥ ३ ॥
33
इति गाथार्थः । दश० ४ श्र० ।
साम्प्रतं यतनाया अवसरस्तथा चाऽऽह
सेभिक्खु वा भिक्खुणी वा संजयविश्यपडिहयपच्चक्खायपावकम्मे दिया वा राम्रो वा एगओ वा परिसागओ वा सुते वा जागरमाणे वा से पुढविं वा भित्तिं वा हत्येस वा पारस का कडेस वा किलिवेश वा अंगुलि - सिलं वा लेलुं वा ससरक्खं वा कार्य ससरक्खं वा वत्थं याए वा सिलागाए वा सिलागहत्थेण वा न आलिहेजा न विलिहेजा न घट्टेजा न भिंदेजा अन्नं न लिहा - aar न विलिहावेजा न घट्टावेजा न भिंदावेजा अन्नं आ लिहतं वा विलितं वा घट्टतं वा भिदंतं वा न समणुजारोजा जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करतं पिअन समगुजाणामि तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पा बोसि रामि (मूत्र - १० )
'से' इति निर्देशे स योऽसी महामतको भिक्षु भिक्षुकी या आरम्भपरित्यागाद्धम्मंकायपालनाय, भिशीलो भिक्षुः एवं मयपि पुरुषोत्तमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेपणानि च भिक्षुक्या अपि द्रष्टव्यानीति आह-संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा तत्र सामस्त्येन यतः संयतः सप्तदशप्रकारसंयमोपेतः । विविधम्- अनेकधा द्वादशविधे तपसि रतो विरतः । प्रतिहतप्रत्याख्यातपापकर्मेति प्रतिहतं स्थितिहासतो ग्रन्थिभेदेन प्रत्याख्यातं हेत्वभावतः पुनर्वृद्धयभावेन पापं कर्म ज्ञानावरणीयादि येन स तथाविधः । 'दिया वा रात्री वा एको वा परिषद्गतो वा सुमो वा जाग्रा रात्रौ सुप्तो दिवा जाग्रत्, कारणिक एकः, शेषका लं परिषद्गतः, इदं च वक्ष्यमाणं न कुर्यात् । ( से पुढविं वा इत्यादि ) तद्यथा पृथिवीं या मिति था, शिलो वा लो वा तत्र पृथिवीलोष्ठादिराहता, भित्तिः नदीतटी, शिला- विशालः पाषाणः, लोष्ठः- प्रसिद्धः । तथा सह रजसा- श्रारण्यपांशु लक्षणेन वर्त्तते इति सरजस्कस्तं सरजस्कं वा कार्य 'कायमिति' देहं तथा सरजस्कं यायचोतकादि "एकग्रहसे तज्जातीयग्रहणम्" इति पात्रादिपरिग्रहः, पतत्किमित्याह-हस्तेन वा पादेन वा
For Private & Personal Use Only
www.jainelibrary.org