________________
महलउहंग
महल्लउहंग-महोहाङ्ग - न० | महा टटशतसहस्ररूपायां संख्याज्यो० २ पाहु० । ( 'काल' शब्दे ३ भागे स्फुटीभूतम् ) याम्, महलग महत्-त्रि ज्येष्ठे " मह वा वृद्धं वा दश०५
श्र० ३ उ० । आ० म० । श्राचा० ।
महल्लियदुवारिया - महाद्वारिका -स्त्री० । वृहद्वारायां वसतौ,
श्राचा० २ श्रु० १ चू० १ ० २ उ० । महल्लियाविमाणपविभत्ति - महाविमानप्रविभक्ति - स्त्री० । महा ग्रन्थार्थे विमानप्रविभक्त्याख्ये ग्रन्थे, स्था० १० ठा० । पा० । महव्वय - महाव्रत - न० । महान्ति - बृहन्ति च तानि व्रतानि च नियमतो महावतानि महत्वं चैषां सर्वजीवादिविषयत्वेन महाविषयत्वात् । पा० । सूत्र० 1 नं० । ध० । श्राव० । श्राचा० । महश्च तद्व्रतं च महाव्रतम्, महत्वं चास्य श्रावकसम्बन्ध्यसुतापेक्षयेति । सर्वथा हिंसात्यागेषु ६०३ अधि० याचा० । प्राणातिपातादिनिवृत्तिलक्षणेपु आव०४० प्र० । स्था० । पचं महम्वया पाता। तं जहा सब्दाओ पाणाऽदवायाओ वेरमणं, सव्वा मुसावायाओ वेरमणं ० जाव सव्वाश्र परिग्गहा वेरमणं । ( सूत्र - ३८६ )
(पंच महय्ययेत्यादि) " पचेति" संख्यान्तरव्यवच्छेदरतेन न चत्वारि प्रथमपश्चिमतीर्थयोः पञ्चानामेव भावात् महान्ति बृहन्तितानि तानि तानि च नियमा महाव्रतानि महत्त्वं चैषां सर्वशीवादिविषयत्वेन महाविषयत्वात् उपढ़मम्मि सयजीया, बीए चरिमेय सव्वदच्या सेसा महस्वया खलु, तदेक्कदेसेण दव्वाणं ॥ १ ॥ इति । तेषां द्रव्याणमेकदेशेने - त्यर्थः । तथा - यावज्जीवं त्रिविधं त्रिविधेनेति प्रत्याख्यानरूपस्वाच्च तेषामिति । देशविरतापेक्षया महतो वागुनि मानि महतानीति, पुंलिङ्गनिर्देश प्राकृतत्वादिति । प्रशानतथाविधशिष्यापेक्षया प्ररूपितानि महावीरेण श्राद्यती
करेण च न शेवैरित्येतत् किल सुधर्म्मस्वामी जम्बूस्वामिनं प्रतिपादयामास । तद्यथा सर्वस्मात् निरवशेषात् प्रसस्थावसूक्ष्मवादभेदभिन्नात् कृतकारितानुमतिभेदाचेत्यर्थः । अथवा द्रव्यतः षड्जीवनिकायविषयात्, क्षेत्रतस्त्रिलोकसकालोऽतीता राज्यादिप्रभवाडा भावतो रागसमुत्थाच न तु परिस्थूरादेयेति भावः । प्राणानामिन्द्रियो चहासारादीनामतिपातः प्राणिनः सकाशाद्विभ्रंशः प्राणाति पातः, प्राणिप्राणवियोजनमित्यर्थः । तस्माद्विरमणम् सम्य
नानपूर्वकं निवर्तनमिति । तथा सर्वस्मात् सद्भावप्रतिषेधा १ सद्भावोद्भावना २ ऽर्थान्तरोक्ति ३ गभेदात् ४ कृतादिभेदाश्च । श्रथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविपात् क्षेत्रतः सर्वलोकालोकगोचरात् कालतो सीतादे राज्या दिवाभावतः कषायनोपायादिप्रभवात्। मृपा - लीकं वदने यादो नृपावादस्तस्माद्विरमयं विरतिरिति तथा सर्वस्मात् कृतादिभेदात् । अथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् क्षेत्रतो ग्रामनगरारण्ख्यादिसम्भवात् कालतो ती तादे राज्यादिप्रभवाद्वा, भावतो रागद्वेषमोहसमुत्थात् । श्रदसं स्वामिना वितीर्ण तस्यादानं ग्रहणमदत्तादानं तस्माद्विरमणमिनि तथा सर्वस्मात् कृतकारितानुमतिभेदाद् अथ
४६
Jain Education International
"
( tet ) अभिधानराजेन्द्रः ।
9
महत्वय
था
"
तो दिव्यमानुषरभेदात् रूप-रूपसहगलभेाठा । तत्र रूपाणि निर्जीचानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीयानि भूषणानि वा रूपाणि भूषणसहितानि रूपसहगतानीति क्षेत्रतरित्रलोकसम्भवात् कालतोऽतीतादे राज्यादिसमुत्थाद्वा, भावतो रागद्वेषप्रभवात् । मिथुनं स्त्रीपुंइन्हं तस्य कर्म्म मैथुनं तस्माद्विरमणमिति, तथा सर्वस्मात् कृतादेः। अथवा यतः सर्वद्रव्यविषयात् क्षेषतः लोकस म्भवात् कालतोऽतीतावे. राज्यादिप्रभवाडा भायतो रागद्वेषविषयात् परिगृहाते आदीयते परिग्रह वा परिग्रहस्तस्मा द्विरमणमिति । स्था० ५ ठा० १ उ० । उत्त० । “ पंच महव्यया रामोहराच्छाई ” । प्रव० ७२द्वार। ( एतानि सभावनानि 'पासावाचा' 55दिशब्देनानि) आ०० प्र० । अङ्ग श्राव० । पञ्चा० । ( अन्तगृहे महाव्रतानि नाख्यातव्यानीत्युक्रम्' अंतरहि शब्दे प्रथमभागे) (पाक्षिक तिक्रमणविधिगताति सूत्राणि पडिक शब्दे पक्षमभागे २६४ पृष्ठे उक्कानि) । केषां तीर्थे पक्षाच त्वारि महामतानीति पय शब्दे वदयते) (सौगतानां दश महाव्रतानि इति ' पलंब ' शब्दे ५ भागे ७१५ पृष्ठे उक्तम् ) महाव्रतानां फलानि -
"
वैरत्यागोऽन्तिके तस्य, फलं चाऽकृतकर्मणः ।
रत्नोपस्थानसद्वीर्य-लाभो जनुरनुस्मृतिः ॥ ६ ॥ तस्याऽहिंसाभ्यासवतोऽन्तिके संनिधी वैरत्यागः सहजविरोधिनामप्यहिनकुलादीनां हिंसात्यपरिहारः, तदुक्तम्(अहिंसाप्रतिष्ठायाम् तत्संनिधी वैरत्यागः " पाद २ सू० ३५) सत्याभ्यासवतथाकृतकर्मणो ऽविहितानुष्ठानस्यापि फलं तदर्थोपनतिलक्षणक्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रति । अस्य तु सत्यं तथा प्रकृष्यते, यथाSकृतायामपि क्रियायां योगी फलमाश्रयते तद्वचनाच्च यस्य कस्यचित् क्रियामकुर्व्वतोऽपि फलं भवतीति । तदाह - ( खत्यप्रतिष्ठायाम् - " क्रियाफलाश्रयत्वम् " पाद २ सू० ३६ ) अस्तेयाभ्यासवत रत्नोपस्थानं तत्प्रकर्षाभिरभिलापस्यापि सर्वतो रिकानि रत्नान्युपातिष्ठन्त इत्यर्थः । ब्रह्मचर्याभ्यासयता सतो निरतिशयस्य वीर्यस्य लाभः वीर्यनिरोधो हि महावर्य, तस्य प्रकर्षाथ वीर्ये शरीरेन्द्रियमनस्तु प्रकर्षमाग
9
तीति (अपरिग्रहविषायिका व्याख्या 'परिग्गद्द शब्दे ५भागे ५५६ पृष्ठे ) । द्वा०२१ द्वा० आ०चू० । दश० । ( प्रथमं महाव्रतम् प्राणातिपातविरमणम् तच्च पडिकमण ' शब्दे पञ्चमभागे २८५ पृष्ठे दर्शितम् ) ( द्वितीयं महाव्रतं मृषावादविरमणं तच्च मुखाचायवेरमण शब्देऽस्मिन्नेव भागे दश्यते) (तृतीयं महामतम् अदत्तादानविरमतच दत्तादानविरमण' शब्दे प्रथमभागे ५४० पृष्ठे गतम्) ( चतुर्थ मैथुनविरमयं तच्च बंभवेर' शब्दे ऽस्मि मागे १२४६ पृष्ठे उक्तम्) (पञ्चमं महावतं परिग्रहविरम तच परि ग्गहवेरमण ' शब्दे पञ्चमभागे ५५७ पृष्ठे गतम् ) ।
6
,
3
For Private & Personal Use Only
"
इथेयाई पंच महव्यवाई राहभोपणवेरमणट्टाई अहिबट्टाए उपसंपजिया णं विहरामि (६) । ( इच्याई इत्यादि) इत्येतान्यनन्तरोदितानि पञ्च महा
www.jainelibrary.org