________________
अं
प्रशस्तायाम्, विपा० १ ० ३ ० । भ० । सर्वधर्मानुष्ठानानां वृहत्याम्, प्रश्न० " महंति त्ति " सर्वधर्मानुष्ठानानां बृहती ग्रह व एकं विश्च पथ वर्ष निरि जिबरेि सव्वेहिं । पाणाऽतिवायविरमण-मवसेसा तस्स रक्खा य ॥ १ ॥ प्रश्न० १ संव० द्वार ।
33
( १७१ ) अभिधानराजेन्द्रः ।
महंगो - देशी - उष्टे, दे० ना० ६ वर्ग ११७ गाथा । महंत - महत्- त्रि० । शीघ्रादित्वात्तथारूपम् । प्रा० २ पाद। बृहत्तरे, सूत्र० २ श्रु० २ श्र० । विस्तीर्णे, सूत्र० १ श्रु० ५ श्र० २ उ० । महाविस्तीर्णे, विशाले, गुरुके, प्रश्न० ४ संव० द्वार । प्रशस्ते, विपा० १ श्रु० ३ श्र० । सूत्र० ।
तत्र महयन्दनिलेपार्थं नियुक्रिदाहणामं ठवणा दविए, खेत्ते काले तहेव भावे य ।
एसो खलु महंतम्मि, निक्खेवो छव्विहो होति ॥१४२॥
( सार्म उवत्यादि) नामस्थापनाइयक्षेत्रकालभावा35रमको महति परिधा निक्षेपो भवति तत्र नामस्थापने, सुशाने इव्यं महदागमतो, नो आगमतस्य आगमतो ज्ञाता तत्र चानुपयुक्तः, नोखागमतस्तु शरीर भव्यचरीरव्यतिरिकं सचित्ताऽचित्तमिश्रभेदात्त्रिधा । तत्रापि सचिन्तद्रव्यं महत् श्रदारिकादिकं शरीरम्, तत्रैौदारिकं योजन सहस्रपरिमार्ग मत्स्यशरीरम् वैक्रियं तु योजनशतसहस्रपरिमाणम्, तेजसकार्मणे तु लोकाssकाशप्रमाणे, तदेतदादारिकवैकियतैजकामरूपं चतुर्विधं द्रव्यं सचित्तमहद् अतिमहत्-समस्वलोकस्यापचितमहास्कन्धः मिश्र तु तदेव मत्स्यादिशरी रम् महत्] लोकाकाशं कालमहत् खर्चा-सा भावमदीद यिकादिभावरूपतया षोढा । तत्रौदयको भावः सर्वसंसारिषु विद्यत इति कृत्या पहाश्रयत्वान्महान् भवति। कालतोऽप्य सो त्रिविधः तद्यथा-अनाद्यपर्ववसितोऽभव्यानाम् अनादिसपर्यवसिता भव्यानां साहिसपर्यवसितो नारकादीनामिति सायकस्तु केवलज्ञानदर्शनात्मकः साधपर्यवसितत्वात् कालतो महान शायीपशमिको ऽप्याश्रय बहुत्वादनापर्ययतित्या
3
Jain Education International
-
महानिति । श्रपशमिकोऽपि दर्शनचारिषमोहनीयानुदय तया शुभभावत्वेन च महान् भवति पारिणामिकस्तु समस्तजीवाजीचाश्रयत्वादाश्रये महत्वान्महानिति । सान्निपाति को याहुत्वादेव महानिति सूत्र० २ ० २ ० महदभिधित्सुराह
णामं वा दविए, खेने काले पहाणे" पहभावे । एएसि महंताणं, पडिवक्ले खुट्टया होंति ॥ १७८ ॥ नाममहत्-महदिति नाम, स्थापना महत्-महदिति स्थापना, द्रव्यमहान् श्रचित्तमहास्कन्धः । दश० ३ श्र० । तत्रागमतो ज्ञातानुपयुक्तो व्यमहत्, नोश्रायमतो शरीर भव्यशरीर व्यतिरिक्तम् इयमहत् अचित्तमहास्कन्धादिरन यश्वतुर्भिः समयैः सकललोकमापूरयति । ( उत्त०पाई ६
9
०) क्षेत्रमहल्लोकालोकाकाशम्, कालमहान् श्रतीतादिभेदः सम्पूर्णः कालः । प्रधानमहत्-सवित्ताचित्तमिश्रभेदात् सवि त्रिविधम्, द्विपरचतुष्पदापदमेदात् । तत्र द्विपदानां तीर्थकरः प्रधानः, चतुष्पदानां हस्ती, अपदानां पनसः, प्रचित्तानां वैदर्यरत्नम् मिश्राणां तीर्थकर एव वैडूर्यादिवि
महंत
,
भूषितः प्रधानः इत्यत एव येतेषां महत्त्वमिति प्रतीत्य महद् आपेक्षिकम् तद्यथा-आमलकं प्रतीत्य महत् विल्यम्, बिल् प्रतीत्य कपित्थमित्यादि । भावमहत्त्रिविधम् प्राधान्यतः कालतः श्राश्रयतश्चेति । प्राधान्यतः क्षायिको महान् मुक्लिहेतुत्वेन तस्यैव प्रधानत्वान्, कालतः पारिणामिकः जीवत्वाजीवत्यपरिणामस्यानाद्यपर्वयथितत्वान्न कदाचिया जी वतया परिणमन्ते अजीवाश्च जीवतयेति, श्राश्रयतस्त्वौदयिकः प्रभूत ( संसारि ) सत्त्वाश्रयत्वात्, सर्वसंसा रिणामेवासौ विद्यत इति । दश० ३ ० । प्रभुत्वे, औ० । महायामे, श्री० । महच्छन्दस्य बहवोऽर्थाः । तथाहिमहच्छन्दो बहुत्वे, यथा महाजन इति । श्रस्ति बृहत्त्वे, यथा महाघोषः । अस्तीत्यर्थे यथा महाभयमिति । अस्ति प्राधान्ये यथा महापुरुष इति तत्रेह प्राधान्ये वर्तमानो गृहीत इति । एतन्निर्युक्लिकारो दर्शयितुमाह
,
पान्ने महसदो दब्बे खेते य कालभावे य ।
तत्र महावीरस्तव इत्यत्र यो महच्छन्दः स प्राधान्ये वर्तमानो गृहीतः तच नामस्थापनाद्रव्यक्षेत्र कालभावभेदात् पोढा । प्राधान्ये नामस्थापने चुरणे, इज्यप्राधान्यं शरीरभरी व्यतिरिक्तं सवितावित्तमिश्रभेदात् विधा । सवित्तमपि द्विपदचतुष्पदापदभेदात् त्रिधैव । तत्र द्विपदेषु तीर्थकरचक्रवर्त्यादिकम्, चतुष्पदेषु हस्त्यश्वादिकम्, अपदेषु प्रधानं कल्पवृक्षादिकम्, यदिवा-इहैव ये प्रत्यक्षा रूपरसगन्धस्पर्शैरुत्कृष्टाः पौण्डरीकादयः पदार्थाः, अचित्तेषु वैडूर्यादयो नानाप्रभावा मरायो, मि तीर्थकरो विभूषित इति क्षेत्रतः प्रधाना-सि धर्मचरणाश्रयणान्महाविदे व उपभोगाङ्गीकरणेन तु देवकुर्वादिकं क्षेत्रम्, कालतः प्रधानं त्वेकान्तसुषमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति भावप्रधान तु क्षायिको भावः तीर्थकरशरीरापेक्षयौदयिको वा, तत्रेह द्वयेनाप्यधिकार इति । सूत्र० १ श्रु० ६ श्र० । आ०म० । दीर्घे, शा० १ श्र० ८ श्र० । महत्तत्त्वे, सत्त्वरजस्तमोरूपात्प्रधानान्महान् - बुद्धिरित्यर्थः । सूत्र० १ ० १ ० १ उ० । महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्यम् तथा प्राप्तिर्भूमि ठस्याङ्गुल्यग्रेण मेरुपर्वताग्रप्रभाकरादिस्पर्शनसामर्थ्यमिति योगशास्त्रवृती" कफविमगमलामर्श- सर्वोपधिमहर्द्धयः इत्यस्य व्याल्याने प्रोक्लमस्ति परमत्रोत्कर्षतोऽप्युत्सेधालमानेन तयोजनममासस्य वैपिशरीरस्य संभवान्मेरपि महत्तरशरीरकरणं भूमिष्ठस्याकृल्यन्त्रेण मेप्रादिस्प र्शनं कथं घटते इति प्रझे, उत्तरम् - यद्यपि " सरीरमुस्खे:गुलेण तह ति " उत्सेधाङ्गुलेन शरीरमानमुक्तमस्ति, तथापि तत्प्रार्थिक संभाव्यते तेन न काप्यनुपपत्तिः । अन्यथा भूमिष्ठस्याङ्गुल्यग्रेण मेरुपर्वताप्रादिस्पर्शासंभवात् । किं च-पयेकान्ततः शरीरमुत्सेधासेनैव स्यात् तदा प्रापनोपाशादायको द्वादशयोजनमा सालिकाजीद महाविदेहादिचक्रिणां प्रमाणाङ्गुलेन द्वादशयोजनप्रमाणस्य स्कन्धावारस्य विनाशहेतुः कथं संभवति । कथं वा कृतलक्षयोजनयेक्रियरूपेण सौधर्मदेवलोकं गतेन चमरेन्द्रेण एकः पादः पद्मवेदिकायां परध सुधर्मासभायामित्यादिकं मगवत्याद्युक्तं संभवतीति । ६ प्र० । सेन०२ उल्ला० ।
।
"
For Private & Personal Use Only
35
www.jainelibrary.org