________________
(१७०)
अभिधानराजेन्द्रः। अ० । शवस्थाने, स्था० १० ठा० । प्रा० म० । प्रेतवने ।
मसूरग-मसूरक-पुं० । न०। श्रासनविशेषे, धान्यविशेषे व "पेवणं पिउवणं मसाण च"पाइ० ना० १५८ गाथा। दर्श० ५ तत्त्व । शा० । कल्प० । चर्मधृते कूपादिपूर्णे वल्वलगमसाणपाल-श्मशानपाल-पुं० । शवदाहस्थानरक्षके, "उज्झ दिकादिके, ०३ उ०। ति स्म श्मशाने सा, रक्कम्बलवेष्टितम् । श्मशानपालो मात- मह-कान्त-धा० । गृद्धी, "का राहाहि लकाहि लख वञ्चज, प्रेक्ष्य पत्न्यै तमर्पयत्" ॥१॥ श्रा० क०४ अ० । आव० ।।
वंफ-मह सिह विलुम्पाः" ॥ ८४ १९॥ इति कालतेमहादेशः। मसाणपिउ-श्मशानपितृ-पुं०। स्वनामख्याते यक्षे, "मसा
महइ ।कंखइ । प्रा० ४ पाद । “मे मइ मम मह महंमज्म मझ णमझे मसाणपिउनाम जक्लो इप्पसिद्धो अस्थि ” । अम्ह अम्हं इसा"॥८।३।११३॥ अस्मदो डसा षष्ठ्येकदर्श०१ तत्व।
वचने महादेशः । मह । मम । प्रा० ३ पाद । मसाणसामंत-श्मशानसामन्त-पुं० । श्मशानसमीपे, स्था० मह-महपूजायामिति धातोः क्विपि महः। गा० प्रा०म०१ १० ठा।
अ०। प्रतिनियतदिवसभाविन्युत्सवे, जं. २ वक्षः। मसार-मसार-पुं०। मसृणीकारके पाषाणविशेषे, शा० १७० महत्-त्रि० । विस्तीर्ण, चं०प्र०१७ पाहु । सूत्र। विशाले, १०।
रा०। प्रवले, प्राचा०१ श्रु०५१०४ उ० । प्रधाने, आव०४ मसारगल्ल-मसारगल्ल-पुं० ।। रत्नविशेषे,शा० १ श्रु०१ अ०।
श्र० उत्सव, ना "छणं महं (८३८)" पाइ० ना०२४८ गाथा । उत्स०। सूत्र० । रा० । प्रज्ञा । जं० । श्रा० म० । स्था०।
महअर-देशी-गह्वरपतौ, दे० ना०६ वर्ग० १२३ गाथा । मसारगल्लकांड--मसारगल्लकाएड--न० । मसारगलप्रभे रत्नप्र- महइमहालय-महातिमहाल(ता-स्त्री०)य-त्रि। महती चासाभाया नरकपृथ्व्याः काण्डे, स्था० १० ठा।
बतिमहती चेति महातिमहती तस्यै । पालप्रत्ययश्चेह प्राकृमसि-मषि-(पी)-स्त्री० । कजले, भ० १५ श० । जं० । मषी- तप्रभवः । महान्तश्च तेऽतिमहालयाश्चेति महातिमहालयाः । प्रधाने भाजने, शा०१ श्रु० अ०। मनुष्योपलक्षिते लेखन
अथवा-लय इत्येतस्य स्वार्थिकत्वान्महातिमहान्त इत्यर्थः ।
स्था० ३ ठा०४ उ० । रूढिवशादतिमहति, ध० ३ अधिक। जीविनि, पुं० । तं०।
"तए ण ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य मसिगुलिया-मषीगलिका-स्त्रीगघोलितकजलगुटिकायाम् ,
महामहालियाए परिसाए चाउजामं धम्म परिकहेंति" जी० ३ प्रति०४ अधि।
भ०२ श०५ उ०। रा०। स्था। महामहान्त इति वक्तव्ये मसिण-मसूण-"मसृण मृगाङ्क मृत्यु शृङ्गघृष्टे वा"।८।१।१३०॥
समयभाषया " महामहालया" इत्युक्तम् । स्था०४ ठा०२ इति ऋत इद्वा । मसिणं । मसण । प्रा०१ पाद । कोमलत्व- उ० । विपा० (“ महइमहालया" इति पदं 'कुरा' चि, रा० । सुकुमारस्पर्श, बृ० ३ उ०। श्री० । अपरुषे, औ० । शब्दे तृतीयभागे ५८६ पृष्ठे विस्तरतः व्याख्यातम् ) नि००६ उ० लक्षणे, स्था०४ ठा०२ उ०। विशेष रम्ये, दे दो कुराओ पामत्तायो । देवकुरा चेव, उत्तरकरा चेव । ना०६ वर्ग ११८ गाथा । मन्दे , “मसिणं मणि मटुं, मंदं तत्थ णं दो महतिमहालता महमा पम्पत्ता । तं जहाअलसं जडं मरालं च । खेलं निहनं सहरं, वीसत्थं मंथरं थिमिश्र ॥१५॥" पाइ० ना० १५ गाथा । कोमले, पाइ० ना०६१
कूडसालमली चव, पउमरुक्खे चेव । (६३४) स्था०२
ठा०३ उ०। गाथा।
महतिमहालियं महती चासौ अतिमहालिका च गुर्वी महामासिणि-मसृणित-त्रि०।चिक्कणे, "रोसाणीमसिणिअं"
तिमहालिका अत्यन्तगुरुका इत्यर्थः । विपा०१ श्रु० ३० । (६६४) पाइ० ना० २२४ गाथा ।
अतिमहत आहमसीद-मसीति-श्रयं पारसीकः शब्दः । अल्लोपासनस्थाने ।
तो महइमहालया पामत्ता। तं जहा-जंबुद्दीवे मंदरे,मंदरेसु । यवनानां देवालये , श्रीवस्तुपालेन चतुःषष्टिमसीतयः का
सयंभुरभणे समुद्दे, समुद्देसु । बंभलोए कप्पे, कप्पेसु । (२०५) रिताः, दक्षिणस्यां श्रीपर्वतं यावत् पश्चिमायां प्रभासं वा
द्विरुच्चारणं च महच्छब्दस्य मन्दरादीनां सर्वगुरुत्वख्यावत् उत्तरस्यां केदारं यावत् पूर्वस्यां वाराणसी यावत् ।। ती०४१ कल्प।
पनार्थम् । अव्युत्पन्नो वा अयमतिमहदर्थे वर्तत इति (म
दरेसु त्ति) मेरूणां मध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजमसीमसा-मषीमपा-स्त्री० । मषीप्रधाना मूषा । मषीप्रधाने
नप्रमाणत्वाच्छेषाणां चतुणों सातिरेकपश्चाशीतियोजनसताम्रादिधातुप्रतापनभाजने, मषी च मूषकश्चेति द्वन्द्वे । कजलोन्दुरुविशेषयोः, पुं०। ज्ञा०१ श्रु०८ अ०।
हस्रप्रमाणत्वादिति । स्वयंभूरमणो महान् सुमेरोरारभ्य त
स्य शेषसर्वद्वीपसमुद्रेभ्यः समधिकप्रमाणत्वात् तेषां तस्य मसूर-मसूर-पुं० । स्वनामख्याते धान्यभेदे, प्राचा०१थु०१ च क्रमेण किंचिन्न्यूनाधिकरज्जुपादप्रमाणत्वादिति । ब्रहाअ०५ उ०। प्रव०। प्रज्ञा०। भिलिङ्गे, चणकिकायाम् , इत्यन्ये । लोकस्तु महान् तत्प्रदेशे पञ्चरज्जुप्रमाणत्वालोकविस्तरस्य (सूत्र २४६)। भ०६श०७ उ०। मसूरो मालवादिदेशप्रसिद्धा | तत्प्रमाणतया च विवक्षितत्वात् ब्रह्मलोकस्येति । स्था० धान्यविशेषाः। ०२ वक्षः। विश०। प्रशा०ामसरः चणकः।। ३ ठा०४ उ०। दशा०६०। "मसूरा चणइयाओ।" स्था०५ठा०३ उ०। महई महती-स्त्री० । वाद्यविशषे, रा०। प्रौढायाम, सूत्र०१ लोमयुक्त पक्षिभेदे, प्रज्ञा०१ पद।
| भु०५ अ० १ उ० । महाविषपायाम्, प्रश्न० ४ आक्ष द्वार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org