________________
मरण अभिधानराजेन्द्रः।
मरण दुहनो वितश्रो विहलो,अह जम्मो धम्मरुक्खाणं ॥७६॥ तं संखेवा दुविहं, दव्बे भावे य वोद्धव्वं ॥६६॥ दिक्खं मइलेमाणा, मोहमहावत्तसागराभिहया । वि(ति)विहं तु भावसल्लं, दंसणनाणे चरित्तजोगे य । तस्स अपडिकमंता, मरंति ते बालमरणाई ॥ ७७ ॥ सच्चित्ताऽचित्तेऽपि य, मीसए याऽवि दवम्मि ॥९७|| इय अवि मोहपउत्ता, मोहं मुत्तूण गुरुसगासम्मि। । मुहुमं पि भावसल्लं, अणुद्धरित्ता उ जो कुणइ कालं । आलोइय निस्सल्ला, मरिउं पाराहगा तेऽवि ।। ७८ ॥ लज्जाए गारवेश य,न हु सो आराहओ भणिो ॥६॥ इत्थ विसेसो भन्मइ, छलणा अवि नाम हुञ्ज जिणकप्पो । तिविहं पि भावसल्लं, समुद्धरित्ता उ जो कुणइ कालं । किं पुण इयरमुणीणं, तेण विही देसिओ इणमो ॥७॥ पव्यज्जाई सम्म, स होइ अाराहो मरणे ॥ १६ ॥ अप्पविहीणा जाहे, धीरा सुयसारझरियपरमत्था ।। तम्हा सुत्तरमूलं, अविकूलमविदुयं अणुबिग्गो। ते पायरियविदिन, उविति अब्भुजयं मरणं ॥८॥ निम्मोहियमणिगूढं, सम्मं आलोपए सव्वं ॥१०॥ आलोयणाइ संले-हणाइ खमणाइ काल उस्सग्गे । जह बालो जंपतो, कजमकज्जं च उज्जुयं भणइ । उग्गासे संथारे, निसग्ग वेरग्ग मुक्खाए॥८१॥ तं तह आलोइज्जा, मायामयविप्पमुक्को उ ॥११॥ झाणविसेसो लेसा, सम्मत्तं पायगमणयं चेव ।
कयपावोऽवि मरणूसो, आलोइय निंदिउं गुरुसगासे । चउदसओ एस विही, पढमो मरणम्मि नायब्बो ॥२॥ होइ अइरेगलहुओ, ओहरियभरु व्व भारवहो॥१०२॥ विणओवयारमाण-स्स भंजणा पूयणा गुरुजणस्स । लज्जाए गारवेण य, जे नाऽऽलोयति गुरुसगासम्मि । तित्थयराण य आणा,सुयधम्माराहणाऽकिरिया ॥३॥ धम्मं तं पि सुयसमिद्धा, न हु ते बाराहगा हुंति ॥१०३॥ छत्तीसा ठाणेसु य, जे पवयणसारझरियपरमत्था । जह सुकुसलो वि वेज्जो, अन्नस्स कहेइ अत्तणो वाहिं । तेसिं पासे सोही, पनत्ता धीरपुरिसेहिं ॥ ८४॥
तं तह आलोयचं, सुट्टऽवि ववहारकुसलेणं ।। १०४ ॥ वयछक्कक्कायछकं, वारसगं तह अकप्प गिहिभाणं । जं पुव्वं तं पुन्वं, जहाणुपुन्धि जहक्कम सव्वं । पलियंक गिहिनिसिजा,ससोभ पलिमजण सिणाणं ।।५।।
आलोइज्ज सुविहिओ, कमकालविहिं अभिदंतो॥१०॥ यारवं च उवधा-रवं च ववहारविहिविहिन्नू य ।
अत्तंपरजोगेहि य, एवं समुवट्ठिए पोगेहिं । उब्बीलगा य धीरा, परूवणाए विहिएणू य ॥८६॥
अमुगेहि य अमुगेहि य, अमुयगसंठाणकरणेहिं ॥१०६।। तह य अवायविहिएणू,निजवगा जिणमयम्मि गहियत्था |
वमेहि य गंधेहि य, सदफरिसरसरूवगंधेहिं । अपरिस्साई य तहा, विस्सासरहस्सनिच्छिड्डा ॥८७॥
पडिसेवणा कया पज-वेहि कया जेहि यजहिं च ।१०७। पढमं अट्ठारसगं, अट्ठ य ठाणाणि एव भणियाणि ।
जो जोगयो अपरिणा-मो-अदंसणचरित्तअइयारो। इत्तो दस ठाणाणि य, जेसु उट्ठावणा भणिया ।। ८८॥
छट्ठाणबाहिरो वा, छट्ठाणऽउंभतरो वाऽवि ॥१०८॥ अणवट्ठतिगं पारं-चिगं च तिगमेय छहि गिहीभूया ।
तं उज्जुभावपरिणउ, रागं दोसं च पयणु काऊणं । जाणंति जे उ एए-सुअरयणकरंडगा सूरी ॥८६॥
तिविहेण उद्धरिज्जा, गुरुपामले अगूहिंतो ॥१०॥ सम्मईसणचत्तं, जे य बियाणंति आगमविहिन्न । न वितं सत्थं च विसं.च दुप्पउत्तु व्व कुणइ वेयालो। जाणंति चरित्ताओ, अनिग्गयं अपरिसेसाओ ॥१०॥
जं तं व दुप्पउत्तं, सप्पु व्व पमाइणो कुद्धो ॥ ११०॥ जो आरंभे बट्टइ, चिअत्तकिच्चो अणणुतावी य । जं कुणइ भावसल्लं, अणुद्धियं उत्तमढकालम्मि । सोगो य भवेदसमो, जेसूबट्ठावणा भणिया॥११॥ दुल्लहवोहीयत्तं, अणंतसंसारियत्तं च ।। १११ ॥ एएमु विहिविहएणू , छत्तीसा ठाणएसु जे सूरी । तो उद्धरंति गारव-रहिया मूलं पुणब्भवलयाणं । ते पवयणसुहकेऊ, छत्तीसगुण त्ति नायब्धो ॥१२॥
मिच्छादसणसल्लं, मायासल्लं नियाणं च ।। ११२ ॥ तेसिं मेरुमहोयहि-मेयाणि-ससि-सूर-सरिसकप्पाणं ।
रागेण व दोसेण व, भएण हासेण तह पमाएणं । पायमूले य विसोही, करणिज्जा सुविहियजणेणं ॥६॥ रोगेणाऽऽयंकेण व, वत्तीइ पराभियोगेणं ॥ ११३॥ काइयवाइयमाणसि-यसेवण दुप्पोगसंभूयं ।
गिहिविज्जापडिएण व, सपक्खपरधम्मिनोवसग्गेणं । जो अइयारो कोई, तं आलोए अगूहिंतो ॥६४ ॥ तिरियंजाणिगएण व, दिव्य मणूसोवसग्गेणं ॥११४।। अमुगम्मि इउ काले, अमुगत्थे अमुगगामभावणं । उवहीइ व नियडीइ व, तह सावयपिल्लिएण व परेणं । जं जह निसेवियं खलु, जेण य सव्वं तहाऽऽलोएहशा) अप्पाण भएण कयं, परस्स छंदाणुवत्तीए ॥ ११५ ॥ मिच्छादसणसल्लं, मायासल्लं नियाणसल्लं च । सहसकारमणाभो-गो अयं पवयणाऽहिगारेणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org