________________
sures
विशेषतो वैविध्यमाह-
अनुकंपा पात्र पढो, सुहपरगामीण सोजिणाई तयजनतो उ इअरो, सदेव साम साहू || ५४५ ॥ अनुकम्पावेयानृत्यप्राप्तो मार्गः शिवपुरस्य प्रथमः स व जिनादीनां ज्ञेयः । सुख परंपरागामिनां तयज्ञतस्त्वनुकउपाययत्नेन इतरो माग द्वितीयः स च सदेव सामान्यसाधूनां ज्ञेयः आत्मार्थपराणामिति गाथार्थः पं० ० २ द्वार वैयावृत्यफलमाह
यावरचे भंते! जीये किं जयगह है, बेयावचे ति वेरंगिय-वैरङ्गिक-पुं० संविग्ने, "आबाल्यादपि यः प्रसिद्ध त्थयरनामगोयं कम्मं निबंधेइ ||४३|| महिमा वैरप्रामणीः पृष्टः शाब्दिकपलिषु प्रतिभटेज यो न यस्तार्किकैः । " कल्प० ३ अधि० ६ क्षण ।
हे भगवन! वैयावृत्येन ब्राहारादिसाहाय्येन जीवः किं जनयति त-हे शिष्य ! येायेन तीर्थकरना मगोत्रं कर्म निवध्नाति वैयावृत्यं कुर्वन् तीर्थकर नामगोत्रं कर्म बनातीत्यर्थः । उत्त० २६ श्र० । ( वैयावृत्ये संभोगो भवतीति संभोग शब्दबध्यते) त्रेयावचक्रम्मपडिमा वैयावृत्यकर्मप्रतिमा स्त्री० भक्तपानादिभिरुपएम्भ कियाविषयेषु अभिप्रदविशेषे, स० एकासउद परवेयावचकम्मपहिमाओ पछताओ । ( ० ६१ ) ।
तत्र परेषामात्मव्यतिरिक्रानां वैयावृत्यकांति पानाfafenugreferस्तद्विषयाः प्रतिमाः - अभिग्रह विशेषाः परवैयावृत्य कर्म्मप्रतिमाः । एतानि च प्रतिमात्वेनाभिहितानि कचिदपि नोपधानि केवलं विनयययावृत्यभेदा प संभवन्ति । स० ६१ सम० !
गरवैयात्यकर प्रवचनार्थ स्यामृतभाषे, गांपक्षात ०२ अधि० बेवायचगरा संतिगराम सम्मसमाहिगरा करेमि काउसमा " ० ल० । arranger - वैयावृत्योचित पुं० । भक्लाद्युपष्टम्भयोग्य, ग च्छावितवाल ग्लानादिके, पञ्चा० १८ विव० । यायियाय न० व्यावृतभाष वैयावृत्यम् अन्ना दिसम्पादन दश० ३ ० पानवेपग्रहस्तः साधुभ्यो दाने स्था०५०२ ३० । अङ्गमनादिके, आचा० १ ० ८ ० ३ ३० । श्रघ० ।
( १४६०) अभिधानराजेन्द्रः ।
-
-
वेषाचल ज्यान ०ि जी व्यावृत्त । जीर्णे,
" अभियगामस्स नगरस्स
गदिया उज्जुपालिया नई तीरे वायरस पेपर -
Jain Education International
दूरसामंते ॥" कल्प० १ अधि० ६ शरा ।
बर-पैर-म० धीरस्य भावः । विरोधे विद्वेषे बाच०। जे, कर्मविरोधे ०२ पूर्वोपार्जितद्वेपबन्धने, उत्त० ४
बेरदस
46
न्धे, प्रश्न० २ संव० द्वार । परस्परमसहनतया हिंस्यहिंसकमावाध्यवसाये "कलुति वा वेति वा वेर लिया पंको त्ति वा मलो त्ति वा एगट्ठा। " जी० ३ प्रति० ४ अधि० । प्रव० । जं० । नि० चू० । मातापित्रादिवधोत्थे राज्यापहारा'दिभवे (आतु०|) परस्पररागद्वेषोद्भवे ( दर्श० १ तस्व । ( पुरु. पादिवसमुत्थे (आचा० १ ० ३ ० २ ० ) अभिमानसमुत्थे वा श्रमपदेशपरापकाराध्यवसाये, स० ३४ सय० । बेरहेतुत्वाद्गीरामैथुने, प्रश्न० ० द्वार
i
बेरंभास वैरभ्यान १० बैरं मातापित्रादिवत्यं राज्याच हारादिभवं वा तस्य ध्यानं वैरध्यानम् । पर्शुरामसुभौमादीनाम दुध्याने आ
जक्खा हु वेयाबडियं करेंति, तम्हा उ एए निहया कुमारा । येन यक्ष साधुन जैक निवारण साधुभक्ति कुबेर-वैराज्य-म० न्ति तस्मात् ' हु' इति निश्चयेन एते कुमाराः यतैर्निहताः । उन० १२० (गुहिलो यानृत्यम् असाधार' राब्दे प्रथमभांगे३१२ पृष्ठे व्याख्यातम् । )
19
बेरम्य वैराग्य-न० तथाविधरागाभावो वैराग्यम् । श्राव० ४ अ० विरागस्य भावः अभिष्याभावे ०२२राग्यस्य ' मुणि' शब्देऽस्मिन्नेव भागे ३०६ पृष्ठे विशेषतो व्याक्या गता ) " या वशीकार० (८) इत्यादियों के बैराग्यवक्तव्यता ' जोग' शब्दे चतुर्थभागे १६२२ पृष्ठे उक्ता । ) विरागतायाम्, द्वेषाभावाविना भूतत्वाद् वैराग्यस्य विगत पता । हा० २४ अष्ट० । पं० व० । श्रदासीन्ये, अष्ट० १६ अष्ट० । पानी।
बेरग्गकर--वैराग्यकर - न० । वैराग्यजनके उत्तराध्ययनादौ, वृ० १ ३० ३ प्रक० । नि० चू० । बेरग्गकहा- वैराग्यकथा-श्री० विषयेप्यनभिग्यङ्गकारिकायां कथायाम्, आव० ४ ० ।
।
बेरग्गभावणा- वैराग्यभावना श्री० अनित्यत्वादिभावनारूपायां विषयेश्वरकृताभावनायाम् भा० २ ० ३ ० ।
वेरचाग - वैरत्याग-- पुं० । सहजविरोधिनामध्यहिन कुलादीनां सित्वपरिहारे, "अहिंसाप्रतिज्ञायां तत्संनिधी वैरत्यागः "| द्वा० २१ द्वा० ।
3
राज्ये "रंथ रखे जाये
"
व जत्थ रजं वा । जं च विरज्जह रज्जे, ण विगयरायं च वेरजं ॥ ६२० ॥ " वृ० १३०३ प्रक० नि० चू० । आचा० । ( इर्द विहार शब्देऽस्मिनेष भागे १३०८ पृष्ठे विरुराज्ये गमनागमनप्रस्तावे उक्तम् । )
बेरलिय-वैरकिक-५० कालविशेषे ध०३ अधि० सू०
प्र० ।
०५० ० तु वेरदस- बेरदस-पुं० श्रीनेमिनाथतीर्थकृतः प्रथमे गधरे, ० प्रश्न० अनुशयाडव
1
ति
For Private & Personal Use Only
www.jainelibrary.org