________________
( १४५६ ) अभिधानराजेन्द्रः ।
बेयावच दृत्या विद्यया स्वागतस्याङ्गममाज्यंते, तस्या विद्याया असति आदर्श संक्रान्तमातुरप्रतिविम्बं परिजयातुरः प्रगुव्हीकर्तव्यः । तदभावे वस्त्रविद्यया परिपितं बखे प्राचा येते, तेन वा परिजपितेन वस्त्रेणातुरोऽपमायते । एवं दर्भादिभिः परिदर्भविद्यादिभिर्हस्तेनासंस्पृशनपमार्जयेत् । चापेटपा वा विद्ययाः अन्यस्य चपेटां ददन्योऽपमायते एता स्तु विद्याः प्रायः पुरुषेषु य िए वननागमो निस्थानां बेदितव्यः । एष एव पतनागमो निर्वन्धीनामपि भवति ।
तथा वाह
एसेच गमो नियमा, निग्गंधीयं पि होइ नायब्यो । विजादी सुगं सकुसलऽकुसले व करणं वा ।। १४१ ।। एवं पत्रानन्तरोदितो यतनागमो नियमात् निर्ग्रन्धीनामपिता तदा निर्मन्थनां विद्यादि न दातव्यं मुक्या पूर्वगृहीतमसाधनं मन्त्रम सहि कदाचिदयतेन चः । तथा यदि निर्ग्रन्थोऽकुशलो भवति निर्मन्धी च कुशला रात्र करणं निर्मथ्या निधी कारयेदित्यर्थः ।
"
"विजादी मुण" मित्येतदेव व्याख्यानयतिमंतो इविज विजा-श्रो कोइ ससाहणा न दायव्वा । तुच्छा गारवकरणं पृथ्वाहीया उ फारेन ।। १४२ ।। तस्माङ्गीवमात्मनोऽपि जायते तेन न कुर्यात् । या तु पूर्या saीता पूर्वगृहीता विद्या तां प्रागुक्तयतनाक्रमेण कुर्यात् । अजाणं मेलन्ने, संथरमाणा सयं तु कायव्वं । बोत्थ मासचउरो, लडुगुरुगा थेरए तरु || १४३|| आर्यिका यदि ग्लानप्रयोजने स्वयं समर्थास्ततः स्वयमेव ताः कुवन्ति एवं निर्ग्रन्था अपि भावनीयाः । यदि पुनर्विपर्यासः कियते, यथा-निर्बन्धानां ग्लानाये संस्तरति निर्मयो यदि कुर्वन्ति, निर्मन्थीनां वा यदि निर्मन्था इति तदा तस्मिन् स्थारे कारके प्रायधितं चत्वारो लघुकाः तस्येत्या गुरुकाः ।
संप्रति कल्प नानात् भावयति
जिeकप्पिए न कप्पर, दप्पेणं अजयणाए थेरां । कप्पर य कारणम्मि, जयखा गच्छे स साविक्खो ॥ १४४ ॥ जिनकfeपके स्वपक्षेण परपक्षेण वा वैयावृत्यकारापं न कल्पते, तथाकल्पत्वात् विरागां-रिकल्पनां पुनर्दर्पेण निष्कारणमयतनया च न कल्पते, कारणे यतनया पुनः कल्पते यतो गच्छे स सापेक्ष इति ।
चिट्ठ परियाओ से तेयं वेदाइया न पावेंति । परिहारं च न पावर, परिहारतवो ति एगङ्कं ॥ १४५ ॥ यतः ' से ' तस्य पर्यायस्तिष्ठति तेन कारणेन छेदादिका - स्तस्य न प्राप्नुवनि भवन्तीत्यर्थः । परिहारमपि न प्राप्नोति, कारण यतनया कारापणात् । परिहारः, तपइत्येकार्थम् ०५४० आचार्यस्योपाध्यायस्य च वैया नृत्यकरसम् इच्छ्या भवतीति तरफ असेस' शब्दे प्रथमभागे १७ पृष्ठे गतम्) (ग्लानवैद्ययोपावृत्यकरणम्। ' गिलाण' शब्दे तृतीयभागे ८ः पृष्ठे गतम् । )
4
Jain Education International
जह जच्चत्राहलाणं,
अस्साणं जणवसु जायाणं । सयमेव खलिणगहणं,
अहवा वि बलाभियोगेणं ॥ [भाव० १ ० । (इति 'इच्छुकार' शब्दे द्वितीयभागे पुढे व्याख्यानम् ।) (यादवेषानृत्यकरं स्थापनाले प्रवेशयेत् तागु 'उपयाकुल' शब्दे चतुर्थभागे १६६२) स्वयमानेनापि आचार्याद्यर्थमाहारो गृहीत्वाऽऽनेतव्यः ।
गावच
पुरिसं तस्सुवयारं, अवयारं चप्पणो य नाऊणं । कुआ वेभावडियं, माणं काउं निरासेसो || ५४० ॥ पुरुषम् श्राचार्यादिं तस्योपकारं स्वाध्यायवृद्धिसत्वोपदेशादिम् अपकार पीहासश्लेष्मचर्यादिमन पकारमपकारं च हत्या, उपकारो ज्ञानादेरुपएम्भः गुरुगुरु जननियोगान्निर्जराव्यत्ययादपकारः । अथवा ग्लानाद्यपेक्षarunravery arsयो । एवं कुर्यात् वैयावृत्यम् अशनदानादि. 'आशां कृत्वा' - श्रागमप्रामाण्यान्निराशंसो विहितानु नवो बेति गाथार्थः ।
अस्यैव गुगमाद
भरण यि पुव्यभवे, वेषाचचं कथं सुविहियाणं । तस्स फलविवागणं, श्रासी भरहाहिवो राया ।। ५४१ ॥ भरतेनापि चक्रवर्तिना पूर्वभवे अन्यजन्मनि कात्कृतं सुविहितानां - साधूनाम् । तस्य वैयावृत्यस्य फलविपाकेन सात वेदनीयोदयेन श्रासीद्भरताधिपो राजा चक्रवर्तीति गाथार्थः ।
-
भुंजितु भरहवास, सामन्नमरणुत्तर अणुचरिना । अविकम्मको भरनरिंदो गओ सिद्धिं ॥ ५४२ ॥ स च भरतः भुक्त्वा भरतवर्षे षट्खण्डं तदनु- श्रामण्यमनुत्तरं प्रधानमनुचरित्वा केवलियिद्वारेणाविधकम्मुक्तः सन् चरमकाले भरतनरेन्द्रो महात्मा गतः सिद्धि-सर्वोत मामिति गाथार्थः ।
पासंगि भोगेणं, वेयावच्चम्मि मोक्खफलमेव । आणाआराहणओ, अणुकंपादिति बिसयम् ||५४३ ॥ प्रासङ्गिकभोगेन हेतुभूतेन वैयावृत्यविषयमेवं मोक्षफलमेव पारंपर्ये । अत्रोपपत्तिः प्राज्ञाया श्राराधनात् तीर्थकरवच नाऽऽराधनादनुकम्पादय हव विषये आदिशब्दादकामनिरादिपरिग्रहः निदर्शनमेतदिति गाथार्थः ।
,
For Private & Personal Use Only
देव भावार्थमाह
सुहरुछायाइजुओ, अह मग्गो होह कस्सह पुरस्स । एको भलो हवं, सिवपुरमग्गो वि इम येो ॥ ५४४|| शुभतरुच्छायादियुक्तः, आदिशब्दात्पुष्पफलपरिषद, यथामार्ग:-पन्था भवति कस्यचित्पुरस्य वसन्तपुरादे: एक एवं भूतः, अन्यो नैवंभूतः, आप तु-विपर्ययवान् । शिवपुरमाविविध देव इति गायार्थः ।
www.jainelibrary.org