________________
पणतमाशे दुःखसंभवमस्ति । इहलोक नाय अक्षमः,
वेयांव अभिधानराजेन्द्र:।
बेयावच एवमेव दण्डिकदृष्टान्तगतेन प्रकारेण येषामाचार्याणां भेष
एतदेवातिप्रसझापादनेन दूषयतिजानि 'स' ति प्रशनरूपाणि पेयानि-पानकरूपाणि खा. पानि-खादिमरूपाणि लेह्यानि च-स्वादिमानि ते आत्मनो
कोसकोट्ठारदाराणि, पदातीमादियं बलं । गच्छस्य च समाधेः पारगा भवन्ति । ये पुनरौषधानां न सं
एवं मणुयपालाणं, किं नु तुज्मं पि रोयह ॥ ११४ ॥ ग्रहीतारस्ते समाधेरपारगाः।
कोशकोष्ठागारदाराः पदात्यादिकं बलमेतन्मनुष्यपालानांभ प्रकारान्तरेण दण्डिकदृष्टान्तमाह
पति, तदेततिक नु तवापि रोचते। एतदपि रष्टान्तवलेन महवा राया दुविहो, प्रायभिसित्तो परामिसित्तो य।
गृह्यतामिति भावः। भायमिसित्तो भरहो, तस्स उ पुत्तो परेणं तु॥१०८।।
जो वि भोसहमादीणं, निचयो सोवि अक्खमो। अथवेति प्रकारान्तरद्योतने । राजा द्विविधो भवति । तच
न संचये सुहं अस्थि , इह लोए परस्थ य ।। ११५॥ था-आत्माभिषिक्तः पराभिषिक्तश्च । प्रान्मनैव निजवलेन
योऽप्यौषधानां निचयः सोऽपि सुनोत्पादनाय अक्षमः , राज्येऽभिषिक्तः प्रात्माभिषिक्तः. परैरभिषिक्तः पराभिषिक्तः ।
यतो न संचये सुखमस्ति । इहलोके तदुत्पादनतद्रतत्रात्माभिषिक्लो भरतश्चक्रवर्ती , तस्य पुत्र मादित्ययशाः
पणतनाशे दुःखसंभवात् परत्र च-परलोके च सुखं नास्ति पराभिषिक्तः।
परिग्रहधारणतः कुगतिप्रपातात् । बलवाहणकोसा य, बुद्धी उप्पत्तियाऽऽदिया।
दारगाहासाहगा उभयोवेता, सेसा तिमि असाहगा ॥१०६ ॥ ऑदिसुत्तस्स विरोधो, समणा चत्ता गिहीण भणुकंपा। बल-हस्त्यादि वाहनानि-यानाान कोशो-भण्डागारं तथा- पुब्बाऽऽयरियऽनाणी, प्रणवत्था वंतमिच्छत्तं ॥११६॥ बुद्धिरौत्पत्तिक्यादिका। अत्र भकाश्चत्वारः । एको बलवाह-|
आदिसूत्रस्य-दशकालिकस्य विरोधस्तथा एवं वाणो नादिसमनो नो बुद्धिसमनः १ ; एको बलवाहनादिसमनः | किंतु बुद्धिसमेतः २, एको बलवाहनादिसमेतोऽपि बुद्धि
भवान् परिग्रहे साधून नियुक्ते, तन्नियोगाच ते स्यक्तास्तथा समेतोऽपि ३, एको नो बलवाहनादिसमेतो नापि बुद्धिव
गृहिशामनुकम्पा-अनुग्रहस्त्यक्तः साधूनां स्वत एव भैषज्यलोपेतः ४, एषु चतुर्यु भनेषु मध्ये य उभयोपेतो बलवाह
कादेः संभवात्। तथा ये पूर्वाचार्याः सन्निधि प्रतिषिद्धयन्तस्ते नादिसमेतो; बुद्धिसमेतश्चेत्यर्थः , स राज्यस्य साधकः शेषा
प्रशानीकृताः समिधेभेवता गुणोपदर्शनात्। अनवस्था चैवं
प्रसज्जते सनिधिरिव भवताऽन्येनाम्यस्यापि ग्रहणप्रसक्तः, बयोऽसाधकाः । एष दृष्टान्तः ।
तथा वान्तप्रतिसेवनं भवतः समापतितं प्रतिषिद्धस्यापि अयमर्थोपनयः--
संचयस्य पुनर्ग्रहणात् । तथा मिथ्यात्वं-मिथ्याषादित्यमनुषबलवाहणत्थहीणो, बुद्धिविहीणो न रक्खए रज्ज। ।
जते यथावादमरणात् । निष्परिग्रहा वयमित्यभिधाय परिइय सुत्तत्थपिहीणो, प्रोसहहीणो उ गच्छं तु ॥११०॥ प्रहधारणात्। यथा बलेन वाहनैरथेन च हीनो बुद्धिहीनश्च राज्य राजा
एनामेव गार्या व्वाचिल्यासुः प्रथमतः न रक्षति । एवमाचार्योऽपि सूत्रार्थविहीनः औषधविही
सूत्रस्य विरोधमुपदर्शयतिनव गच्छं न रक्षति ।
जं वुत्तमसणं पाणं, खाइमं साइमं तहा । (तम्हा) आयपराभिसिनेणं, जम्हा आयरिएण उ। संचयं तु न कुध्विजा, एयं ताव विरोहियं ॥११७॥ भोसहमादीणिचनो, कायन्बो चोयती सीसो ॥११॥ यद् दशवकालिके उक्तम्-अशनं पानं खादिम स्वादिमं तेषां तस्मादाचार्येण आत्माभिषिक्लेन-श्रुतकेवलिना इतरेण च
संचयं न कुर्यात् , तथा तहन्थ:-'असणं पाणगं चेव, स्वाइम पराभिषिक्तेन औषधादिनिचयः कर्त्तव्य इति । शिष्यश्चोदय
साइमं तहा।जे भिक्खू सन्निहिं कुजा, गिही पवाए न ति-व्रते।
से ॥२॥" इति । तदानी विरोधितं विरोधमापादितं सन्निधेसीमेणाऽभिहिते एवं, बेइ आयरिओ ततो ।
रिदानी त्वयाऽभ्युपगतत्वात्।। वदतो गुरुगा तुझ, प्राणादीया विराहणा॥११२॥
परिग्गहे निजुजंता, पारश्चत्ता उ संजया । एवं शिष्यणाभिहिते तत प्राचार्यों छूते । एवं वदत
भारादिमाइय. दोसा, पेहा पेहकयाइया ।। ११८ ॥ स्तथा प्रायश्चित्तं चन्यारो गुरुकाः, आज्ञादयश्च दोषा विराध. संयताः परिग्रहे नियुज्यमानाः परित्यक्ताः संसारे ना सूत्रस्य।
पातनात्। किंचान्यत्-हलोकेभारादयो-भारवाहनादयो एतदेव भाषयति
दोषा प्रादिशब्दात्-कायक्लेशसूत्रार्थहान्यादिदोषपरिग्रहः । दिटुंतसरिसं काउं, अप्पाण परं च केइ नासंति ।
तथा प्रेक्षादिकाच, तथाहि-यदि सर्व प्रत्युपेक्षते ततः सू
त्रार्थपरिमन्थः, अथन प्रत्युपेक्षते तर्हि संसक्तिभावः । माप्रोमहमादीनिचनो, कायव्यो जहेव राईणं ॥११३॥
दिशब्दात्-तत्परितापमादिदोषपरिग्रहः। केचित्तव सहशा दृष्टान्तसहशं दण्डिकसरशमात्मानं परं च कृपा नाशयन्ति । तथा औषधादिनिचयः कर्तव्यो यथा
अहवा तप्पडिबंधा य, अत्यंते नितियादयो । राशामिति।
अणुग्गहो गिहत्थाणं, सया वी ताण होइ उ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org