________________
बेयावच्च अभिधानराजेन्द्रः।
याव सुत्तम्मि कटियम्मी, वोच्चत्थ करेंति चउगुरू हुँति । । चोदयति-प्रश्नयति शिष्यः, परकरणे-परपक्षे वैयावृत्यकप्राणादियो य दोसा, विराहणा जा भणिय पुब्धि ॥६६॥ |
रणं दोषपरिहरणहेतो-दोषपरिहरणनिमित्तं नेच्छामः किं पुनः
केवल 'भेसज्जगणो' औषधसमूहो ग्लानरक्षा ग्रहीतव्यः । सर्वत्रापि सूत्रे कर्षिते-उच्चारिते सति संबन्धः प्रदर्शमीयः। तथा श्रमणः श्रमणस्य वैयावृत्यं कर्त्तव्यम् , श्रमणीभिः
अत्रैव विपक्ष दोषमाहश्रमण्याः। यदि पुनर्विपर्यासं करोति तर्हि विपर्यासं कुर्वतां पुवं तु अहिगएहिं, दूरा जा सहाई आणेति । प्रायश्चित्तं चत्वारो गुरुकाः, न केवलं प्रायश्चित्तम्-आशादय- तावत्तो उ गिलाणो, दिद्रुतो दंडियाईहिं ।। १०२ ॥ श्व-आज्ञानवस्थामिध्यात्वविराधनारूपाश्च दोषाः । तथा या
पूर्वमगृहीतेषु भषजेषु गाथायां तृतीया सप्तम्यर्थे प्राकृतपूर्व वेयावृत्यसूत्रे भणिता विराधना शीलविराधना सा प्र
त्वात् । यावदार्या दूरादीपधान्यानयति तावत् ग्लानस्य प्रापि द्रष्टव्या।
आगाढादिपरितापना भवति,नद्भावे च परमार्थतस्त्यलोभ___ 'सुत्तम्मि कहियम्मि' इत्येतदेव प्रपञ्चयति
वति । अत्रार्थ च रयान्ता दण्डिकादिभिः । संबन्धो दरिसिजइ, उस्सुत्तो खलु न विजते अत्थो ।
तमेव विभायपुराहउच्चारितछिएणपदे, विग्गहिए चेव प्रत्थो उ ।। ६७|| उवट्ठियम्मि संगामे, रमा बलसमागमे । सूत्रे उचारिते सति संबन्धोऽनन्तरसूत्रादिभिः सह द- एगो बेजोस्थ वारेई, न तुन्भे जुद्धकोविया ॥१०३ ॥ यते, यतः संबन्धोऽर्थतो भवति वर्णानां स्वतः संबन्धा- घेप्पंतु ओसहाई, वणपट्टी मक्खणाणि विविहाणि । भावात् । स चार्थः खलु उत्सूत्रः-सूत्ररहितो न विद्यते संबन्धश्वोपदर्शाते-उच्चारितसूत्रस्य छिनानि पदानि कर्त
सो चेव मंगलाई, मा कुणइ अणागयं चव ॥ १०४ ॥ व्यानि पदच्छेदो विधातव्य इत्यर्थः। ततो यानि पदानि द्वयोर्दण्डिकयोरुपस्थिते संग्रामे मिलिते च द्वयोर्थलेऽपि विग्रहमानितेषु विग्रह उपदर्शनीयः विगृहीते च सूत्र-1 राझोः वैद्या उपस्थिताः । तत्र एको दण्डिको बैद्यांस्तत्र संतोऽर्थो व्याख्येयः।
प्रामप्रस्ताव उपस्थितान् वारयति न यूयं युद्धकोविदास्ततः अक्खेवो पुण कीरइ, कत्थति कत्थइ विणा वि तस्सिद्धी।
किं युष्माभिः संग्राम कर्तव्यम् , एवमुक्ने ते वैद्याः प्राहु-यच
पिन वयं युद्धकोविदास्तथापि प्रहारप्रणितेषु अस्माकं वैद्यजत्थ अवायनिदरिसण, एसेव उहोइअक्खेवो ॥ ८॥
क्रियोपयोगिनीः तस्माद्वयमागच्छामः। गृह्यतां चौपधानि.व. आक्षेपः पुनः कचित् क्रियते, यथा-किं कारणं परपक्ष णपट्टीनि, विविधानि चानेकप्रकाराणि च प्रक्षणाणि । एववैयावृत्यं न क्रियते । कुत्रचित्पुर्विनाऽध्याक्षेप तत्सिद्धिराक्षे । मुक्त स दण्डिको ब्रवीति मा कुरुतानागतमेवामङ्गलानि तपसिद्धिः। कथमित्याह-यत्रापायनिदर्शनमपायप्रकटनमेष ए-1 स्मानिवर्तध्वं यूयमिति । व भवत्याक्षेपः प्राक्षेपहेतुकत्वात् , न खल्वाक्षेपसूचामन्तरे
किं घेत्तव्वं रणे जोग्गं, पुच्छिया इयरेण ते । णोपायप्रदर्शनं विपक्षे भवतीति परिभावनीयमेतत् ।
भणंति वणतिलाई घयदब्बोसहाणि य ॥१०५ ।। . संप्रत्याक्षेपप्रसिद्धी एव वैविक्त्येनाह
इतरण-द्वितीयेन दण्डिकेन ते प्रात्मीया वैद्याः पृष्टाः, किं किं कारणं न कप्पड़, अक्खेवो दोसदरिसणं सिद्धी । कारणे-संग्रामे योग्यं ग्रहोतव्यम् . एवमुक्तास्ते भणन्ति-वणलोए वेदे समए, विरुद्धसेवादयो नाता ॥६६i
सरोहकाणि तैलानि व्रणतैलानि तथा जीसै घृतं द्रव्योषधाकिं कारणं विपक्षे वैयावृत्यं न कल्पते इत्याक्षेपः, विपक्ष
निच यैरौषधैः संयोजितैस्तैलं घृतं वा निष्पद्यते । व्रणरो. दोषदर्शन सिद्धिः-प्रसिद्धिः । अत्राथें लोके वेदे समये च
हकं चूर्ण यद्वा-व्रणरोहणाय यानि भवन्ति । तानि द्रव्यौविरुजसेवादयोशातानि । किमुक्तं भवति । यथा-लोके वेदे
षधानि ततो रामा पुरुषाः संदिष्टा यवैधरुपदिष्टं तत्सर्वे समये च विरुद्धसेवायामकल्पिकसेवायां च दोषोपदर्शन
ग्रहीतव्यम्। म्, तदकरणे प्रसिद्धिरेवमिहापि विपक्षवैयावस्यकरणेऽपा- भग्गसिब्बियसंसित्त-(बीदिये) वणा वेजेहिं जस्स उ। यप्रदर्शनमेव तदकरणे प्रसिद्धिः ।
सो पारगो उ संगामे, पडिवक्खो विवज्जए॥१०६ ॥ तम्हा सपक्खकरणे, परिहरिया पुश्ववरिणया दोसा।
ततः संग्रामे वर्तमाने यस्य राज्ञो ये पुरुषा मुद्रादिनकप्पे छद्देसे, तह चेव इहं पि दडब्बा ॥१०॥
हारहतास्तेषां प्रहारो वेधैरौषधैर्भग्नाः ये च वलितास्तेषां
व्रणाः सीवितास्तत्र औषधैः संसिक्ताः । एवं प्रणिता यस्मादेवं विपक्षे वैयावृत्यकरणे प्रायश्चित्तादयो दोषास्त- प्रहारिता द्वितीये दिवसे युद्धसमर्था जाताः । एवं द्विस्मात् स्वपक्षे वैयावृत्यं कर्तव्यम् । खपक्षवैयावृत्यकरणे च ये| तीयदिवसे इव तृतीयदिवसेऽपि कृतम् । एवं स राजा वैपूर्ववर्णिता दोषास्ते यथा-कल्पाध्ययने षष्ठोदेशे परिहतास्तथा | चोपदेशेनौषधसंग्रहतः संग्रामे पारमोऽभूत् प्रतिपक्ष विपवैव हापि द्रष्टव्याः ।
ययो; जित इत्यर्थः । एष रटान्तः। अत्र परः प्रश्नमाह
भयमर्थोपनयःचोएंती परकरणे, नेच्छामो दोसपरिहरणहेउं । एवमेवऽसपेजाइ, खजलेजाखि जेसि उ। कि पुल मेसजगणो, घेत्तब्बो गिलाणरक्खा ॥१०१॥ मेसजाई सहीणाई, पारगा ते समाहिए ॥ १०७॥
चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org