________________
(१३७४)
अभिधानराजेन्द्रः। ष्टिः परद्ध-विक्षिप्तं भगवन्तं कम्बलसबली समुत्तारितव | सबगो परिक्खाविप्रो० जाव कूडओ, ताहे भणति-जेल न्तौ । अक्षरगमनिका स्वबुझ्या कार्या। ततो भगवं दगती. | जहा भवियव्यं खतं भवति असहा, लजिनो आगतो तो राए रियावहियं पडिकमाइ, पत्थिो ततो , गदीपुलिणे भगवं चउत्थमासक्खमणपारणए नालंदानो निग्गो,कोमाभगवो पादेसु लक्खणाणि दीसंति महुलिथचिखल्ले, कसन्निवेसं गओ, तत्थ बहुलो माहणो माहणे भोयाबेति तत्थ पूसो नाम सामुद्दिो , सो ताणि पासिऊण चितेर, घयमहुसंजुतेण परमसेण, ताहे तेण सामी पडिलाभित्रो, एस चक्कवट्टी गतो एगागी , वच्चामि ण वागरेमि , तो तत्थ पंच दिव्वाणि । गोसालोऽवि तंतुवागसालाए सामि मम एसो भोगा भविस्संति, सेवामि शं कुमारत्तणे, सा- अपिच्छमाणो रायगिहं सम्मंतरबाहिरिनं गवेसति, जाहेन मीऽवि थूणागस्स सरिणवेसस्स बाहिं पडिमं ठिो, त- पेच्छर ताहे नियगोवगरणं धीयराणं दाउं सउत्सरोटुं मुंड स्थ सो सामि पिच्छिऊण चिंतेइ अहो मए पलालं अहि- काउंगतो कोल्लागं, तत्थ भगवतो मिलिभो, तो भगवं जि, एपहिं लक्खणेहिं जुत्तं, एएण समणेण न होउं । गोसालेण समं सुवरणस्खलगं वञ्चइ, एत्थंतरा गोवा गाबीहिंइओ य सको देवराया मोहिणा पलोएड्-कहिं अज सा- तो स्त्रीरं गहाय महल्लिए थालीए णवएहिं तंदुलेहिं पायसं मी ? ताहे सामि पेच्छा, तं च पूस, आगो सामि व- उवक्खडेति, ततो गोसालो भणति-पह भगवं! एत्थ भुजामो, न्दित्ता भणति-भो पूस! तुम लक्खणं न याणसि एसो अ- सिद्धत्थो भणति-एस निम्माणं चेवन वञ्चह, एस भजिहिति परिमिश्रलक्षणो, ताहे वरणेह लक्खणं अभितरगं-गो- उल्लहिज्जती । ताहे सो असतो ते गोवे भणति एस देवज्जगो स्वीरगोरं रुहिरं पसत्थं, सत्थं न होइ अलिअं, एस ध. तीताणागतजाणो भणति-पस थाली भजिहिति, तो म्मवरचाउरंतचकवट्टी देविंदनरिंदपूडओ भवियजणकुमुया- पयत्तेण सा रक्खह, ताहे पयत्तं करति वंसविदलहिं सा पद्धा णंदकारो भविस्सर, ततो सामी रायगिहं गो, तत्थ | थाली, तेहिं अतीव बहुला तंदुला छूढा, सा फुटा, पच्छा णालंदाए बाहिरियाए तंतुवागसालाए एगदेसम्मि अहा- गोवालाणं जेणं जे करुलं आसाइयं सो तत्थ पजिमिश्रो, तेपडिरूवं उग्गहं अणुराणवेता पढमं मासक्खमण उवसंप- ण न लद्ध, ताइ सुठुतरं नियति गेराहा। ज्जित्ता णं विहर । तेणं कालेण तेणं समएणं मंत्र
अमुमेवार्थ कथानकोक्लमुपसंजिहीपुराहली नाम मंखो, तस्स भद्दा भारिया गुठिवणी सरवणे ना
कुल्लाग बहुल पायस, दिव्या गोसाल दटु पच जा। म सरिणवेसे गोबहुलस्स माहणस्स गोसालाए पसूआ , गोरणं नाम कयं गोसालो ति, संवाडिओ, मंखसिप्पं अ
चाहिं सुवणखलए, पायसथाली नियइगहणं ।।४७४॥ हिन्जिओ, चित्तफलयं करेइ, एकल्लो विहरंतो रा- कोल्लाकः बहुलः पायसं दिव्यानि गोशालः दृष्या प्रवज्या यगिद्दे तंतुवायसालाए ठिो, जत्थ सामी ठिओ , तत्थ | बहिः सुवर्णखलात् पायसस्थाली नियतेग्रहणं च । पदार्थ वासावासं उबागो। भगवं मासखमणपारणए अभितार उक्त एव । याए विजयस्स घरे बिउलाए भोयणविहीए पडिलाभि-| बंभणगामे नंदो-वनंद उवणंद तेय पच्चद्धे । मओ । पंच दिब्वाणि पाउम्भूयाणि, गोसालो सुणता आगओ पंच :दिव्वाणि पासिऊण भणति-भगवं ! तु
चंपादुमासखमणे, वासावासं मुणी खमइ ।। ४७५ ॥ झं अहं सीसो ति सामी तुसिणीनो निग्गो । बिति. ब्राह्मणग्रामे नन्दोपनन्दौ उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमामासखमणं ठिो, बितिए आणंदस्स घरे खज्जगविहीए सक्षपणे वर्षावासं मुनिः क्षपयतीति । अस्याः पदार्थः कथासतिए सुणंदस्स घरे सव्वकामगुणिएण, ततो चउत्थे मास- नकादवसेयः । तच्चेदम्-ततो सामी बंभणगामं गतो. तत्थ समण उपसंपज्जित्ता णं विहरह।
नंदो उवर्णदो य भायरो, गामस्स दो पाडगा, एक्को नंदस्स अभिहितार्थोपसंग्रहायेदमाह
बितिो उवणंदस्स. ततो सामी नंदस्स पाडगं पविट्टो नंद
घरंच, सत्य दोसीऽमणं पडिलाभित्रो नंदेण गोसालो उबनशृणाएँ बहिं पूसो, लक्खणमम्भंतरं च देविंदो।
दस्स,तेण उवणदेण संदिटुं-देहि भिक्खं, तत्थ न ताव वेला रायगिहि तंतुसाला, मासक्खमणं च गोसालो ॥४७२।।
ताहे सीअलकूरो णीणिो, सो तंणेच्छा,पच्छा सा तेण वि मंखलि मंख सुभदा, सरवण गोबहुलमेव गोसालो।। भराणति-दासी! एयस्स उवरि छूभसुत्ति, ताए छूढा, अपविजयाणंदसुणंदे, भोमण खजे अकामगुणे ॥४७३॥
तिपण भणनि-जा मज्म धम्मायरित्रस्त अत्थि तयो तेए
वा एयस्स घरं डझउ , तत्थ अहासमिहिनेहिं वाणमंतरेहि पदानि-स्थूणायां बहिः पुष्यो लक्षणमभ्वन्तरं च देवेन्द्रः
मा भगवतो अलियं भवउ ति तेण तं दहं घरं । ततो सामी राजगृहे तन्तुवायकशाला मासक्षपणं च गोशालः मनाली
चंपं गओ, तत्थ वासावासं ठाइ, तत्थ दोमासिरण खमणेण मङ्खः सुभद्रा शरवणं गोबहुल एव गोशालो विजयः श्रानन्दः
खमइ, विचित्तं च तवोकम्म, ठाणादीए पडिमं ठार, ठाणुसुनन्दः भोजनं खाद्यानि च कामगुणं शरवणं गोशालोत्प
ककुडओ एवमादीणि करे । एस ततिश्रो वासारत्तो। त्तिस्थानम् । शेषाऽक्षरगनिका स्वधिया कार्या । गोसालोकत्तियदिवसपुस्लिमाए पुच्छा-किमहं अज भत्तं लभिस्सामि ?,
कालाएँ सुनगारे, सीहो विज्जुमई गोडिदासी य । सिद्धत्येण भणियं-कोहवर अंबिलेण कूडरूवगं च दक्खि. खंदो दन्तिलियाए, पत्तालग सुमगारम्मि ॥ ४७६ ॥ थे, सो यरिं सव्वादरेण पडिहिनो, जहा भंडीसुणप, पदानि-कालायां शून्यागारे सिंहः विद्युन्मती गोष्ठीदासी म कहिं चि वि न संभाइयं, ताहे अवररहे एक्केणं कम्मक- च स्कन्दः दन्तिलिकया पात्रालके शून्यागारे । अक्षरगमव अंबिलेखको दियो ताहे जिमिश्रो, एगो कवनो दियो, निका क्रियाध्याहारतः स्वधिया कार्या । पदार्थः कथान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org