________________
(१३७४) बीर
अभिधानराजेन्द्रः। सो भणति-किं इमानोऽवि भए मारिश्रानो लोयमारित्रा
अनुक्ताथै प्रतिपादयन्नाहभो दरिसेइ, ताहे खुडएण नाय-चियाले भालोहि त्ति, सो |
उत्तरवायाला ना-गमेण खीरेण भोयणं दिव्वा । आवस्सए आलोएत्ता उवविट्ठो, खुट्टो चिंतेइ-लूणं से विस्सरिय,ताहे सारिनं रुटो पाहणामिति उद्धाइओ खुडः
सेयवियाएँ पएसी. पंचरहे निजरायायो।। ४६८॥ गस्स,तत्थ थंभे भावडिओ मनो विराहियसामरणो जोइसि. उत्तरवाचाला नागसेनः क्षीरेण भोजनं दिव्यानि श्वेताएसु उववरणो, ततो चुओ कणगखले पंचएवं तावससयाण व्यां प्रदेशी पञ्चरथैः नैयका राजनः-नैयका गोत्रतः, प्रदेशे कुलवास्स तावसीए उदरे आयाओं, ताहे दारगो जाओ, त- निजा इत्यपरे । शेषो भावार्थः कथानकादवसेयः । तदम्त्थसे "कोसिओ" ति नाम कयं,सोय अतीव तेण सभावेण 'तो सामी उत्तरवाचालं गो , तत्थ पक्खक्खमणपारचंडकोधो, तत्थ अनेऽवि अस्थि कोसिया तस्स “चंडको- णने अतिगो, तत्थ नागसेणण गिहवाणा खीरभोयणेख सिओ" ति नाम कय,सो कुलवती मो,ततो य सो कुलई पडिलाभित्रओ, पंच दिव्वाणि पाउम्भूयाणि, ततो सेयंबियं जाओ, सो तत्थ वणसंडे मुच्छिो , तेसिं तावसाण ताणि गो, तत्थ पदेशी राया समणोवासो भगवश्रो महिम फलाणि न देह, ते अलभंता गया दिसो दिसं जोऽवि तत्थ करेह, तो भगवं सुरभिपुरं वच्चह तत्थंतराए णेज्जगा रागोवालादी पति तं पि हंतुं धाडेइ, तस्स अदूरे सेयंबिया ना- याणो पंचहिं रथेहि पन्ति , परसिरगणो पासे , तेहिं तत्थ म नयरी, ततो रायपुत्तेहिं आगंतूणं विरहिए पडिनिवसेण
सामी वंदिनो पूरो य । ततो सामी सुरभिपुरं गो, तत्थ भग्गो विणासिनो य, तस्स गोवालपहिं कहियं, सो कंटि- गंगा उत्तरियव्वा, तत्थ सिद्धजत्तो नाम नाविओ, नेमल्लो याणं, गयो, ताश्रो छड्रेत्ता परसुहत्थो गो रोसेण धमधर्म- नाम सउणजाणो , तत्थ य णावाए लोगो विलग्गइ , कोतो, कुमारेहिं दिट्ठो पंतप्रो, तं दट्टण पलाया, सोऽवि कुहा
सिएण महासउणेण वासियं । कोसिश्रो नाम उलूको। ततो उहत्थो पहावेत्ता खड़े आवडिऊण पडिओ, सो
खेमिलेण भणियं-जारिसं सउणेण भणियं तारिस अम्हेहिं कुहाडो अभिमुद्दो ठिो, तत्थ से सिरं दो भाए कयं, तत्थ
मारणतियं पावियब्वं, किं पुण? हमस्स महरिसिस्स पभा
वेण मुच्चिहामो । सा य णावा पहाविया सुदाढेण य सागमो ताम्म चव वसंडे दिटिविसो सप्पो जाओ, तेण रोसेण लाभेण य तं रक्खइ वणसंडं, तो ते तावसा सब्वे
कुमारराइणा दिट्ठो, भयवं णावाए ठिो । तस्स कोवो जादहा, जे अदवगा ते नट्ठा, सो तिसझ वणसंडं परियंचिऊणं
भो । सो य किर जो सो सीहो वासुदेवत्तणे मारियो सो
संसार भमिऊण सुदाढो नागो जाओ। सो संवट्टगवायं वि. जं सउणगमवि पासह तं डहर, ताहे सामी तेण दिट्ठो, ततो
उज्वेत्ता णावं ओबोलेउ इच्छर, इश्रो य कंबलसबलाणं प्रा. आसुरुसो, ममं न याणसि ?, सूरं णिज्माइत्ता पच्छा सामि
सणं चलियं । (श्राव०) (कंबलशबलयोवृत्तम् 'कंबल' पलोएड, सो न डज्मा जहा अरणे । एवं दो तिरिण वा
शब्द तृतीयभागे १७६ पृष्ठे गतम् । ) णागकुमारेसु उवरा, ताहे गंतूण डसइ, डसित्ता अबक्कमह-मा मे उवरिप
वरणा, (ते) ओहिं पति , • जाव पेच्छंति तित्थगडिहि ति, तह विन मरइ, एवं तिमि वारे, ताहे पलोएंतो
रस्स उवसगं कीरमाणं , ताहे तेहिं चिंतियं अलाहि ता अच्छति अमरिसेणं, तस्स भगवो रूवं पेच्छंतस्स ताणि
अरणणं, सामि मोएमो, आगया , एगेण गावा गहिया , विसभरियाणि अच्छीणि विज्झाइयाणि सामिणो कंतिसोम्मयाए । ताहे सामिणा भणि-उबसम भो चंडकोसिया!
एगो सुदाढेण समं जुज्झर , सो महिहियो। नस्स पुण ताहे तस्स ईहापोहमग्गणगवेसणं करेंतस्स जातीसरणं
चवणकालो, इमे य अहुणोववएणया , सो तेहिं पराइनो,
ताहे ते णागकुमारा तित्थगरस्स महिमं करेंति , सत्तं सवं समुप्पएणं, ताहे तिक्खुतो आयाहिणण्याहिणं करेत्ता
च गायति , एवं लोगोऽवि ततो सामी उत्तिएणो। तत्थ भत्तं पच्चक्खाइ मणसा । तित्थगरो जाणा, ताहे सो विले तुंडं छोढुं ठिो, माई रुट्ठो संतो लोग
देवेहिं सुरहिगंधोदयवासं पुप्फवासं च बुटुं, तेऽवि मारेहं, सामी तस्स अणुकंपाए अच्छा, सामि ददळूण गो
पडिगया। बालबच्छवाला अल्लियंति, रुक्नेहिं आवरेत्ता अप्पाणं
अमुमेवार्थमुपसंहरबाहतस्स सप्पस्स पाहाणे खिवंति, न चलति त्ति अल्लीणो क- सुरहिपुर सिद्धजत्तो, गंगा कोसिभ विऊ य खमिलयो। ट्रेहिं घट्टिो तह वि न फंदति ति। तेहिं लोगस्स लिटुं, तो लोगो आगंतूण सामि वंदित्ता तं पि य सप्पं महेह । श्र
नाग सुदाढे सीहे,कंबलसबला य जिणमहिमा॥४६६॥ एणाओ य घयविकिणियाओ तं सप्पं मक्खेति, फरुसिति,
महुराए जिणदासो, आहीर विवाह गोण उववासे । सो पिवीलियाहिं गहिरो,तं वेयणं अहियासेत्ता अद्धमास
भंडीर मित्तऽवच्चे, भत्ते णागो हि आगमणं ॥४७०॥ स्स मश्रो सहस्सारे उववरणो।
वीरवरस्स भगवो, नावारूढस्स कासि उवसग्गं । अमुमेवार्थमुपसंहरनाह
मिच्छादिट्ठि परळू, कंबलसबला समुत्तारे ॥ ४७१ ॥ उत्तरवाचालन्तर-वणसंडे चंडकोसियो सप्पो ।
पदानि-सुरभिपुर सिद्धयात्रः गङ्गा कौशिकः विद्वांश्च खेन डहे चिंता सरणं, जोइसकोवाऽहि जाओऽहं ।।४६७।। मिलकः नागः सुदंष्ट्रः सिंहः कम्बलसबलौ च जिनमहिउत्तरवाचालान्तरवनखण्डे चण्डकौशिकः सर्पः न ददाह मा मथुरायां जिनदासः आभीरविवाहः गोः उपवासः भचिन्ता स्मरणं ज्योतिष्कः क्रोधाद् अहिर्जातोऽहमिति,अ-1 एडीरः मित्रम् अपत्ये भकं नागौ अवधिः श्रागमनं वीरक्षरगमनिका स्वबुद्धया कार्येति ॥४६७ ॥
बरस्य भगवतः नावमारूढस्य कृतवान् उपसर्ग मिथ्याह
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org