________________
:
पीर
स्मीति जानाति, ननु संहियमाणो न जानातीति कथं युक्तं, संहरणस्य असङ्गयसामायिकत्वात्, भगवतश्च विशिष्टज्ञानवस्त्रात् उच्यते - इदं वाक्यं संहरणस्य कौशसंज्ञापकं, तथा तेन संहरणं कृतं यथा भगवता ज्ञानमपि अज्ञातमिवाभूत्, पीडाऽभावात् यथा कचिद्वदति स्वया मम पादात्तथा कण्टको उद्धृतो यथा मया ज्ञात एम मेति, सौस्यातिशये च सत्येवंविधो व्यपदेशः सिवान्तेऽपि दृश्यते, तथाहि - 'तर्हि देवा वंतरिक्षा वरतourगीअवाइअरबेणं निरुखं सुहिअपमुहना गयं पिकालं न याणंति' इत्यादि, तथा च साहरिजमाणे वि जायह' इत्याचाराङ्गोक्तेन विरोधोऽपि न स्यात् इति ममतव्यम् ।
जं रयचि णं समये भगवं महावीरे - देवाणंदाए माइमीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खतियाबीए वासिस गुत्ताए कुच्छिसि गन्भसाए साहरिए, तं रयमिं च यं सा देवागंदा माहणी सयणि अंसि सुत्त जागरा ओहीरमाथी ओहीरमाथी इमेयारूवे उराले० जाव उसमा सुमिणे तिसलाए खचित्राणीए इडे पासिसायं पडिबुद्धा, तं जहा, 'गय - ' ० गाहा ॥ ३१ ॥ जं रयखिं च यं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुताए कुच्छीओ तिसलाए खत्तिभाणीए वासिद्धसगुत्ताए कुच्छिसि गन्मत्ताए साहरिए, तं स्यणि च यं सा तिसला खत्तित्राणी तंसि तारिसंसि वासघरं - सि अभितरभो सचित्तकम्मे बाहिरओ मिश्रघट्टमट्ठेविचितउम्लोअचिम्लियतले मतिरयणपणासि अंधयारे बहुसमसुविभतभूमिभागे पंचवासरतसुरहिनुकपुष्फपुंजोबंयारकलिए कालागुरुपवरकुंदुरुक तुरुकडज्यंत धूत्रमघमपंतगंधु जुयाभिरामे सुगंभवरगंधिए गंधबडिभूए तंसि तारिसगंसि सयणिशंसि सालिंगबबट्टिए उभो बिम्बोभवे उभभो उमए मज्झेब य गंभीरे गंगापुलियत्रानुचाउद्दालसालिसए - उभवीजचो मित्र दुगुन्लपट्टपमिच्छने सुविरइभरयताये रसंमुबसंबुडे सुरम्मे भाईगरूयनूरनवबीच तुलतु म्लकासे सुगंधवरकुसुम चुकासयणोबबारकलिए, पुष्वरत्तावरतकालसमयंति सुत्तजागरा श्रोहीराणी ओहीरमाणी, इमे एयारूत्रे उराले० जाव चउदस महासुमिये पासिचा सं परिबुद्धा, तं जहा - " गय-वसहसीह-अभिसेय-दाम-ससि-दिखयरं - झयं- कुंभं । पउमसर सागर - विमा - भवय-रमणुश्चन सिहिं च ॥ १ ॥ " 'जं रयाणि च सं' यस्यां च रात्रौ समये भगवं महाषीरे ' भ्रमणो भगवान् महावीरः • देवदा माहणीय ' देवानन्दाया ब्राह्मण्याः जालंधरसगु शाप जालन्धरसगोत्रायाः कुच्छीचो ' कुक्षितः 'तिसखाए बत्तिप्राणीप' त्रिशलायाः क्षत्रियायाः 'बासि
•
લ
"
Jain Education International
( १३४६ ) अभिधानराजेन्द्रः ।
•
For Private
बीर लगुत्ता' वाशिष्ठगोत्रायाः 'कुछिसि गम्भताप साहरिए' कुक्षिविषये गर्भतया मुक्तः 'तं स्यसि च तं ' तस्यामेव रात्रौ 'सा देवादा माहणी' सा देवानन्दा ब्राह्मणी 'सर्यादिअंसि शय्यायां सुतजागरा ' सुप्तजागरा 'ओहीरमाणी श्रोहीरमाणी' अल्पानिद्रां कुर्बती ' इमे पयारूवे उराले ' इमान् एतद्रूपान् प्रशस्तान् 'जाव चउद्दस महासुमिये' यावत् चतुदेश महास्वमान् 'तिसलाए खत्तिश्राणीए हडे पालिता सं डिबुद्धा' त्रिशलाया क्षत्रियाण्या हुता इति दृष्ट्वा जागरिता 'तं जहा' तद्यथा - 'गयवसह ०गाहा ' 'गयवसह' इति गाथाऽत्र वाच्या ॥ ३१ ॥ ' जं रर्याणि च णं यस्यां च रात्रौ ' समणे भगवं महावीरे ' श्रमणो भगवान् महावीरः ' देवादार माहणीए ' देवानन्दायाः ब्राह्मण्याः जालंधरसगुस्साए ' जालन्धरसगोत्रायाः ' कुच्छीओो ' कुक्षितः ' तिसलाए ' खत्तिश्राखीए ' त्रिशलायाः क्षत्रियाण्याः ' वासिसगुत्तर' वासिष्ठसगोत्रायाः 'कुच्छिसि गम्भताए साहरिए ' कुक्षौ गर्भतया मुक्तः ' तं रयाणि च ' तस्यां रजम्यां ' सा तिसला खत्तिश्राणी ' सा त्रिसला क्षत्रियाणी 'संसि' तस्मिन् तारिसगंसि ' तादृशे वकुमशक्यस्वरूपे महाभाग्यवतां योग्ये 'वासघरंसि ' वासगृहे, शयनमन्दिरे इत्यर्थः, किंविशिष्टे वासगृहे-' अब्भितरनो सचित्तकम्मे ' मध्ये चित्रकर्मरमणीये, पुनः किविशिष्टे -' बाहिरओ बाह्यभागे 'मिश्र ' सुधादिना धवलिते' घट्टे' कोमलपाप्राणादिना घृष्टे, अत एव मट्टे' सुकोमले, पुनः किविशिऐ- विचित्त उल्लो श्रतले ' विचित्रो विविधवित्रकलित उलोक उपरिभागो यत्र तत्तथा चिलिचतले ' देदीप्यमानतलः अधोभागो यत्र तत्तथा कर्मधारये विचित्रोलोकचिलिततले, पुनः किविशिष्टे - ' मणिरयचपणासिअंधयारे ' मणिरत्नप्रणाशितान्धकारे, पुनः किंविशिष्टे - ' बहुसम ' अ त्यन्तं समोऽविषमः पश्चवर्णमणिनियद्धत्वात् ' सुविभ सुविभक्तः विविधस्वस्तिकादिरचनामनोहरः, एवंविधो 'भूमिभागे ' भूमिगागो यत्र तस्मिन् पुनः किंविशिष्टे - पंखवनसरससुरहिमुक्कयुप्फपुंजोवयारकलिए ' पञ्चवर्णेन सरसेन सुरभिया 'मुक' त्ति इतस्ततो विक्षिप्तेन ईरशेन पुष्पपुञ्जलक्षणेन उपचारेण पूजया कलिते, पुनः किंविशि 'कालागुरु' कृष्णागुरु प्रसिद्धं ' पबरकुन्दुरुक्क ' विशिषं चीडाभिधानं गन्धद्रव्यविशेषः 'तुरुक्क ' तुरुष्कं सिहकाभिघानं सुगन्धद्रव्ये 'उपभंतधूव ' दह्यमानो धूपणे दशाङ्गादिरनेकसुगन्धद्रव्यसंयोगसमुद्धृतः, पतेषां वस्तूनां सम्बन्धि यः मघमघंत मघमघायमानोऽतिशयेन गन्धवान् 'गंधुद्धाभिरामे' उद्धतः प्रकटीभूतः एवंविधो गन्धस्तेनाभिरामे, पुनः किंविशिष्टे - 'सुगंधवरगन्धि' सुगन्धाः सुरभयो ये वरगन्धाः प्रधानचूर्णानि तेषां गन्धो यत्र तथा तस्मिन्, पुनः किंविशिष्टे - ' गंधवट्टिभूए ' गन्धवर्तिर्गन्धद्रव्यगुटिका तत्सदृशेऽतिसुगन्धे इत्यर्थः, एतादृशे बासभवने, अथ तंसि' तस्मिन् 'तारिसगंसि' तादृशे वक्तुम् अशक्यस्वरूपे महाभाग्यवतां योग्ये ' सयणिज्यंसि ' शयनीये, पल्यङ्के इत्यर्थः, इदं विशेष्यम्, किंविशिष्टे -' सालिंगराय द्विप' सालिङ्गनवर्त्तिके प्रालिङ्गनवर्तिका नाम - शरीरप्रमाणं दीगण्डोपधानं तथा सहिते, पुनः किंविशिष्टे -' उभभो '
Personal Use Only
www.jainelibrary.org