________________
बीर
"
'
•
;
क्षत्रियायाः सपरिश्रणाप' परिवारसहितायाः 'श्रीसोब विस्थापन नि ददाति दलित तां दराच अपुले अवर' अभाव पुलान् दूरीकरोति हरिता' तथा कृत्या सुने पुग्गले पि पशुमान् पुछालान् प्रतिपति पक्खिवित्ता प्रक्षिप्य व * समर्थ भगर्थ महावीरं भ्रम भगवन्तं महावीरम्-अब्वाषाद्दं ' व्याबाधारहितम् श्रब्षाबाहें' अब्याबाधेन सु दोन दिग्वेण पदायेयं दिग्वेन प्रभावेन तिसलार ब चिमणी त्रिशालायाः पत्रियाण्याः 'कुहनिम्मा' कुक्षी गर्भतया साहस' मुखति त्र गर्भाशयात् गर्भा शये, गर्भाशयात् योनौ, योनेर्गर्भाशये, योनेयोनौ इति गर्भसंहरणे चतुर्मी भवति तत्र योनिमार्गेण प्रादाय गर्भाशये मुञ्चत्ययं तृतीयो भङ्गोऽनुज्ञातः, शेषाश्च निषिद्धाः श्रीभगवतीसूत्रे ' जे वि य शंसे तिसलाए खत्तिश्राणीए गन्भे' योऽ पिच तस्याः शिलायाः त्रियायाः गर्भः पुत्रः पि अयं देवादामाहणी तमपि गर्ने देवानन्दाया वारायाः कुछिसि गम्मत्ताए ' कुक्षिविषये गर्भतथा 'साइरद्द' मुवति 'साइरिता मुत्या व जामेव दि पाउ भूप' यस्याः एव दिशः सकाशात् प्रादुर्भूतः श्रागतः ' तामेव दिसि पडिगए ' तस्यामेव दिशं पश्चातः स देव इति ॥ २८ ॥ ' ताए उकिडाए ' तथा अन्येषां गतिभ्यो मनोहरया' तुरिश्राए' चितौत्सुक्यवस्था ' बबलाए कायचापल्ययुक्तया चंडाए' अत्यन्ततीव्रया ' जयलाय ' सकलगतिजेश्या' उद्धआए' उबूतया 'सिग्धाए' अत एव शीत्रया दिव्या देवयोग्यथा देवगण या देवत्या तिरिभ्रमविज्ञाएं तिर्यगू असंयेानां दसमुद्दामयो' द्वीपसमुद्राणां मध्ये मध्ये मध्यभागेजोषसपसाइस्पिड योजन लक्षमासाभिः बिगहिं' विग्रहैः पदन्यासान्तरैः उप्पयमाणे ' ऊर्ध्वमुत्पसामेय लोहम्मे कप्पे ' यत्र स्थाने सौधर्मे करणे सोहम्मर विमा सौधर्मावतंसकनामविमाने 'ससि सीहासरांसि शकनामसिंहासने सबके देविंदे देवराया' शत्रूनामा देवेन्द्रः देवराजोऽस्ति 'तेणामेव उवागच्छ तत्रैव स्थाने उपागच्छति उपागचा उपा गस्य च 'सक्कल देविंदस्स देवरनो' शक्रस्य देवेन्द्रस्य देवराजस्य समाधिं विध्यामेव ' तां पूर्वोमाडांशीअमेव पच्चपि प्रत्यर्पयति कृत्या निवेदयति सदेवः इति ॥ २६ ॥
9
'
,
"
4
·
•
•
Jain Education International
6
9
"
,
(१३७५) अभिधानराजेन्द्रः ।
4
बीर
स खनिअस कासवगुस मारिच. एतिसला खचियादीए वासिमसार पुग्दर सावरतकालसमयंसि इत्युतराहिं नक्खते जोगमुवागणं अब्याबाई अन्याबा कुच्छिसि भत्ता साहरिए ||३०|| तेयं कालेयं तेयं समएणं समखे भगवं महावीरे तिभा खोवगए भावि हुत्थासाहरिजिस्सामि ति जागर, संहरिजमा नो जागाइ, साहरियमिचि जागर ।
,
' तेणं कालें ' तस्मिन् प्रस्तावे ' तेणं समपणं ' तस्मिन् समये समये गये महावीरे भ्रमणो भगवान् महावीरः 'जे से वासात मासे योऽसी वर्षाणां वर्षाकालसम्बन्धी तृतीयो मासः ' पंचमे पक्खे' पञ्चमः पक्षः, कोइसी इत्याह- सोअबदुले 'आम्बिनमासस्य कृष्णपक्षा 'तस्स से आसो अबदुलस्स' तस्स आश्विनयडुलस्य तेरसीखें' त्रयोदश्याः पक्षः, पश्चार्धरात्रिरित्यर्थः, तस्यां 'बासीहराइदिएहि विश्यंतहिं' द्वपशीतौ अहोरात्रेषु अतिक्रान्तेषु ते सीइमस्स राइदिअस्स ' प्रयशीतितमरणsaोरात्रस्य ' अंतरा घट्टमाणस्स ' अन्तरकाले रात्रिलक्षणे काले वर्तमाने हिमाशुकंपणं स्वस्य इन्द्रस्य च हितेन तथा भगवतः अनुकम्पकेन भगवतो भक्लेन, अनुकम्पायाश्च भक्तिषाचित्वम् आयरिअऋणुकंपाए गच्छो श्रणुकंपित्रो महाभागो ' इति वचनात्' इरिरोगमे सिखा दे इरिगमैषिनामकेन देवेन 'सक्कवयणसंदिट्ठे' शक्रवचनेन
6
'
3
•
दिन प्रेषितेन 'मादकुंडग्गामाओ' ब्राह्मनकुरमान् नयराओ' नगरात् 'उसभदत्तस्स माहणस्स ' ऋषभदत्तस्य प्रह्मवस्य 'फोडालस गुत्तस्स' कोडालसगोत्रस्य मारिआप देवादाय माहसीय भार्याया देवानन्दायाः ब्राह्मरायाः ' जालंधरसगुताए' जालन्धरसगोत्रायाः 'कुच्छिन्नो' कुक्षितः खत्तिअकुंङग्गामे नयरे ' क्षत्रियकुण्डग्रामे नगरे * नायाएं वचिमाणं ज्ञातजातीयानां क्षत्रियाणां सिद्धस्थस्स चियस्स सिद्धार्थस्य क्षत्रियस्स 'कासयगुत्तस्स' काश्यपगोत्रस्य ' भारिश्राए तिसलाए बत्तिश्राणी 'भायया शिलाशः क्षत्रियायाः वासिलगुत्ता' बाशगोत्रायाः 'पुब्वरतावर सकाल समयं सि' मध्यरात्रकालसम ये 'हत्तरा नक्ा तेरा' उत्तराफाल्गुनी नक्षत्रे 'जोगमुवागएवं चन्द्रेयसम्बन्धे उपायते सति अन्यायापी डारहितं यथा स्यात्तथा अव्वाबाहे अव्याबाधेन दिव्यप्रभावेन कुच्छिसि गम्भत्तार साहरिए' कुक्षिविषये गर्भतया संहृतः; मुक्त इत्यर्थः । अत्र कबेरुत्प्रेक्षा - " सिद्धार्थपार्थिवकुलाप्तगृह प्रवेशे, मौहूर्त्तमागमयमान इव क्षणं यः । दिवापितषान् भगवान् द्वयशीर्ति; विद्यालये स चरमो जिनराद पुनातु ||३०||" तेयं कालेयं तस्मिन् काले तेयं समयणं ' तस्मिन् प्रस्तावे च 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'तिनासोबगर आऽचि हुत्था' त्रिभिउपगतः सहितः प्रभवत् 'साइरिखिस्सानि
,
'
7
जाणार' संहरिष्यमाणः इतः संहरिष्यामि इति जानाति 'साइरिखमा नो जाए' संहियमाणः संहरसमये न जानाति 'साहरिएमि' ति जाणार' संहृतोऽ
6
तेयं कालेयं तेयं समयं समये भगवं महावीरे जे से बासाहं तथे मासे पंचमे पक्खे असले, तस्स यासोबहुलस्त तेरसीपक्खेसं बासीइराईदिएहिं वीकंतेहिं तेसीइमस्स राइदिअस्स अंतरा वमाणस्स हिमाणुकंपएवं देवेशं हरिणगमेसिया सकन्या संदिट्ठेयं माहवदम्मामा नराम्रो उपमदचस्स माइलस्म फोडालसगुहांनेः भो चस्स मारियाए देवादा माइलीए जालंधर गुचार - छीओ खत्तियकुं डग्गामे नयरे नायाखं खत्तिभासं सिद्धस्थ ।
•
For Private & Personal Use Only
6
"
·
.
"
"
www.jainelibrary.org