________________
विहार
(१९२३)
अभिधानराजेन्द्रः। द्वावप्यनुशापयितव्यो, यदि प्रीतिकं ततो गमनं कर्तव्यम् ।। यावत् स्थण्डिलं प्राप्नुवन्ति,एवं वृषभा यतन्ते । यद्वा-वृषभाः अथैकस्याऽप्रीतिकं भवति ततो यस्तयोःप्रेरकः प्रमाणभू-| पुरतो गत्वा यत्र स्थण्डिलं तत्र प्रथमत एव तिष्ठन्ति । अथ सस्तस्य प्रीतिक गन्तव्यम्, सार्थ च प्राप्तानां निमित्तं शकुन- सर्वथैव स्थरिडलं न प्राप्यते धर्माधर्माकाशास्तिकायप्रदेग्रहणं भवति । साथै प्राप्ताः पुनःसार्थस्यैव शकुनेन गच्छन्ति, | शेष्वपि व्युत्सृजन्ति । सार्थप्राप्ताश्च तिनः परिषदः कुर्वन्ति । तद्यथा-पुरतो मृग
अमुमेवार्थमतिदेशद्वारेणाहपरिषद, मध्ये सिंहपरिषदं , पृष्ठतो वृषभपरिषदम् ।
पुव्वं भणिया जयणा, भिक्खे भत्तट्टवसहिथंडिल्ले । अथ - दोण्ह वि' त्ति पदं विवृणोति--
सो चेव य होति इहं, णाणत् णवरि कप्पम्मि ||६४७|| दोन्नि वि समागयास-त्थिगो य जस्स य वसेण वचंति । भिक्षा-भक्तार्थवसतिस्थण्डिलविषया यतना पूर्वमधम्तनअणणुमविते गुरुगा, एमेव य एगतरपंते ॥ ६४३॥ ।
सूत्रेषु, ओघनिर्यको वा भणिता । सैवेहाध्वनि वर्तमानानां सार्थवाह आदियात्रिकश्च द्वावपि समागतौ मिलि- |
मन्तव्या, स्थानाशून्यायं तु किञ्चिदत्रापि वक्ष्यते तत्र भैक्षद्वारे
नवरं केवलमिद्द कल्पे अध्वकल्पविषयम् । बृ० १ उ०३ तौ समकमनुशापयन्ति । अथवा-सार्थिकः सार्थों वि-|
प्रक०। (अनार्थे 'राइभोयण' शब्देऽस्मिन्नेव भागे ५१७ पृष्ठे चते यस्येति व्युत्पत्त्या सार्थवाह एकः पश्चादनुज्ञाप्यते,
बहु वक्तव्यं गतम् ।) यस्य वा वशे सार्थो व्रजति सोऽनुशाप्यः। अथाऽननुशा- (३२) निर्ग्रन्थस्य रात्रौ थिकाले वा एकाकिनो गन्तुं न कल्पतेपिते सार्थवाहादी वजन्ति तदा चत्वारो गुरुकाः। अथ द्वौ सावकत्र मिलितौ स्यातां, तत्र च द्वौ सार्थाधिपती,
नो कप्पइ निग्गंथस्स एगाणियस्स रात्री वा वियाले वा द्वावप्यनुशापयितव्यौ । अथैकमनुज्ञापयन्ति तत्रैवमेव चत- बहिया वियारभृमि वा विहारभृमि वा निक्खमित्तए वा गुरुकाः । अथैकतरः प्रान्तः ततश्चिन्तनीयं स प्रेरको वा ।। पविसित्तए वा कप्पति से अप्पबिइयस्स वा अप्पतइयस्स यदि प्रेरकस्ततो न गन्तव्यमित्याह
वा रामओ वा वियाले वा बहिया वियारभूमि वा विहारभूजो होई पेलतो, भणंति तुह बाहुछायसंगहिया। मि वा निक्खमित्तए वा पविसित्तए वा ॥ ४६॥ बच्चामऽणुग्गहो त्ति य,गमणं इहरा उ गुरु आणा ।६४४।
अथाऽस्य सूत्रस्य सम्बन्धमाहयस्तत्र प्रेरकः प्रमाणभूतो भवति तं धम्म लाभयित्वा भणन्ति- आहारो नीहारो, अवस्समेसो तु सुत्तसंबंधो । यद्यनुजानीत ततो वयं युष्माभिः सह युष्मदाहुच्छायासंगृही- तं पुण ण पडिसिद्धं,बारे एगस्स निखिमणं ॥१०५६।। ता व्रजामः,एवमुक्ने यद्यसौ यात्-भगवन्ननुग्रहोऽयं मे अहं
पूर्वसूत्रे संखडिग्ररूपणाद्वारेणाहार उक्तः; तस्मादाहारादसर्वमपि भगवतामुदन्तमुद्बहामीति, एवमनुज्ञाते गमनं विधे.
वश्यं भवेन्नाहार इत्येतद्विषयो विधिरनेन सूत्रेणोपवर्यते । यम् । इतरथा यद्यसौ तूष्णीकस्तिष्ठति ब्रवीति वा मा समा
कथमित्याह--तत्पुनर्नाहार करणमाहारानन्तरमवश्यंभावि-- गच्छत, यदि गच्छन्ति ततश्चत्वारोगुरवः,आशादयश्च दोषाः।
त्वान्न प्रतिषिद्धं. किंतु-तदर्थ यदेकस्य-एकाकिनो निष्क्रमणं ततो यदि सार्थवाहस्य अपरस्य वा प्रेरकस्याऽग्री
तदेव निवारयतीत्येष सूत्रसम्बन्धः । अनेन सम्बन्धेनायातिके गम्यते तत पते दोषाः
तस्याऽस्य (सू०४६) व्याख्या-नो कल्पते निर्ग्रन्थस्य साधोरेपडिसेहणणिच्छुभणं, उवकरणं वालमादिवाहारे । । काकिनो रात्रौ वा विकाले वा बहिर्विचारभूमि वा विहार
भूमि वा उद्दिश्य प्रतिश्रयान्निष्क्रमितुं वा प्रवेष्टुं वा । कल्पमॉतिजत्तगुम्मिएहिं, च उद्धमंते ण वारेति ॥ ४५ ॥
ते से' तस्य निर्ग्रन्थस्याऽऽत्मद्वितीयस्य वा आत्मतृतीयस सार्थवाहादिः प्रान्तः महाऽटीमध्यप्राप्तानां साधूनां भ. स्य वा रात्रौ वा विकाले वा बहिर्विचारभूमि वा विहारतपानं प्रति सार्थनिष्काशनं विदध्यात् , उपकरणं वा बाला
भूमि वा निष्कमितुं वा प्रवेष्टुं वा इति सूत्रसमासार्थः । दीन् वा अन्येन स्तेनादिना हारयेत्-अपहरण कारयेदित्यर्थः ।
अथ नियुक्तिविस्तरः-- पादियात्रिकैर्वा सार्थारत्तिकैगौल्मिकर्वा स्थानरक्षापालेरु
रति वियारभूमि, णिग्गंथेगाणियस्स पडिकुवा । समानान्-मुष्यमाणान् साधून वारयति--उदासीन प्रास्ते
लहुगो य होति मासो,तत्थ विभाणाइणो दोस।।१०६०। इत्यर्थः।
रात्री विचारभूमिर्निर्ग्रन्थस्यैकाकिनो गन्तव्ये प्रतिष्टा। यत एवं ततः किं कर्त्तव्यमित्याह--
सा च द्विविधा-कायिकीभूमिः, उच्चारभूमिश्च । कायिकीमद्दगवयणे गमणं, भिक्खे भत्तट्ठणाएँ वसधीए । भूमि यदि राबावेकाकी गच्छति ततो लघुमासः प्रायश्चिथंडिल्ल असतिमत्तग-वसभा य पदेसवोसिरणं ॥९४६॥ सम्: तत्राप्याज्ञादयो दोषाः।
तथा-- सार्थवाहादिर्भद्रको ब्रूयात्--यद यूयमादिशत तदहं सर्व
तेणाऽऽरक्खियसावय-पडिणीए थीणपुंसतेरिच्छे । मपि सम्पादयिष्यामि, सिद्धार्थकवस्वम् , एकपुष्पवद्वा शिरसि स्थितोऽपि भारं न कुरुषे, एवं वचने भणिते सति
ओहाणपेहिवेहा-यसे य वाले य मुच्छा य ॥१०६१॥ गमनं कर्मव्यं गच्छद्भिश्वाऽध्वनि भैक्षविषया सार्थनासमुद्दे- स्तेनैरुपधिः संहियेत, आरक्षिका एकाकिनं रष्ट्रा चौर इति शनं तद्विषया वसतिविषया च यतना कर्तव्या । संशां-का-| बुद्ध्या ग्रहणाऽऽकर्षणादिकं कुयुः श्वापदा वा सिंहव्याघ्रादयो यिकी वा स्थण्डिलस्याऽसति मात्रके व्युत्सज्य तायद्वहन्ति | भक्षेयुः, प्रत्यनीको वा तमेकाकिन मत्या प्रतापनादिकं कु
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org