________________
(१०१) मण्डी अभिधानराजेन्द्रः।
मत्तग मण्डी-देशी-पिधानिकायाम् , दे० ना० ६ वर्ग १११ गाथा । मत्तग-मत्तक-पुं० । भागिनेये,०४ उ० । 'मत्तं था।' प्राचा० मममाण-मन्यमान-त्रि०। जानति, अध्यवस्यति, सूत्र०१ २ श्रु०१०१०६ उ० । श्रु० १ अ०३ उ० । आचा० ।
मात्रक-न० । उच्चाराऽऽदिसत्के नुल्लभाजने, व्य०८ उा पं०व०। मामा-मति-स्त्री०। मनने, स्था० । सूत्रः।
परःप्रेरयति-ननु तीर्थकरैस्तावन्मात्रकं नानुशात, एगा मन्त्रा।
कथमिति ? चेत् , उच्यतेप्राकृतत्वाद् मननं मतिः,कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मध. दव्ये एगं पायं, भणि तरुणो य एगपातो उ । र्माऽऽलोचनरूपा बुद्धिरिति यावत् । अालोचनमिति केचित्। अप्पोवही पसत्थो, चोएइ न मत्तो तम्हा ॥ ३७५ ॥ अथवा- मना मनियब्वं ।' अभ्युपगम इत्यर्थः । सूत्रद्वये
उपकरणद्रव्यावमौदरिकायामेकं पात्रमुक्तम् । तथा चागसामान्यत एकत्वम् । स्था० १ ठा। सूत्र।
मः-“एगे वत्थे एगे पाए वियत्तोवगरणे साइजह ।" तथा मषिय-मानित-त्रि० । पृजिते, जी०१ प्रति०।
यो भिक्षुस्तरुणो युगवान् स एकपात्रो भवेत् । तथा चाss मो-मन्ये-अव्य० । वितर्के, नि० १ श्रु. ३ वर्ग ४ अ०। चारसूत्रम्-"जे भिक्खू तरुणे जुगवं बलवं से एग पायं " किं मरणे कजइ ? ।” मन्ये मिपातो वितर्कार्थः । क्रियते भ
धारेज्जा।" अल्पोपधिश्च प्रशस्तः । तथा च दशवकालिकवतीत्यर्थः । स्था० ४ ठा० ३ उ० । झा० । कल्प।
सूत्रम्-"अप्पोवही कलहविवज्जणा य, विहारचरिया इसिमएहा-मृत्स्ना-खी० । मृत्तिकायाम् , अप०७ अए। ।
णं पसत्था ।” यत एवमतो न मात्रकं ग्रहीतव्यं, गाथा
यां पुंस्त्वं प्राकृत्वादिति परः प्रेरयति । मतन-मदन-पुं० । “तदोस्तः"॥८।४।३०७ ॥ पैशाच्यां--
अथ सूरिराहतकारदकारयोस्तो भवति । मतन इति । प्रा०४ पाद । “चू-|
जिणकप्पे यं सुत्तं, सपडिग्गहकस्स तस्स तं एग। लिकापैशाचिके तृतीयतुर्ययोरायद्वितीयौ"॥८।४। ३२५ ॥ इति दस्य तः । मदनः । मतनः। कामदेवे, प्रा०४ पाद ।
नियमा थेराण पुणो, वितिजनो मत्तो होइ ॥३७६।। मतिमं-मतिमत-पुं०।मनुतेऽवगच्छति जगत्त्रयं कालत्रयो
हे नोदक ! यदेकपात्राऽऽदिप्रतिपादकं सूत्रं तज्जिनकल्प
विषय मन्तव्यम् । तथाहि-यः सप्रतिग्रहो जिनकल्पिका त. पेतं यया सा केवलबानाऽऽख्या मतिः, साऽस्यास्तीति मति
स्य तत्प्रतिग्रहलक्षणमेकं पात्रं भवति, स्थविराखा पुनर्निमान् । केवलिनि, सूत्र०१ श्रु०६अ।
यमात् द्वितीयं मात्रकं भवति “एकं पायं जिणक-प्पिमतुय-देशी । मत्वर्थीय, उक्तं च-" मतुयथम्मि मुणेजह , |
याण थेराण मत्तत्रो बीओ।" इति वचनात् । आलावं मणं च मतुयं च ।” श्राव०४०।
नणु दव्वोमोयरिया, तरुणाइविसेसो दुमत्तो वि । मत्त-मत्त-त्रि० । सुराऽऽदिमदवति, उपा०८ अ०। प्राचा। मदकलिते,जी० ३ प्रति०१ अधि०१ उ०। पीतमदिराऽऽदौ,
अप्पोवही दुपत्तो, जेणं तिप्पभिति बहुसद्दो ॥३७७॥ पिं०।मदिरामभाविते, वृ० १ उ० ३ प्रक०। झा । दृप्ते,
यच्च द्रव्यावमौदरिकायामेकं पात्रमुक्तं तत्रयोः उत्त०५ अ० । मौ०।
पात्रयोरेण , ननु व्यावमौदरिका किं न भवअमत्र-न० भाजनविशेषे, भ०८ श०६ उ.।
ति ? । त्रिप्रभृतीनामग्रहणात् भवत्येवेति भावः । य
वाभिहितम्-"जे भिक्खू तरुणे " इत्यादि । तत्र मात्र-नका कांस्यभाजनांञ्युपकरणमात्राया प्राधारविशेष,
यदि सर्वेणापि साधुनैकमेव पात्रकं धारयितव्यम् , ततः अनु० । भाजने, श्राचा०२ श्रु०१चू० १ अ०७ उ० । सूत्र। फि तरुणाऽऽदिभिर्विशेषणैरभिहितैः?,अतो ज्ञायते तरुणाss. भाजनोपकरणे, स्था० ३ ठा० १ उ० । कांस्यभाजने, भ०५] दिविशेषतोऽभिधानाद् मात्रकमपि सामादनुसातम् । यदश०७ उ०। मदने, स्था० १० ठा० ।" मत्तमहमिव गुलगु- पि " अप्पोवही" इत्यादि अभिहितं, तत्र च द्विपात्रः पातिं।" उपा०२०।
अद्वयोपेतः अल्पोपधिरेव भवति, यतस्त्रिप्रभृतिप्वेष पदामत्तंगय-मत्तागक-पुं० । मत-मदस्तस्य कारणत्वान्मद्यमिह थेषु बहुशब्दो वर्तते, अतो ग्रहीतव्यं मात्रकम् । मत्तशब्देनोच्यते, तस्याङ्गभूताः-कारणभताः तदेव अवयवो
अथ न गृह्णाति तत इमे दोषाःयेषां ते मत्ताङ्गकाः । सुखपेयमद्यदायिषु कल्पवृक्षषु, स्था०७
अग्गहणे वारत्तग, पमाणहीणो वि सोहि अववाए। ठा० । जं०रा० । स०।
परिभोगग्गहणविति-यपयलक्खणाई मुहं जाब ॥३७८॥ मत्तानन्द-पुं०। मत्तं मदस्तस्याङ्ग-कारणं मदिरा, तद्ददाती
मात्रकस्याग्रहणे दोषा वक्तव्याः, वारत्तगदृष्टान्तश्चात्र भवति मत्ताङ्गदः । प्रव० १७१ द्वार । स्था० । “मत्तंगएसु मज।" ति,प्रमाणहीनाधिकप्रमाणेच दोषाः,शोधिर्मात्रकपरिभोगे प्रातं० । तत्र मत्तादानां फलानि विशिष्टानि विशिष्टबलवीर्य- यश्चित्तम्,अपवादोहीनाधिकधारणलज्ञणः, परिभोगः कारणं कान्तिहेतुवित्रसापरिणतरससुगन्धिविविधपरिपाका35-1 मात्रकस्य यथाऽभिधीयते । ग्रहणद्वितीयपदलक्षणादीनि गतहृद्यमद्यपरिपूर्णानि स्फुटित्वा स्फुटित्वा मद्यं मुश्चन्तीति | मुखं यावत् यानि प्रतिग्रहवाराण्यमिहितानि तदेतत्सर्वे - तेच वृक्षा विमलवाहनकुलकरकाले व्युच्छिन्नाः। प्रा० म०] क्रव्यमिति द्वारगाथासक्षेपार्थः । १०।
अथैनामेव विवरीषुराहबसंड-मार्तण्ड-पुं० । सूबे, प्रतिः । दे० मा ।
मत्त अगेपदणे गुरुगा, मिष्यते अप्पपरपरिवारो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org