________________
मोहिया
चिता दुःखितायं दुःखहारित्वं मनोबिता । मानसदु खे स्था० ७ ठा० । मोबंध -- मनोबन्धन-नः । मनस श्रसक्लिहतो, “मणोबन्धहि गोहे " मनोबन्धनानि मज्जुलाऽऽलापस्निग्धावलोकनाङ्गप्रकटनाssदीनि । यथा - " शाह ! पिय ! कंत ! | सामिय दय जियाओ तर्म मह पिश्रोति। जीए जीयाम अहं, पहवसि तं मे सरीरस्स ॥ १ ॥ " सूत्र० १ श्रु० ४ अ० १ उ० |
9
"
।
"
,
मयोऽभिराम - मनोऽभिराम त्रि० मनोऽभिविधिना बहुकालं यावद्रमयति मनोऽभिरामम् । मनसविररुबिरे, श्री० मणोमाण सिय-मनोमानसिक-त्रि० । मनोमानसिकमिति म नस्येव न चिनादिभिरप्रकाशितत्वाद यन्मानसिकं दुःखम् । भ० १५ श० । मनस्येव वर्त्तमाने वचसाऽप्रकटिते दु.खे, नि० १ ० १ वर्ग १ २ । शा० । रा० । मोरम मनोरम प्रि० । मनोऽन्तःकरणं रमयतीति नोरमः । सूत्र० १ श्रु० ६ श्र० । मनो रमयन्निदर्शनानन्तरमचिम्यमानमाद्वादयति मनोरमम् उत्त० १६ अ० म मोडे, उत० [अ०] स्था० मनांसि देवानामप्यतिसुरुः पतया रमयतीति मनोरमः । मेरुपर्वते, सू०प्र० ५ पाहु० । चं० प्र० । जं० । स० । मनश्चित्तं रमते धृतिमवाप्नोति यस्मिँस्तन्मनोरम् | मनोरमाऽभिधाने मिथिलाचैत्ये, “ मिहिलाचे व सीयस्काए मसोरमे " इति मूलम् । उत्त० ६ श्र० । पुरिमतालाभिधनगरे स्वाभिधान के श्रा रामे, उत्त० १३ अ । महोरगभेदे, प्रज्ञा० १ पद । किघरमेदे प्रा० १ पद रुचकनामकजीपदेवे सू० प्र० १६ पाडु० । डी० । तृतीयप्रेवेयकविमाने, न० । प्रव० १६४ द्वार अश्मदेवलोकेन्द्रस्य पारियानिके विमाने ०५ वक्ष० । श्री० । पक्षस्य द्वितीयदिवसे, कल्प० १ अधि० ६ क्षण । स्था० । चं० प्र० । दक्षिणपूर्वस्य रतिकरपर्वतस्योत्तरस्यां दिशि शफा ऽप्रमदिच्या अजकाया राजधान्याम् जी० ३ प्रति० ४ अधि । स्था० । ऋषभदेवस्य निष्कमराशिविकायाम्, स० ते देवा सामंते । " तेसिं श्रदृरसामंते द्विश्या ताई उरालाई० जाव मलोरमा उत्तरवेउब्वियाई रूया नावे उपाधिति मनः स्वस्थो पभोग्यदेवसम्बन्धि रमयन्ति प्रतिक्षणमुत्तरोत्तरानुरागसंपृक्तं जनयन्तीति मनोरमाणि । प्रज्ञा० ३४ पद । मणोरह-मखोरथ- पुं० । कथमिदं प्राप्येतेत्येवं मनोऽभिलाषे संथा । श्री० । नालन्दासमीपे स्वनामरूपात उद्याने, यत्र नालन्दीयमध्ययनं भगवता प्रशप्तम् । सूत्र० २ श्रु० ७ ० ॥ श्र० मी शब्दे प्रथमभागे २५७ पृष्ठे उदाह मीपजाब ० ० १ ० आचा० मणोरद्रसंपत्तिजाया । ' करूप १ अधि० ५ क्षण । महोक मनोरुचि त्रि० मनसो नै यस्य सम मोरुचिः। निर्मलचित्ते, “ मोदई चिट्ठर कम्मसंयमा ।" मनसो रुचिर्नैर्मल्य यस्य स मनोरुचिः निर्मलचितः । श्रथवा-मनमो गुरोश्वित्तस्य रुचिर्यस्य स मनोरुत्रिः । उत्त० ५ ० । मणोलथ- मनोरथ-पुं । मनः कामनायाम्, " ही ही वि
1
6
19
--
( १०० ) अभिधानराजेन्द्रः ।
Jain Education International
मण्डली
दूषकस्य " || ८ | ४ | २८५ ॥ " ही ही संपन्ना मे, मणोलधा पियवयस्सस्स । प्रा० ४ पाद ।
मणोसिलय-- मनः शिलक - पुं० । उदकसीमावासिनि वेलन्धरनागराजे, जी० ३ प्रति० ४ अधि० । स्था० । मणोसिला - मनःशिला - स्त्री० । पृथ्वीविकारभेदे, उत्त० ३६
"
अ० । प्रज्ञा० । श्राचा० सूत्र० । मनःशिलस्य वेलन्धरनागराजस्याऽऽवासपर्वते उदकसीमनामके स्थितायां राजधान्याम् जी० ३ प्रति० ४ अधि० । मोमिलासमुग्ग- मनः शिलासमुद्रक-पु० । मनःशिला33धारविशेषे, जो० ३ प्रति० ४ श्रध० । मयोमुहया मनः शुभता श्री० मनसः शुभता मन शुभता, साऽपि साताऽमुभावकारणत्वात्सातानुभाव उच्यते इति । सातवेदनीयकर्मणोऽनुभावे, स्था० ७ ठा० । ममशोमुहिया मनः सुखिता श्री मनसि सुपस्थासी मनःसुखस्तस्य भाव मनः सुखिता । सुखितमनसि प्रशा० २३ पद ।
Opp
-
मगोहर मनोहर पुं० । मनश्चितं हरति
,
मात्रमाशिपति
95
मनोहरम् । उत्त० १६ श्र० । जं० । नि० खू० । जी० । स्था० । मनो हरतीति मनोहरम्। "लिहाऽऽदिभ्यः ॥५।१।२० ॥ इत्यच्प्रत्ययः । नं० | श्रा० म० । रा० । उत्त० । मनोनिर्वृतिकरे, चित्ताऽऽह्लादके, कल्प० ३ अधि० १ क्षण । प्रज्ञा० । श्राम० । लोकोत्तररीत्या तृतीयदिवसे पं० प्र०१०पा० १४ पाहु० पाहु० । कल्प० । जं० ।
मणोहरी - मनोहरी - स्त्री० । अपरविदेहे सलिलावतीविजये वीतशोकनगरीराज जितराषोभर्यायां तत्रत्यबलदेवमातरि श्र० चू० १ श्र० । " पपसिं चवीसाए तित्थकराएं चउव्वसिं सीया होत्था । " ताखेका मनोहरी । स० । महोहुआस मनोहुताश-पुं । मन एवं दुःखकारणत्वाद् - ताशा मनोहुताशः । चित्ताग्नी, श्राव० ४ श्र० । मत मन्यमान- त्रि० । जानति, ४० । वं० मराठ देशी-राडे, बन्ध इति केचित् दे० ना० ६ वर्ग १११
-
गाथा ।
"
मण्डल - देशी- शुनि, दे० ना० ६ वर्ग ११४ गाथा । मण्डली - मण्डली - स्त्री० । श्रनेकविधमण्डन्याम्, सेन० । "सुते घर भोषणे, काले आवस्सएका सम्झाए। संधारए वि तहा, सत्तेया हुंति मंडलियो ॥ १ ॥ एताना थोक सप्तमण्डलीसत्यापनस्थानकानि कानि भवन्तीति प्रश्ने, उत्तरम् प्रातः स्वाध्यायकरणं सूत्रमण्डली १, व्यास्थानीय भोजन प्रतीताकालप्रवेदन कालमण्डली४ उभयकालप्रतिक्रममाश्यकमण्ड स्वास्थापन स्वाध्यायरडली ६, संस्तारकविधिभणनं संस्तारकमण्डली ज्ञायते। किं च तृतीयप्रहर प्रतिलेखनादेशमार्गणी प्रश्नोत्तरसमुच्चयवचनादावश्यकमण्ड यन्तभूतेति बोध्यम् ८२० सेन० ३ उज्ञा० ।
For Private & Personal Use Only
www.jainelibrary.org