________________
(१९९१) विएणाणवाइ अभिधानराजेन्द्रः।
विराकुमार संविदद्वैतं शानमेवैकं तात्त्विकं न बायोऽर्थ इत्यभ्युपगम प्राकृतत्वात् । उत्पाद (स्य) उप्पावत् लुप्तभावप्रत्ययत्वात् इत्यर्थः । तस्य पन्थाः-मार्गः संविदद्वैतपथस्तस्मिन् । साना- | चा एका विद्वत्ताः विज्ञता घेत्यर्थः । स्था०१ ठा। द्वैतवादपक्ष इति यावत् । किमित्याह-" नार्थसंवित्" ।येय
विश्लेय-विजेय-त्रिका अवबोद्धव्ये, दर्श०१ तस्व । अवगम्तबर्हिमुखतयाऽर्थप्रतीतिः साक्षादनुभूयते सा न घटते इत्यु
ET व्ये, विशे। पस्कारः । एतच्चानन्तरमेव भावितम् । एवं च स्थिते सति | किमित्याह-"विलूनशीर्ण सुगतेन्द्रजालम् " इति-सु-विण्हवण-विस्नपन-ना विशेषेण स्नपने,वृ०१उ० २ प्रक० । गतो-मायापुत्रस्तस्य सम्बन्धि तेन परिकल्पितं क्षणक्षयादि | बालस्नापने, पं० व०५ द्वार।। वस्तुजातमिन्द्रजालभिवेन्द्रजालं, मतिव्यामोहविधायित्वात्। विण्डावणग-विस्नापनक-न। विविधैर्मन्त्रमूलादिभिः संसुगतेन्द्रजालं सर्वमिदं विलूनशीर्णम्-पूर्व विलून पश्चात् | काजलै
| स्कृतजलैः स्नापनके, प्रश्न० २ आश्र० द्वार । शीणे विलूनशीर्णम् । यथा किंचित्तणस्तम्बादि विलूनमेव शीर्यते-विनश्यति एवं तत्कल्पितमिदमिन्द्रजालं तृणप्राय
|विगिह-वृश्नि-पुं० । स्वनामख्याते अन्धकवृश्निपुत्रे, अन्त। धारालयक्तिशत्रिकया छिन्नं सद्विशीर्यत इति । अथवा- । (स चारिष्टनेमेरन्तिके प्रव्रज्य शत्रुञ्जये सिद्ध इत्यन्तकद्दशायथा निपुणेन्द्रजालिककल्पितमिन्द्रजालमवास्तवतत्तद्वस्त्व- नां प्रथमवर्गे दशमाध्ययने सूचितम् ।) दूततोपदर्शनेन तथाविधं बुद्धिदुर्विदग्धजनं विप्रतार्य पश्चादि-विण्ह-विष्णु-पुं०। "सूक्ष्म-श्न-रण-स्न-द-रणां राहः" ॥२॥ न्द्रधनुरिव निरवयवं विलूनशीर्णतां कलयति, तथा सुगत
७५॥ इतिष्णस्य रहः । प्रा० । वाशिष्ठसगोत्रस्य जेहिलस्य मापरिकल्पितं तत्तत्प्रमाणतत्तत्फलाउभेदक्षणक्षयज्ञानार्थहेतु
| ढरसगोत्रे स्वनामख्याते शिष्ये,कल्प०२ अधि०८ क्षण । वासुकत्वज्ञानाद्वैताभ्युपगमादि सर्व प्रमाणाऽनभिक्षं लोकं व्या
देवे,प्रा०क०१अास्था०"जले विष्णु स्थल विष्णु-र्विष्णुःपमोहयमानमपि युक्त्या विचार्यमाण विशरारुतामेव सेवत
र्वतमस्तके। सर्वभूतमयो विष्णु-स्तस्माद्विष्णुमयं जगत्"॥१॥ इति । अत्र च सुगतशब्द उपहासार्थः । सौगता हि शोभनं
अनेन हि वाक्येन विष्णोर्महिमा प्रतीयते। कल्प० । गतं ज्ञानमस्येति सुगत इत्युशन्ति । ततश्चाहो तस्य शोभनमानता येनेत्थमयुक्तियुक्तमुक्तम् । इति काव्यार्थः॥१६॥ स्या०।
"जले विष्णुः स्थले विष्णु-विष्णुः पर्वतमस्तके। (विस्तरार्थस्तु 'णाण' शब्दे चतुर्थभागे १६६० पृष्ठे गतः। ) ज्वालमालाकुले विष्णुः, सर्व विष्णुमयं जगत् ॥ १॥ विसाय-विज्ञात-त्रि० । विशेषेण नातं विज्ञातम् । श्राचा०१
तथाधु० १ ०१ उ० । विदिते, प्राचा०१ श्रु० १ ० १ उ० ।। अहं च पृथिवी पार्थ!, वाय्वझिजलमप्यहम्। विज्ञाय-श्रव्य० । अवेत्येत्यर्थे । दश०८ अ०। पं० सू०।।
वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥२॥ विमायपरिणयमेत्त-विज्ञातपरिणतमात्र-त्रि० । विज्ञातं-वि
तथाशानं तत्परिणतमात्र यत्र सः। परिपक्वधिशाने , कल्प० १ सो किल जलयसमुत्थे, गुदएणेगनवम्मि लोगम्मि । अधि० ३ क्षण।
वीतीपरंपरेणं, घोलतो उदयमझम्मि ॥३॥ विमाया-विज्ञात-त्रि०। प्रतिभेदशानेन पदार्थानां परिच्छे- स किल मार्कण्ड ऋषिः। दके, प्राचा० १ श्रु०५१०५ उ०। सूत्र० ।
पेच्छर सो तसथावर-पण?सुरनरतिरिक्खजोणीयं । विष्णास-विन्यास-पुं०। निक्षेपे, विशे०।
एगन्नवं जगमिणं, महभूयविवज्जियं गुहिरं ॥२॥
एवंविहे जगम्मि, पिच्छइ नग्गोहपायवं सहस्सा। विएणु-विद्वस्-पुं० । पण्डिते, द्वा० २७ द्वा० । अष्टः । ज्ञानपि
मंदरगिरि व तुंग, महासमुहं व वित्थिन्नं ॥३॥ एडे,सूत्र. १ श्रु०१ अ० १ उ० जिनागमगृहीतसारे,प्राचा
खंधम्मि तस्स सयण, अच्छह तह बालो मणभिरामो। २ श्रु०४चू०।
(विष्णुरित्यर्थः) अथ (यश्च ) विद्वानिति द्वारमाह
संविद्धो सुद्धहियो, मिउकोमलकुंचियसुकेसो॥४॥ विदु जाणए विणीए, उववाए जो उ चिट्ठइ गुरूणं । हत्थो पसारिश्रो से, महरिसिणो पहि वच्छ ! भणिोय । तबिवरीयविणीए, अदिते दिते अलहु गुरुगा।।७६शा
खधे इमं विलग्गसु, मा मरिहिसि उदयवुड्डीए ॥ ५॥ विदमाने इत्यस्य धातोत्ति-जानातीति व्युत्पत्या विद्वान्
तेण य घेतं, हत्थे, मिलिश्रो सो रिसी तो तस्स ।
पिच्छड उदरम्मि जयं, ससेलवणकाणणं सव्वं ॥६॥” इति । शायक उच्यते । स चेहाभ्युत्थानासनप्रदानादिरूपस्य विनयस्य विशाता ग्राह्यः। न केवल शायकः, किंतु-विनीतो य-|
पुनः सृष्टिकाले विष्णुना सृष्टम् । कुदर्शनता चास्य प्रतीथावसरमभ्युत्थानादिविनयप्रयोक्ता । तथा उपपाते-श्राशा
तिबाधितत्वात् । प्रश्न०२ श्राश्र० द्वार | श्रवणनक्षत्रस्य निर्देशे गुरूणां 'यस्तु'-यः पुनर्वर्त्तते तस्य सूत्रं न ददाति चतु-|
देवतायाम् , जं०.७ वक्षः । सू०प्र० । लघु, अर्थे न ददाति चतुर्गुरु । गत(यश्च)विद्वानिति द्वारम् ।। दो विएहू (सू०) स्था० २ ठा० ३ उ०। वृ०१ उ० १ प्रक०।
विण्हकुमार-विष्णुकुमार-पुं०। वैक्रियलब्धिसंपन्नत्वेन प्रएगा विएणू । (मु०-३२)
सिद्ध स्वनामख्याते साधौ , कर्म०। (विष्णुकुमारस्य विद्वान् विज्ञो या तुल्यबोधत्वादेक इति । ब्रीलिङ्गत्वं च वृत्तम् ‘पावा' शब्दे पञ्चमभागे ८८६ पृष्ठे गतम्।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org