________________
( ११८ ) अभिधानराजेन्द्रः ।
विसावाह
99
"
जिनका दृश्यानेन्द्रियगोचरा:" अलङ्कारकारेणाप्युक्रम्"यदि संवेद्यते नीलं कथं वा तेन संवेद नीलं कथं वा तदुच्यते ? ॥१॥" यदि बाह्योऽर्थो नास्ति किं विषयस्य घटपटादिप्रतिभास इति बेधनु निरालम्बन पचायमनादिषितथार्ततो निर्विका ज्ञानयत् स्मशानवद्वेति । अत एवोक्रम्-" नान्योऽनुभावो बुद्धयाऽस्ति, तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ||१|| बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते । वासनालुण्ठितं चित्त-मर्थाभासे प्रवर्तते ॥२॥” इति । तदेतत्सर्वमवयम् । ज्ञानमिति हि क्रियाशब्दस्ततो ज्ञायतेऽनेनेति ज्ञानं ज्ञप्तिर्वा ज्ञानमिति । अस्य च कर्मणा भाव्यं; निर्विषयाया शप्तेरघटनात् । न चाकाशकेशादौ निर्विषयमपि दृष्टं ज्ञानमिति वाच्यं तस्याप्येकान्तेन निर्विषयत्वाऽभावात् । न हि सर्वथाऽगृहीतसत्य केशज्ञानस्य तत्प्रतीतिः । स्वमज्ञानमप्यनुभूतार्थविषयत्या निरालम्बनम् । तथा च महाभाष्यकारः -"यदि चिंतिय-सुवि दिट्ठयारदेवपाणू वा । सुमिणस्स निमित्ताई, पुरणं पावं च गाऽभावा ॥ १ ॥ 'यश्च ज्ञानविषयः स बाह्योऽर्थः । भ्रान्तिरियमिति चेद् चिरं जीव भ्रान्तिहिं मुख्येकचिद् दृष्टे सति करणाऽपाटवादिना अन्यत्र विपयस्तग्रहणे प्रसिद्धा । यथा शुक्रो रजतभ्रान्तिः । अर्थक्रियासमर्थेऽपि वस्तुनि यदि भ्रान्ति नाताभ्रान्तव्यवस्था । तथा च सत्यमेतद्वचः- “ श्राशामोदकतृप्ता ये, ये चास्वादितमोदकाः । रसवीर्यविपाकादि, तुल्यं तेषां प्रसज्यते ॥ १ ॥ " न सामूत्यर्थदूषणानि स्पाादादिनां बाधां विदधते, परमाणुरूपस्य स्थूलावयविरूपस्य चार्थस्पाङ्गीकृतवात् । यच्च परमाणु पक्षखण्डने ऽभिहितं प्रमा वाऽभावादिति । तदसत्। तत्कार्याणां घटादीनां प्रत्यक्ष तेपणमपि कथंचित् प्रत्यक्षत्वं योगिप्रत्यक्षेण च साक्षात् त्यक्षत्वमवसेयम् । अनुपलब्धिस्तु सौक्ष्म्यात् । अनुमानादपि तत्सिद्धिः, यथा - सन्ति परमाणवः स्थूलावयविनि - पस्यन्यथाऽनुपपत्तेरित्यन्तर्व्याप्तिः । न चाणुभ्यः स्थूलोस्वाद इत्येकान्तः स्थूलादपि सूत्रपटलादेः स्थूलस्य पटादेः प्रादुर्भावधिभावनात् आत्माकाशादेरङ्गलकार्यत्यकलीका राय यत्र पुनरसुभ्यस्तदुत्पत्तिस्तत्र ततकालादिसामग्रीसव्यपेतक्रियावादु संयोगातिशयम पेय मयितचैव यदपि किंचायमनेकावयवाधार इत्यादि न्यगादि, तत्रापि कहिरोयनेकाचचाऽविष्यभूतवृत्तिरवयव्यभिधीयते । तत्र च यद्विरोष्यनेकाचचाधाराय
न
"
मनिदितं रथंचिदुपवत एव तावदवयवात्मकस्य तस्यापि कथंचिदनेकरूपत्यात् । यथोपन्यस्तमपि च असौ तेषु वर्तमानः कायैनैकदेशेन वा यतेत्यादि तत्रापि विकल्पयाऽनभ्युपगम एवोत्तरम् अधियग्भावेनाऽवयविनोऽययबेषु वृत्तेः स्वीकारात्। किं च यदि वाह्योऽर्थो नास्ति किमि दानी नियताकारं प्रतीयते 'नीलमेतदि' ति ? | विज्ञानाकारो ऽयमिति चेन्न ज्ञानाद्वहिर्भूतस्य संवेदनात् । ज्ञानाकारत्वे तु श्रहं नीलमिति प्रतीतिः स्यान्न त्विदं नीलमिति । ज्ञानानां प्रत्येक माकारभेदात् कस्यचिदहमिति प्रतिभासः कस्यचिनीलमेतदिति चेत् । नीलाद्याकारवदमियाकारस्य व्यय।
Jain Education International
eिrnett
स्थितत्वाभावात् । तथा च यदेकेनाहमिति प्रतीयते तदेवापरेण त्वमिति प्रतीयते । नीलाद्याकारस्तु व्यवस्थितः, सर्वैरष्येकरूपतया ग्रहणात् | भक्षितहत्पूरादिभिस्तु यद्यपि नीलादिकं पीतादितया गृह्यते तथापि तेन न व्यभिचारः, तस्य भ्रान्तत्वात् स्वयं स्वस्य संवेदनेऽहमिति प्रतिभासत इति चेत् किं परस्यापि संवेदनमस्ति ?, कथमन्यथा स्वशब्दस्य प्रयोगः १, प्रतियोगिशब्दो यं परमयेश्यमाण व प्रवर्त्तते। स्यरूपस्यापि भ्रान्त्या भेदप्रतीतिरिति चेत् । हन्त ! प्रत्यक्षेण प्रतीतो भेदः कथं न वास्तवः ? । भ्रान्तं प्रत्यक्षमिति चेत् । ननु कुत एतत् अनुमानेन ज्ञानार्थयोरभेदसिद्धेरिति चेत् किं नुमानमिति पृच्छामः यद्येन सह नियमेनोपलभ्यते ततो न भिद्यते । यथा सचन्द्रादसञ्चन्द्रः । नियमेनोपलभ्यते च ज्ञानेन सहार्थः । इति व्यापका ऽनुपलब्धिः । प्रतिषेध्यस्य ज्ञानार्थयोर्भेदस्य व्यापकः सहोपलम्भानियमस्तस्याऽनुपलब्धिर्नियोनलपीतयोर्युगपदुपलम्भनियमाभावात् । इत्य नुमानेन तयोरभेदसिद्धिरिति देश संदिग्धानैकान्तिका नास्यानुमानाभासत्यात् । ज्ञानं हि स्वपरसंवेदनं तत्परसं वेदनतामात्रेणैव नीलं गृह्णाति स्वसंवेदनतामात्रेणैव च नीलबुद्धिम्। तदेवमनयोर्युगपदग्रहणात्सहोपलम्भनियमो स्ति । अभेद नास्ति इति सहोपलम्भनियमरूपस्य हेतोविपक्षाद् व्यावृत्तेः संदिग्धत्वात् संदिग्धाऽनैकान्तिकत्वम् । प्रसिद्ध सहोपलम्भनियो, नीलमेतरिति बहिर्मुखताथेऽनुभूयमाने तदानीमेवान्तरस्य नीलानुभवस्यानुभवात्। इति कर्म प्रत्यक्षस्यानुमानेन ज्ञानार्थयोरभेदात्म अपि च प्रत्यक्षस्य भ्रान्तत्वेनाधितविषयत्वादनुमान स्यात्मलाभो, लब्धात्मके चानुमाने प्रत्यक्षस्य भ्रान्तत्वमि - त्यन्योन्याश्रवदोषोऽपि दुर्निवारः अर्थाभावे च नियतदेशाधिकरणाप्रतीतिः कुतः १ न हि तत्र विवक्षितदेशेऽयमारोप
"
I
तो नान्यत्रेयस्ति नियमहेतुः । वासनानियमात्तदारो पनियम इति खेत् । न तस्था अपि तदेशनियमकारणाभा यात् सति सद्भावे पदेशो ऽर्थस्तद्देशो ऽनुभवस्तदेशा च तत्पूर्विका वासना । बाह्यार्थाभावे तु तस्याः किं कृतो देशनियमः ? । अथास्ति तावदारोपनियमः । न च कारणविशेषमन्तरेण कार्यविशेषणे घटते बाह्यचार्थो नास्ति। तेन या सनानामेव वैचित्र्यं तत्र हेतुरिति चेत् तद्वासनावैचित्र्यं यो धाकारादन्यदनम्पद्वानम्पचेत् वांधाकारस्यैकत्वात्कासां परस्परतो विशेष अन्यदर्थे कः प्रद्वेषो येन सर्पलोकप्रतीतिरपभूपते । तदेवं सिद्धानार्थयोर्भेदः तथा च प्रयोगः। विवादाप्यासितं नीलादिज्ञानादव्यतिरिक्तं विरुध मध्यस्तत्वाविरुद्धधर्माध्यास ज्ञानस्य शरीरान्तः, अर्थस्य च बहिः ; ज्ञानस्या परकाले, अर्थस्य च पूर्वकाले वृत्तिमत्त्वात् ज्ञानस्य श्रात्मनः सकाशाद् अर्थस्य व स्वकारणेभ्य उत्पत्तेः ज्ञानस्य प्रकाशरूपत्वादर्थस्य च जडरूपत्वादिति । अतो न ज्ञानानेऽभ्युपगम्यमाने बहिरनुभूषमानातीति कथमपि संगतिमङ्गति । न च होतं शक्यमिति। अत एवाद स्मृतिकार: सिं वित्" इति । सम्यग् श्रवैपरीत्येन विद्यतेऽवगम्यते वस्तुस्वरूमनदेति संवत् स्वसंवेदते तु संवेदनं निम् तस्या अद्वैतम्। षद् द्वयोर्भाचो द्विता द्वितेय तं प्रज्ञादिवात् स्वार्थिकेसि न द्वैतमा प्रतिपादेयम् । द्वैतमद्वैतं बाझार्थप्रतिक्षेपादेकत्वम्
9
9
For Private & Personal Use Only
www.jainelibrary.org