________________
विणय अभिधानराजेन्द्र:।
विजय तदेव प्रवपयामभ्युचतो नित्यं गुरुकुलवासमावसन् सर्वत्र भूत्वा परि-समन्ताद् प्रजेत् परिव्रजेत्-संयमानुष्ठायी मखानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमु-|
वेत्, तथा-निद्रां च-निद्राप्रमाद च भिक्षुः-सत्साधुःप्र. जावयवाह
मादाङ्गत्वान्न कुर्यात् । एतदुक्तं भवति-शब्दाश्रवनिरोधेन जे ठाणमो य सयथासणे य,
विषयप्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमावः, - परक्कमे यावि सुसाहुजुत्ते ।
शब्दादन्यमपि प्रमावं विकथाकषायाविक न विदध्यात् ।
तदेवं गुरुकुलवासात् स्थानशयनासनसमितिगुप्तिप्वागतसमितीसु गुत्तीसु य भायपने,
प्रज्ञा प्रतिषिद्धसर्वप्रमादः सन् गुरोरुपदेशादेव कथं कथवियागरिते य पुढो वएज्जा ॥५॥
मपि विचिकित्सा-चित्तविप्लुतिरूपा (वि) तीर्णः-प्रतिसहाणि सोचा अदु भेरवाणि,
काम्तो भवति, यदि वा-मद्गृहीतोऽयं पञ्चमहावतभारा
ऽतिदुर्वहः कथं कथमप्यन्तं गच्छेत् । इत्येवंभूतां विचिअण्णासवे तेसु परिव्वएज्जा ।
कित्सां गुरुप्रसादाद्वितीणे भवति, अथवा-यां काश्चिच्चिनिदं च भिक्खू न पमाय कुज्जा ,
सविप्लुर्ति देशसर्वगतां तां कृत्स्ना गुर्वन्तिके वसन् वितीकहं कहं वा वितिगिच्छति ॥६॥
णों भवति अन्येषामपि तदपनयनसमर्थः स्यादिति ॥६॥ डहरेण बुड्डेणऽणुसासिए उ,
किश्वान्यत्-स गुर्वन्तिके निवसन् कचित् प्रमादस्खलितः
सन् वयःपर्यायाभ्यां शुल्लकेन-लघुना चोदितः-प्रमादाचरातिलिएणावि समव्वएणं ।
रणं प्रति निषिद्धः, तथा वृद्धेन वा-वयोऽधिकेन भूतासम्मं वयं थिरतो णाभिगच्छे ,
धिकेन वा अनुशासितः-अभिहितः, तद्यथा-भवद्विधानाणिज्जंतए वावि अपारए से ॥ ७॥
मिदमीप्रमादाचरणमासेवितुमयुक्तं , तथा रत्नाधिकेन
वा-प्रवज्यापर्यायाधिकेन श्रुताधिकेन वा समवयसा वा विउवितेणं समयाणुसिढे,
अनुशासितः-प्रमादस्खलिताचरणं प्रति चोदितः कुप्यडहरेण वुड्डेण उ चोइए य ।
ति यथा अहमप्यनेन द्रमकमायेणोत्तमकुलप्रसूतः सर्वजअच्चुट्ठियाए घडदासिए वा ,
नसंमत इत्येवं चोदितः-इत्येवमनुशास्यमानो न मिथ्या
दुष्कृतं ददाति न सम्यगुत्थानेनोत्तिष्ठति नापि तदनुशा अगारिणं वा समयाणुसिढे ॥८॥
सनं सम्यक स्थिरता-अपुनःकरणतयाऽभिगच्छेत्-प्रतिपयो हि निर्विरणसंसारतया प्रव्रज्यामभ्युद्यतो नित्यं गुरु
घेत, चोदितश्च प्रतिचोदयेद् , असम्यकप्रतिपद्यमानश्चाकुलवासतः स्थानतश्व-स्थानमाश्रित्य तथा शयनता-प्रास- सौ संसारस्रोतसा नीयमान-उद्यमानोऽनुशास्यमानः कुनतः, एकश्चकारः समुच्चये, द्वितीयोऽनुक्तसमुचायार्थः, च- पितोऽसौ न संसारार्णवस्य पारगो भवति । यदि वा-माकारागमनमाश्रित्यागमनं च तथा तपश्चरणादौ पराक्रमतश्च
चार्यादिना सदुपदेशदानतः प्रमादरखलितनिवर्तनतो मोक्ष (सु) साधोः-उद्युक्तविहारिणो ये समाचारास्तैः समायुक्तः
प्रति नीयमानोऽप्यसी संसारसमुद्रस्य तदकरणतोऽपारग सुसाधुयुक्तः सुसाधुर्हि यत्र स्थानं-कायोत्सर्गादिकं वि
एव भवतीति ॥७॥ साम्प्रतं स्वपक्षचोदनानन्तरतः (र) धत्ते तत्र सम्यक् प्रत्युपेक्षणादिकां फ्रियां करोति। कायोत्सर्ग
स्वपरचोदनामधिकृत्याह-विरुद्धोत्थानेनोत्थितो व्युत्थितःच मेरुरिव निष्प्रकम्पः शरीरनिःस्पृहो विधत्ते, तथा शय- परतीर्थिको गृहस्थो वा मिथ्याष्टिस्तेन प्रमावस्खलिते चोनं च कुर्वन् प्रत्युपेक्ष्य संस्तारकं तद्भुवं कायं चोचितकाले
दितः स्वसमयेन , तद्यथा-नैवंविधमनुष्ठानं भवतामागमे गुरुभिरनुज्ञातः स्वपेत् , तत्रापि जानदिव नात्यन्तं निःसह व्यवस्थितं येनाभिप्रवृत्तोऽसि, यदिवा-व्युस्थितः-संयइति । एवमासनादिष्वपि तिष्ठता पूर्ववत्संकुचितगात्रेण स्वा माद् भ्रष्टस्तेनापरः साधुः स्खलितः सन् स्वसमयेन-मईध्यायध्यानपरायणेन सुसाधुना भवितव्यमिति । तदेवमादि- त्प्रणीतागमानुसारेणानुशासितो मूलोत्तरगुणाचरणे स्वसुसाधुक्रियायुक्तो गुरुकुलनिवासी सुसाधुर्भवतीति स्थितम्।
लितः सन् चोदितः-आगम प्रदाभिहितः, तद्यथा-नैतअपि च-गुरुकुलवासे निवसन् पञ्चसु समितिवीर्यासमि
त्वरितगमनादिकं भवतामनुज्ञातमिति, तथा अन्येन वा मित्यादिषु प्रविचाररूपासु, तथा तिसृषु च गुप्तिषु प्रविचारा
ध्यारष्टयादिना शुल्लकेन-लघुतरेण वयसा वृजेन वा कु. प्रविचाररूपासु, पागता-उत्पन्ना प्रशा यस्यासावागतप्रक्ष:- त्सिताचारप्रवृत्तश्चोदितः, तुशब्दात्समानवयसा बा तथा संजातकर्तव्याकर्तव्यविवेकः-स्वतो भयति , परस्यापि च अतीवकार्यकरणं प्रति उत्थिता अत्युत्थिताः, यदि वाव्याकुर्वन-कथयन पृथक पृथग्गुरोः प्रसादात् परिशातस्वरू- दासीत्वेन अत्यन्तमुत्थिता दास्या अपि दासीति तामेव पः समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनम् तत्फलं च विशिनष्टि-घटदास्या-जलवाहिन्याऽपि चोदितो न क्रोधं घदेत्-प्रतिपादयेदिति ॥५॥ ईर्यासमित्याधुपेतेन यद्विधेयं तह- कुर्यात् , एतदुक्तं भवति-अत्युत्थितयाऽतिकुपितयाऽपि शयितुमाह-शब्दान्-वेणुवीणादिका मधुराम्-श्रुतिपेशलान् चोदितः स्वहितं मन्यमानः सुसाधुन कुप्येत् किं पुनरम्येथुत्वा-समाकरर्य, अथवा-भैरवान्-भयावहान् कर्णकट्टनाक- नेति । तथा अगारिणां-गृहस्थानां यः समय:--अनुष्ठानं गर्य शब्दान् श्राश्रवति तान् शोभनत्वेन अशोभनत्वेन वा गृ- तत्समयेनानुशासितो, गृहस्थानामपि एतन्न युज्यते कर्तु ह्वातीत्याश्रवो नाश्रवोऽनाश्रवः , तेष्वनुक्लेषु प्रतिकूलेषु यदारब्धं भवतेत्येवमात्मावमेनापि चोदितो ममैवैतच्छेयः श्रवणपथमुपगतेषु शम्देष्वनावो-मध्यस्थो रागद्वेषरहितो। इत्येवं मन्यमानो मनागपि न मनो दूपयेदिति ॥5॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org