________________
विलय
(१९७५) विषय
अभिधानराजेन्द्रः। ति पूर्ववत् डहरं वा महलकं वा वाशब्दान्मध्यम था खियं | अभिग्रहेति-अभिग्रहो-गुरुनियोगकरणाभिसन्धिः, आसपुमांसमुपलक्षणत्वानपुंसकं वा प्रबजितं गृहिणं वा वाशब्दा- गरपाग:-पासनदानं पीठकाद्युपनयनमित्यर्थः । श्रभ्युत्थान दन्धतीथिकं वा नहीलयति, नापि च खिसयति. तत्र सूयया निषण्णस्य सहसाईदर्शनेन । अञ्जलिग्रहः-प्रश्नादो कृतिअसूयया वा । सकृद् दुशभिधानं हीलनम् , तदेवासकृत्खि- कर्म च वन्दनम् शुश्रूषा-विधिवददूरासन्नतया सेवनम् । पसनमिति । होलनखि सनयोश्च निमित्तभूतं स्तम्भं च मानं | श्चागतिगच्छतः, समुखं च गतिरागच्छत इति॥४॥ च क्रोधं च रोपं च त्यजति यः स पूज्यो , निदानत्यागेन तत्वतः कार्यत्यागादिति सूत्रार्थः ॥ १२ ॥ किं च-ये
कायिकोऽष्टविधश्चाय, वाचिकश्च चतुर्विधः। मानिता अभ्युत्थानादिसत्कारैः सततम्-अनवरतं शि- हितं मितं चापरुष, त्रुवतोऽनुविचिन्त्य च ॥५॥ ध्यान् मानयन्ति-श्रुतोपदेशं प्रति चोदनादिभिः, तथा| कायिक इति--श्रयं चाष्टविधः कायिक उपचारः । वाचियत्नन कन्यामिव निवेशयन्ति-यथा मातापितरः, क- कस्तु चतुर्विधः-हितं परिणामसुन्दर घुवतः प्रथमः. मितं म्यां गुणैर्वयसा च संवर्य योग्यभर्तरि स्थाययन्ति एव- स्तोकाक्षरं त्रुवतो द्वितीयः,अपरुषं चानिष्ठुरं बुधतस्तृतीयः, माचार्याः शिष्यं सूत्रार्थवेदिनं रष्ट्रा महत्याचार्यपदेऽपि अनुविचिन्त्य-स्वालोच्य च बुवतश्चतुर्थ इति ॥५॥ स्थापयन्ति । तानेयंभूतान् गुरुन्मानयति योऽभ्युत्था
मानसश्च-द्विधा शुद्ध प्रवृत्याऽसन्निरोधतः । नादिना मानाहान्-मानयोग्यान् तपस्वी सन् जितेन्द्रिपः सत्यरत इति , प्राधान्यख्यापनार्थ विशेषणद्वयं , स
छमस्थानामयं प्रायः, सकलोऽन्यानुवृत्तितः ॥ ६ ॥ पूज्य इति सूनार्थः ॥१३॥ तेषां गुरूणाम्-अनन्तरादि-1 मानसश्चेति-मानसश्चोपचारो द्विधा शुद्धप्रवृत्त्या धर्मतानां गुणसागगणां-गुणसमुद्राणां संबन्धीनि श्रुत्वा ध्यानादिप्रवृत्या, असन्निरोधत आर्तध्यानादिप्रतिवेधात् मेधावी सुभाषितानि-परलोकोपकारकाणि चरति-श्रा- अयं च सकलः प्रायः प्रतिरूपो विनयश्छमस्थानामन्याचरति मुनिः-साधुः-पश्चरतः-पञ्चमहावतसक्त:-त्रिगु- नुवृत्तितः आत्मव्यतिरिक्तप्रधानानुवृत्तेः प्रायोप्रपणादशातसो-मनोगुप्त्यादिमान् चतुःकपायापगत इति-अपगतको- केयलभावदशायां केवलिनामपि । अन्यदा तु तेषाममतिधादिकपायो यः स पूज्य इनि सुत्रार्थः ॥१५॥ प्रस्तुतफ- रूप एव विनयस्तथैव तत्कर्मविनयनोपपत्ते । तदुक्तम्-"प. लाभिधानेनोपसंहरबाह-गुरुम्-प्राचार्यादिरूपम् इह-मनु डिरूवो खलु विणो, पराणुअत्तिमइओ मुणेअब्बो । अप्प. ध्यलोके सततम्-अनवरत परिचर्य-विधिनाऽऽराध्य मु डिरूयो विणो, णायव्वो केवलीण तु॥१॥" ॥६॥ निः-साधुः, किंविशिष्टो मुनिरित्याह-जिनमतनिपुणःश्रागमे प्रवीणः अभिगमकुशलो-लोकमाघूर्णकादिप्रति
अहत्सिद्धकुलाचार्यो-पाध्यायस्थविरेषु च । पत्तिदक्षः, स एवंभूतः विधूय रजोमलं पुराकृतं, क्षए- गणसंघक्रियाधर्म-ज्ञानज्ञानिगणियपि ॥ ७॥ यित्वा अष्टप्रकारं कर्मेति भावः, किमित्याह-भास्वरांझा
अर्हदिति-अर्हन्तस्तीर्थकराः सिद्धाः-क्षीणाएकर्ममलाः, मतेजोमयत्वात् अतुलाम्--अनन्यसदृशीं गति-सिद्धि
कुलम्- नागेन्द्रादि. प्राचार्यः-पञ्चविधाचारानुष्ठाता तनरूपां बजति--गच्छति तदा जन्मान्तरेण वा सुकुलप्रक
रूपकश्च । उपाध्यायः-स्वाध्यायपाठकः स्थविरः-सीदतां टजात्यादिना प्रकारेण धीमीति पूर्ववदिति सूत्रार्थः ॥१५॥
स्थिरीकरणहेतुः, गणः-कौटिकादिः संघः-साध्यादिसदश ६ ०३ उ०।
मुदायः, किया-अस्तिवादरूपा, धर्म:-श्रुतधर्मादिः, शानम्कर्मणां द्राग्विनयना-द्विनयो विदुषांमतः।
पत्यादि, शानिनस्तद्वन्तः, गणिः-गणाधिपतिः ॥ ७॥ अपवर्गफलाढ्यस्य, मूलं धर्मतरोरयम् ॥१॥ (द्वा०)।
अनाशातनया भक्त्या, बहमानेन वर्णनात । (अस्मिन्नेव शब्दे ११५२ पृष्ठे प्राग् व्याख्यातः।)
द्विपश्चाशद्विधः प्रोक्को, द्वितीयश्चौपचारिकः॥८॥ ज्ञानदर्शनचारित्र-तपोभिरुपचारतः ।
अनाशातनयेति-अनाशातनया-सर्वथाऽहीलनया, भक्त्या अयं च पञ्चधा भिन्नो, दर्शितो मुनिपुङ्गवैः ॥२॥ उचितोपचाररूपया. बहुमानेनान्तरभावप्रतिबन्धरूपेण, व.
नात्-सद्भूतगुणोत्कीर्तनात् , द्वितीयश्चानाशातनात्मक 'झानेति' शानादीनां विनयत्वं पूर्वकर्मविनयनादुत्तरक
औपचारिकविनयो द्विपञ्चाशद्विधः५२ प्रोक्तः । त्रयोदशपदानां विन्धाच द्रष्टव्यम् ॥२॥
चतुर्भिर्गुणने, यथोकसंख्यालामात् ॥८॥ प्रतिरूपेण योगेन, तथा नाशातनात्मना। उपचारो द्विधा तत्रा-दिमो योगत्रयात्रिधा ॥३॥
एकस्याशातनाऽप्यत्र, सर्वेपामेव तत्त्वतः।
अन्योऽन्यमनुविद्धा हि, तेषु ज्ञानादयो गुणाः ॥६॥ प्रतिरूपेणेति-प्रतिरूपेणोचितेन योगेन । तथाऽनाशातनान्मना अाशातनाऽभावेन उपचारो द्विधा । तत्रादिमः
एकस्येति-अत्राहदादिपदेषु एकस्यापि आशातना तत्त्वतः प्रतिरूपयोगान्मको योगत्रयास्त्रिधा कायिको वाचिको मा-|
सर्वेषां हि यतस्तेषु शानादयो गुणा अन्योन्यमनुषिद्धाः, मसश्चेति ॥३॥
यदेव ोकस्य शुद्धं ज्ञानं तदेवापरस्यापि । इत्थं च ही.
लनाविषयीभूतज्ञानादिसंबन्धस्य सर्वत्राविशेषादेकहीलने अभिग्रहासनत्यागा-वभ्युत्थानाञ्जलिग्रहौ ।
सर्वहीलनापत्तेदारुणविपाकत्वमवधार्थ न कस्यापि हीलना कृतिकर्म च शुश्रूषा, गतिः पश्चाच्च संमुखम् ॥४॥ । कार्येति भावः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org