________________
(१९३१) विक्खंभ
अभिधानराजेन्द्रः।
विक्सेवशतिनायामेन शोभनमौचित्यानतिपर्ति प्रमाणं यस्य स विष्कम्भा
विक्षेपणाविनयमाहयामसप्रमाणः । रा०1 विस्तरे, " विक्खभो वित्थरो या अहिद दिदखल. दिद साहम्मियत्तविणएवं। परिणाहो।" पाइ० ना० १६८ गाथा।
चुयधम्म धम्में ठावे, तस्सेव हियद्वमन्महे ।। ३०३॥ विक्खभण-विष्कम्भन-नायथाशक्तिनिरोधे, पो०५विवः।
अष्टम्-अष्टधाणं दृष्टमिव र पूर्वमिष-धम्म प्राहविक्खंभसूह-विष्कम्भसूचि-खी० । विस्तरश्रेणी, अनु ।
यति । दृ-पूर्वधावकं साधम्मिकत्वधिमयम विनयविक्खमाण-धीक्षमाण-त्रि० । विविधं दिशु पश्यति , ध०३
ति; प्रवाजयतीत्यर्थः । तथा च्युतधर्म-धर्मात्प्रनष्ट पुनर्घअधिः ।
मैं स्थापयति । तथा तस्यैव चारित्रधम्मस्य वृद्धये हिविक्खरण-विकिरण-नाइतस्ततो विक्षपणे, वृ० २ उ०।। तमभ्युत्तिष्ठति । उपा।
तत्र प्रथमभेदव्यास्यानार्थमाहविक्खरिञ्जमाण-विकीर्यमाण-त्रि० । इतस्ततो विप्रकीर्यमा- वीणाणाभावम्मि,खिवि पेरणे विक्खिवित्तु परसमया।
ससमयंतेयमभिछभे, अदिधर्म तु दि8 वा ॥३०४॥ विक्खाय-विख्यात-त्रि०। प्रसिद्धे, "विक्खायो विस्सु
विशब्दो-नानाभावे 'क्षिप' प्रेरणे परसमयाद्विनिक्षिप्य नाश्रो पयडो"। पाइ० ना० १०८ गाथा ।
नाप्रकारं प्रियदृष्टधर्माणं दृष्टं चेति । वाश-उपमायाम् ।र विक्खाय-विख्यात-त्रि०। प्रसिद्धे, संघा० १ अधि० १ प्र- धर्माणमिव स्वसमयान्तेन स्वसमयाभिमुखममिक्षिपति। स्ता०। "इक्खागरायवसभो, कुन्थ् नाम नरेसरो। वि
एतदेव चरमपदं व्याचष्टेक्खायकित्ती भयवं, पसो गइमणुतरं ॥४०॥" उत्त० १८० धम्मसभावो सम्म-दसणं तं जम पुब्धि न उ लद्धं । विक्खिय-विकीर्ण-त्रि०। प्रसारिते, भ० १४ श०१ उ० ।।
सो होति दिट्ठपुचो, तं गाहइ पुबदिद्वं च ॥ ३०५॥ विक्खिच-विक्षिप्त-त्रि०। आकृष्टे, प्रश्न०१ श्राध० द्वार ।।
धर्मः स्वभावः सम्यग्दर्शनमित्येकार्थम् । तत्सम्यग्दर्शनं प्राथ। विक्षिप्तानि नामत एव धान्यराशयोऽभिन्नाः परमे- येन पूर्व न लब्धं स भवत्यदृष्टपूर्वोऽरएपूर्वधम्मस्तं पूर्वराष्ट्र कतः संबद्धाः । वृ०२ उ०।
मियाविविक्लो विश्रान्ततया पूर्वोपलब्धमिव धर्म प्रायति । व्याक्षिप्त-त्रिका अनेकविकबोकसंकुलायां सभायां देशना.
अहम् , इष्टमित्यस्यान्यथा व्याख्यानमाहकरणादिना व्याकुले, प्रब०२ द्वार ।
जह भायरं च पियरं, मिच्छद्दिहि पि गाहिसम्मत्तं । विक्खित्तय-विक्षिप्तक-त्रिका विक्षिप्ते, "विक्खित्तयं पहरणं"
दिट्टपुष्वं च सावग-साहम्मि करेति पवावे ॥३०६ ।। पाइ० ना० १८६ गाथा। विक्खिता-विक्षिप्ता-स्त्री० । प्रतिलेखितस्य वस्त्रस्य अप्रति--
नए-अरष्ट पूर्व-इष्टमिव-पूर्वमिव धर्म प्रायति । लिखितवस्रोपरिमोचने यवनिकादौ वा प्रक्षेपणे , वस्त्रा--
किमुक्तं भवति-यथा भ्रातरं पितरं वा सम्यक्त्वं ग्राहयति
एवमहष्टपूर्वे मिथ्याष्टिमपि सम्यक्त्वं ग्राहयति । ' दिटुचलादीनामूव क्षपणे , स्था०६ ठा० ३ उ०। इयं सप्रमा
साहम्मिय ति 'विणरणं' इत्यस्य व्याख्यानमाह-रष्टो नामदा प्रतिलेखना षष्ठी त्याज्या । उत्त० २६ अ०। 'विक्खित्त
दृष्टपूर्वः, स च श्रावकस्तं साधम्मिकस्यविनयेन शिक्षयतित्ति भएयते तत्राह-" विक्खेवं तु विक्खयो" विक्षेपां तु
सामिकं करोति; प्रवाजयतीत्यर्थः । तां विद्धि यत्र बस्त्रस्यान्यत्र क्षेपणम् । एतदुक्तं भवति-प्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकादौ क्षिपति । अथवा-वि
'चुतधम्म धम्म ठावे' इत्यस्य व्याख्यानार्थमाहक्षेपो वस्त्राञ्चलानामूयं यत् क्षेपणम् , स च प्रत्युपेक्षणायां चुयधम्मो भट्ठधम्मो, चरित्तधम्मो तु दंसणातो वा । न कर्तव्यः । श्रोधक।
तं ठावेइ तहिं चिय, पुणो वि धम्मे जहोद्दिट्ठो॥३०७॥ विक्खेव-विक्षेप-पुं० । विस्मृतिगमने, व्य० ६ उ० । सप्तदशे
च्युतधम्मों नाम-भ्रष्टधर्मः, धाष्टो भ्रष्टधर्मः, निग्रंथस्थानभेदे,स्या० । क्षोभे, “छोहो विक्खेवो" पाइ० ना० राजदन्तादिदर्शनात् धर्मशब्दस्य परनिपाताकस्मात् च्युत २७० गाथा।
इत्याह-चारित्रधर्मात् दर्शनाद्वा । तं व्युतधर्माणं तत्रैवविक्खेवणविणय-विक्षेपणविनय-पुं०।विक्षिप्यते इति विक्ष- चारित्रधमें सम्यग्दर्शने वा यथोचिते पुनः स्थापयति । पणं तदेव विनयो विक्षेपणविनयः । विनयभेदे, प्रव० ।
एप तृतीयो भेदः। स चतुर्धा-सत्र मिथ्यादृष्टिं मिथ्यामार्गाद्विक्षिप्य सम्यक्त्व
'तस्सेध हियट्टमम्भुट्टे' इति चतुर्थभेदमाहमार्ग प्राहयतीत्येकः। सम्यग्दृष्टिं तु गृहस्थं गृहस्थभा
तस्सत्ती तस्सेव उ, चरित्तधम्मस्स दुहितुं तु । वाद्विक्षिप्य प्रवाजयतीति द्वितीयः । सम्यक्त्वाचारि वारेयऽणेसणादी, न य गिराहे सरं हियट्ठाए ॥३०॥ त्राद्वा च्युतं सद्भावाद्विक्षिप्य पुनस्तत्रैव व्यवस्थापय- तस्येति-तस्यैव चारित्रधर्मस्य वृद्धिदेतोरेपणादि धारयतीति तृतीयः, स्वयं च चारित्रधर्मम्य यथैवामिवृद्धि | | ति । हितार्थमभ्युत्तिष्ठतीति हितार्थाय । म स्वयमपणादि स्तथैव प्रवर्ततेऽनेवणीयपरिभोगादित्यागन च एषणीयप- गृह्वति । हिताथायेत्युपलक्षणं तेन हिसाब सुखाय समाय रिभोगादिस्वीकारेण चेति चतुर्थः । प्रय० ६४ द्वार। निःश्रेयसे अनुगामिकायाभ्युत्तिष्ठतीति प्रष्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org