________________
अभिधानराजेन्द्रः। मोतू जे शं इत्थीकहं वा भत्तकहं वा देसकह वा राय- क्रो यथा आर्य ! यदीदं भूयः सेविष्यसे तच्छेदं मूलं या दाकरवा तेखकहं वा गोरच्छियकई वा अनं असंबद्धं वा|
स्यामः सोऽपि विकोविदः, तद्विपरीतोगीतार्थः। व्य०१ उ०। सेरहमासोदीरणकहं पत्थावेजा उदीरजा वा कहेज
पिकोस-विकोश-त्रि० । विकाशिते, विशे। अपनीतकोशके या काहावेज्जा वा से णं संवच्छरं जाव प्रबंदे । महा
निराधरणे, शा०१७०८०। परमवीइपोरिसीए जहणं कहाइ महया कारणवसेणं अ
विकोसायंत-विकोशायमान-त्रि० । विगतकोशीकृते, तं। एपडिगं वा सज्झायं न कयं तत्थ मिच्चुकमडं गिलाणस्स
विकंत-विक्रान्त-त्रि०। परकीयभूमण्डलाक्रमणसमर्थे,कल्प. अनेसि निबिगइयं । महा०.१ चू०।
१ अधि०३ क्षण । भ० । त्रयश्चत्वारिंशे ऋषभदेवपुत्रे, कल्प.
१ अधि०७ क्षण। विकहाविहीस-विकथाविहीन-त्रि० । विकथया-भक्तकथादि-विवंति-विक्रान्ति-स्त्री० । विक्रमे, शा० १६० १६ अ०। अपया विशेषण-हस्तसंज्ञादरपि परिहारेण-हीनास्त्यनाः । -विकास-पंा पराक्रमे, तं०।ौ० । पौरुषे, श्री० । स्यकविकथादिकेषु १०३ उ०।
हरितिलकराजसुते, तं०। विकास-विकाल-पुं० । विगतः सन्ध्याकालोऽति विकालः १७०३प्रकादिनभिन्मेऽहोरात्रभागे, पृ०१३०३प्रकाचो
विकमपुर-विक्रमपुर-न० । विक्रमनगरे, (बीकानेर) “चोल पारवारिकादयो विरमन्स्यत्रेति । पृ०१३०३प्रकला संध्या.
| देसावयंसो कामाण य नयरे विक्रमपुरवत्थब्बपडू जिणवारकाले,०१उ०३ प्रक०। केषांचिदाचार्याणां दिवसलक्ष
सूरी चुल्लपिऊ साहुमाणदेवो" ती०२० कल्प। साखविगमात्संध्या विकालः । वृ०२ उ०३ प्रक। विक्कमवच्छर-विक्रमवत्सर-पुं० । वीरमोक्षात्४७० वर्षे प्रवृत्ते विकालग-विकालक-पुं० । स्वनामख्याते द्वितीये महाग्रह, विक्रमादित्यशके, अंग।
कल्प०१अधि०७क्षण ('महाग्गह' श५भागे विशेषो गत विकमसागर-विक्रमसागर-पुं०। जयपुरनगरराजस्य विक्रमविकासर-विकस्वर--त्रि० । “लुप्त-य-र-व-श-ष-सां शषसां
सेनस्य पुत्रे, दर्श० ३ तत्व । वीर्यः"॥८४३॥ इति मध्यदीर्घः । विकासनशीले,
विक्कमसिंह-विक्रमसिंह-पुं० । 'किरकम्म' शब्दे उदाहते . मा०१पाद।
शुमारमारीपती, प्रव०२ द्वार। विकिद-विकृति-स्त्री० । अन्यथाभावे, विशे।
विकमसरि-विक्रमसरि--पुं०। चान्द्रकुले देवानन्दसूरिशिष्ये, विकिंचणा-विवेचना-स्त्री० । उहरितभक्तपानादिपरिष्ठाप
ग०२ अधि।
|विकमसेण-विक्रमसेन-पुं० । भारतवर्षे जयपुरनगरराजे, बिकायाम् ,१०१ उ०३ प्रक०।
दर्श० ३ तस्व। विकिख-विकीर्ण-वि०। विक्षिप्ते, प्रश्न०३ आश्रद्वार।
विकमाइच-विक्रमादित्य-पुं०। संवत्सरप्रवर्तके उज्जयिनीराविरिणाभरण-विकीर्णाभरण-न० । विक्षिप्तालंकारे, प्रश्न
| जे, ती०४५ कल्प । (पञ्चदन्यात्तत्कथावगन्तव्या "कुडंआश्रद्वार।
बेसर' शब्ने तृतीयभागे ५७६ पृष्ठे तत्सम्यक्त्वग्रहणमुक्तम् ।) विकिरण-विकिरण-म० । विक्षेपे,शा०१ श्रु०८० वि-1
वि-विकय-विक्रय-पुं० । मूल्येनान्येषां वस्त्रपात्रादिकार्पणे, ग०। नश्वरत्वे, सं०।
"जत्थ य मुणिणो कयवि-कयाई कुव्वंति संजमाए । तं विकिरिज्जमाण-विकीर्यमाण-त्रि०। इतस्ततो विक्षिप्यमाणे,
| गच्छं गुणसायर!, विसं व दूरं परिहरेजा" ॥१॥ग०२ अधिक जी०३ प्रति०४ अधिः ।
विक्का-विक्लव-पुं० । “सर्वत्र ल-व-राम (व) चन्द्रे" ॥८ विकिरिया-विक्रिया-साविाबधाया-विशिष्टाया क्रिया ।। ७६ ॥ इति लस्य लुक । विकलतायाम् , प्रा०२ पाद । याम्, स्था०५ ठा०२ उ०।"विविहाय य विसिट्ठा य किरि-विकवया-विझवता-स्त्री० । तच्छेकातिरेकेणाहारादिष्वप्यया विकिरिया।" अनु०। विद्युबमाण-निकुर्बमाण-त्रि० । वैक्रियं कुर्वति , स्था० ३
नपेक्षतायाम् । दश० ६ ०।
विकायमाण-विक्रीयमाण-त्रि०। पापणे मूल्येन गृह्यमाणे, डा०१ उ०। विकस-विकुश-पुं० । वल्वजादिषु तृणविशेषषु , भ० ६ श०
"विकायमाणं पसदं रएण परिफासिय" दश०१ १०५ उा ७३० । औ०। घशा | रा
विकिण-वि-की--धा० । मूल्य गृहीत्वा वस्तुदाने, “क्रियः विकोय-विकोच-त्रि० । फुल्ले, विशे।
किणो वेस्तु केत्र "।४।५२ ॥ इति क्रीणाः परस्य
द्विरुक्तः कः चकारात् किणश्चादेशः। विक्किण । प्रा०।"स्व. विकोवण-विकोपन-न। प्रकोपने , झटिति तत्तवतया |
रादनतो वा"HE४।२४० ॥ इति भन्तेऽकारागमः । प्रसरीभवने, पिं०
विकेश्रह । विक्रीणाति । प्रा०४ पाद । विकोत्रिय-विकोविद-पुं० । गीतार्थे, परिणामके, व्य।
- उन्माने.
पो. गीतो विकोक्तिो खल,कयपच्छितो सिया अगीतोऽवि। रायत्ततया विस्तारे, स्था०५ ठा०३ उ०। पृथुत्वे, स्था०१० जीतो-गीवाः खलु कृतप्रायश्चित्तो विकोविदः। योऽप्यु-| ठा-उ०। सू०प्र०। “विक्खभायाममुप्पमाणे" विष्कम्भे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org