________________
(१०७६) बाद अभिधानराजेन्द्रः।
वाद शेषपरिग्रहे तदपरिग्रहे सभ्यैस्तत्समर्पणे वाऽग्रवादेऽधिका- दनार्थे चकारादिपदम् । निरर्थकं यथा-शब्दो वै अनित्यः रः तेन सभ्यसभापतिसमक्षमक्षोमेण प्रतिवादिनमुद्दिश्या- कृतकत्वात् स्खल्विति । अपरामृविधेयांशं यथा-अनित्यऽवश्यं स्वसिद्धान्त बुद्धिवैभवानुसारितया साधुसाधनं ख- शब्दः कृतकत्वादिति, अत्र हि शब्दस्याऽनित्यत्वं साध्य पक्षसिद्धयेऽभिधानीयम् । अथ क्षोभावः कुतोऽपि प्रागेवाड प्राधान्यात् पृथग् निर्देश्यम् , न तु समासे गुणीभावकासौ वक्तुमशक्लो भवेत् तदानीं दूरीकृतसमस्तमत्सरविकारैः लुष्यकलङ्कितमिति। पृथग् निर्देशेऽपि पूर्वमनुवाद्यस्य शब्दसभासारैरुभयोरपि वस्तुव्यवस्थापनदूषणशक्तिपरीक्षणार्थ स्य निर्देशः शस्यतरः, समानाधिकरणतायां तदनुविधेयतदितरस्याग्रे वादेऽभिषेकः कार्यः । अथ वादिनस्तूष्णीम्भा- स्यानित्यत्वस्याऽलब्धास्पदस्य तस्य विधातुमशक्यत्वादिवादेव पराजितत्वेन कथापरिसमाप्तेः किमितरस्याग्रवादा- त्यादि । तदेवमादि वदन् वादी समाश्लिष्यते नियतमलाभिषेकेण ?, इति चेत् । स्यादेतत् , यदि प्रतिवादिनो- ध्यतया। प्रतिवादिना तु स्वस्यानुषङ्गिकरलाध्यत्वसिद्धये ऽपि पक्षो न भवेत् , सति तु तस्मिन् वादीव तमसमर्थ | तत्प्रकाश्य साधनदूषण यत्नवता भाव्यम् , न तु तावयमानोऽसौ न जयति, नापि जीयते, प्रौढिप्रदर्शनार्थे तु तैव स्वात्मनि विजयश्रीपरिरम्भः संभावनीयः । प्रकटिततद्गृहीतमुक्तमप्रवादमङ्गीकुर्वाणः श्लाघ्यो भवेत् । उभा- तीर्थान्तरीयकलङ्कोऽकलकोऽपि प्राह-वादन्याये दोषमात्रेवयनङ्गीकुर्वाणौ तु भणयन्तरेण वादमेव निराकुरुत इति ण यदि पराजयप्राप्तिः पुनरुक्तवच्छुतिदुष्टार्थदुष्टकल्पनादुतयोः सभ्यैः सभाबहिर्भाव एवाऽऽदेष्टव्यः । तत्र वादी- ष्टादयोऽलकारदोषाः पराजयाय कल्पेरनिति । ननु वादी खपक्षविधिमुखेन था, परपक्षप्रतिषेधमुखेन वा साधन- साधनमभिधाय कराटकोद्धारं कुर्वीत वा, न था, काममभिदधीत, यथा-जीवच्छरीरं सात्मकं प्राणादिमत्त्वान्य- चार इत्याचक्ष्महे। तत्राऽकरणे ताबद्न गुणो न दोषः । थानुपपत्तरिति, नेदं निरात्मकं तत एवेति । अत्र च तथाहि-स्वप्रौढरप्रदर्शनाद् न गुणः, परानुगावितस्यैव दूयद्यप्यर्थान्तराद्यभिधानेऽपि वस्तुनः साधनदूषणयोरसं
षणस्यानुद्धाराच न दोषः, उद्भावितं हि दूषणमभवादन कथोपरमः, तथापि परार्थानुमाने वक्तुर्गुण
नुद्धरन् दुष्ये । अथ कथं न दोषः ?, यतः सत्यपि दोषा अपि परीक्ष्यन्त इति न्यायात् स्वात्मनोऽश्लाघ्यत्ववि
हेतोः सामध्ये तदप्रतिपादानात् सन्देहे प्रारब्धासिद्धिः, धाताय यावदेवावदातं तावदेवाभिधातव्यम् । अन्यथा श
इत्यवश्यकरणीयं दृषणोद्धरणमिति चेत्, कस्यायं सन्देदानित्यत्वं साधयितुकामस्य 'प्रागेव नाभिप्रदेशात् प्रय.
हः? वादिनः, प्रतिवादिनः सभ्यानां वा । न तावद् वासप्रेरितो वायुः प्राणो नामोर्ध्वमाक्रामन्नुरःप्रभृतीनां स्था
दिनः, तस्यासत्यपि सामर्थ्य तन्निर्शयाभिमानेनैव प्रवृत्तः, नानामन्यतमस्मिन् स्थाने प्रयत्ने विधार्यते, स विधा
किं पुनः सति प्रतिवादिसभ्यसन्देहापोहाय तु सामर्थ्य र्यमाणः स्थानमभिहन्ति, तस्मात् स्थानाद् ध्वनिरुत्प
प्रमाणेनैव प्रदर्शनीयम् । तत्रापि प्रमाणान्तरेण सामर्थ्याप्रयते' इत्यादिशिक्षासूत्रोपदिष्टशब्दोत्पत्तिस्थानादिनिरूपणां
दर्शने सन्देहः, प्रदर्शने तु तत्रापि प्रमाणान्तरेण तत्प्रदर्शकर्णकोटरप्रवेशप्रक्रियां च प्रकाश्य य एवंविधः शब्दः
नेनाऽनवस्था । अथ यथा स्वार्थानुमाने हेतोः साध्यमध्यसोऽनिस्यः कृतकत्वादिति हेतुमुपन्यस्य पुनः पटकुटादि
वसीयते ? हेतोश्च प्रत्यक्षादिभिः प्रतिपत्तिः, न चाऽनवदृष्टान्तमुत्पत्त्यादिमुखेन वर्णयतः प्रथमकक्षैव न समाप्येत,
स्था, तथा परार्थानुमानेऽपीति चेत्, तर्हि यथा प्रत्यक्षादेककुतः प्रतिवादिनोऽवकाशः ?। किञ्च-परप्रतिपसये वच
स्यचिदभ्यासदशायां स्वतः सिद्धप्रमाणतयाऽनपेक्षितसामनमुच्चार्यत इति याबदेव परेणाऽऽकाशितम् , तावदेव यु.
र्थ्यप्रदर्शनस्यापि गमकत्वम् , एवमन्ततो गत्वा कस्यचित् कं वक्तुम् । लोकेऽपि वादिनोः करणावतीर्णयोरेकः स्व
परार्थानुमानस्यापि तथैव तदवश्यमभ्युपेयम् । इति गतं
सामर्थ्यप्रदर्शननियमेन । अथ यत्रानभ्यासदशायां परतः कीयकुलादिवर्णनां कुर्वाणः पराक्रियते, प्रकृतानुगतमे
प्रामाण्यसिद्धिः, तत्र तत्प्रदर्शनीयमेवेति चेत्, यदि न वोच्यतामिति चानुशिष्यते । किं पुनस्तदषदातम् ? इति
प्रदर्श्यते किं स्यात् ?, 'ननूक्तमेव-सन्देहात् प्रारब्धासिचेत्, यस्मिनभिहिते न भवति मनागपि सचेतसांचे
द्धिः, इति चेत् । तर्हि यथा सदपि सामर्थ्यमप्रदर्शितं न तसि केशलेशः, पते हि महात्मनो नितिमप्रतिभाप्रेय
प्रतिवादिना प्रतीयते, तद्वत् सन्देहोऽपि प्रतिवादिगतो सीपरिशीलनसुकुमारहदयाः स्वल्पनाप्यर्थान्तरादिसंकी
ऽप्रदर्शितः कथं वादिना प्रतीयेत?। स्ववुद्धधोत्प्रेक्ष्यत इति तनेन प्रकृतार्थप्रतिपसौ बिघ्नायमानेन न नाम न क्लिश्यन्ति ।
चेत् , इतरेणापि यदि तत्सामर्थ्य स्वबुद्धयैवोत्प्रेक्ष्येत, तदा तेन स्वस्खदर्शनानुसारेण साधनं दूषणं चाऽर्थान्तरन्यूनक्लिष्ट
किं सुखं स्यात् । अथ वादिनः साधनसमर्थनशक्ति परीक्षितुं तादिदोषाऽकलुषितं वक्तव्यम्। तत्रार्थान्तरं प्रागेवाऽभ्यधायि न तदुत्प्रेक्ष्यते तर्हि प्रतिवादिनो दृषणशक्ति परीक्षितुन्यून तु नैयायिकस्य चतुरवयवाघनुमानमुपन्यस्यतः । विष्ट मितरेणपि न सन्देहः स्वयमुत्प्रेक्ष्यते । अथ द्वितीयकयथायत् कृतकं,कृतकवायं, यथा घटः तस्मादनित्यस्तत्तदनि
क्षायां दूषणान्तरवत् सन्देहमपि प्रदर्शयन् स्फोरयत्येवत्यम् , कृतकत्वाच्छब्दोऽनित्य इत्यादि व्यवहितसंबन्धम् । दूषणशक्ति प्रतिवादी , इति चेद् । तर्हि वाद्यपि मेयाथै यथा-शब्दोऽनित्यो द्विकत्वादिति, द्वौ ककारी य- तृतीयकक्षायां दूषणान्तरवत् सन्देहमपि व्यपोहमानः किं
ति द्विकशब्देन कृतकशब्दो लक्ष्यते, तेन कृतकत्वादि- न समर्थनशक्ति व्यक्तीकरोति', किञ्च-केनचित् प्रकारेत्यर्थः । व्याकरणसंस्कारहीनं यथा-शब्दोऽनित्यः कृतक- ण सामर्थ्यप्रदर्शनात् कस्यचित् सन्देहस्यापोहेऽपि तस्य त्वस्मादिति । असमर्थ यथा-अयं हेतुने स्वसाध्यगमक प्रकारान्तरण संभवतोऽनपोहे कथं प्रारब्धसिद्धिः', विइत्यर्थेनाऽसौ स्वसाध्यघातक इति । अश्लीलं यथा-नो-1 प्रतिपत्तेरिव सन्देहस्यापि ह्यपरिमिताः प्रकाराः, इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org