________________
वाद
द्वितयमपि कर्तव्यम् एकतरस्यापि विरहे तत्वनिर्णयानु त्पत्तेः । अत एव स्वपक्षेत्यादिद्विवचनेनोपक्रम्यापि कर्मैत्येकवचनम्, यथेन्धनध्मानाधिश्रयणादीनामन्यतमस्याप्यपाये विकिरनिष्यतेः सर्वेषामपि पाक इत्येतया व्यपदेश इति । स्वपक्षस्थापन पर पक्षप्रतिरोपयोः समासेन निदेशः कचिदेषप्रयत्ननिष्पन्नताप्रत्यायनार्थम् । यदा हि नि वृत्तायां प्रथमकक्षायां प्राप्तावसरायां च द्वितीयकक्षायां प्रतिवादी न किश्चिद वदति तदानीं प्रथमकक्षायां स्वदर्शनानुसारेण सत्प्रमाणोपक्रमत्वे स्वपक्षस्थापनमेव परपक्षप्रतिक्षेपः, यदा वा विरुद्धत्वादिकमुद्भावयेत् तदा परपक्षप्रतिशेष एव स्वपक्षसिद्धिः इति समासेऽपि तुल्यकक्षताप्रदर्शनार्थमितरेतरयोगः । यथा स्वपक्षः स्थाप्यते तथा परपक्षः प्रतिक्षेण्यः, यथा चायं प्रतिक्षिप्यते तथा स्वपराः स्थाप्यः, न तु सर्वत्र पारिशेष्यात् परितोषिता भषितव्यम् । " मानेन पक्षप्रतिपक्षयोः क्रमात् प्रसाधनशेषकेलिकमेडी । वाष मलप्रतिमशनीतितो, वदन्ति थादिप्रतिवादिनौ बुधाः ॥ १ ॥ " ॥ १७ ॥
६
,
,
"
(१०७८) अभिधान राजेन्द्रः ।
तिभाक्षान्ति माध्यस्थ्यैरुभयाभिमताः सभ्याः ॥ १८ ॥
नदीष्ण इति कुशलः, प्राधान्यख्यापनार्थं वादिप्रतिवादिसिद्धान्ततस्वनदीष्णत्वस्य प्रथमं निर्देशः। न चैतद्बहुधुतत्वे सत्यवश्यंभावि, तस्यान्यथाऽपि भावात् श्रवश्यापेक्षणीयं चैतत् इतरथा वादिप्रतिवादिप्रतिपादितसाधनवृषयेषु सिद्धान्तसिद्धत्वादिगुणानां तद्वाधितत्यादिदोषाणां चायधारयितुमशक्यत्वात्। सत्यप्येतस्मिन् धारणामन्तरेन वासरे गुणदोषायवोधकत्वमिति धारणाया अभिधानम्। कदाचिद् वादिप्रतिवादिभ्यां खात्मनः प्रीडताप्रसिद्ध सिद्धान्ताप्रतिपादितयोरपि व्याकरणादिप्रसिद्धयोः प्रसङ्गतः प्रयुक्रोद्भावितयोर्विशेषलक्षराच्युतसंस्कारादिगुणदोषयोः परिज्ञानार्थ बाहुथुत्योपादानम् । ताभ्यामेव स्वस्वप्रतिभयोत्प्रेक्षितयोस्त सद्गुणदोष योनिर्णयार्थ प्रतिभायाः प्रतिपादनम्। वादिप्रतिवादिनामध्ये यस्य दोपोऽनुमन्यते स यदि कचित् कदाचित् परुषमप्यमिद्धीत, तथापि नैते सभासद् कोपिशाचस्य प्रवेशं सहन्ते तत्त्यावगमव्याघातप्रसङ्गादिति क्षान्तेरुक्तिः । तत्त्रं विदन्तोऽपि पक्षपातेन गुणदोषौ विपरीतावपि प्रतिपादयेयुरिति मायस्यवचनम्। पभिः पभिर्गुरुभयोः प्रकरणात्पादिप्रतिवादिनोरभिप्रेताः सभ्या भवन्ति । सभ्या इति बहुवचनं त्रिचतुरादयोऽमी प्रायेण कर्तव्या इति ज्ञापनार्थम्, तदभावेऽपि द्वावेको वाऽसौ विधेयः ॥ १८ ॥
Jain Education International
वादिप्रतिवादिसिद्धान्ततच्चनदीष्णत्वधारणावाहुश्रुत्यप्र- तत्समयोचितं तथा तथा विवेकुमलम्, न चासौ सभ्यै
19
रपि योधयितुं शक्यते, स्वाधिष्ठितवसुन्धरायामस्फुरिताssशैश्वर्यो न स कलहं व्यपोहितुमुत्सहते, उत्पन्नकोपा हि पार्थिया यदि न तत्फलमुपदर्शयेयुः तदा निदर्शनम चित्राणां स्युः इति सफले तेषां कोये वादोषमद एव भवेदिति । कृतपक्षपाते च सभापती सभ्या पि भीतभीता इबैकतः किल कलङ्कः, अन्यतश्चालम्बितपक्षपातः प्रतापप्रज्ञाधिपतिः सभापतिरिति तस्तरमितो व्याघ्रः' इति नयेन कामपि कहां दशामाविशेषः, न पुनः परमार्थे प्रथयितुं प्रभयेषु प्रज्ञाऽऽहेश्वर्यमामाध्यस्थ्यसंपन्न इति ॥ २० ॥
"
वादिसम्याऽभिहिताऽवधारण कलहव्यपोहाऽऽदिकं चास्य कर्म ॥ २१ ॥
वादिभ्यां सम्यैथाभिहितस्याऽर्थस्याऽवधारणम् वादिनोः कलहण्यापोहो यो येन जीयते स तस्य शिष्य इत्यादेयदिप्रतिवादिभ्यां प्रतिज्ञातस्थार्थस्य कारणा पारितोषि कवितरणादिकं च सभापतेः कर्म" विवेकवाचस्पतिरुच्छ्रिताशः, क्षमान्वितः संहृतपक्षपातः । सभापतिः प्रस्तुतवादिसभ्यै-रभ्यते वादसमर्थनार्थम् ॥ १ ॥ " ॥ २१ ॥ अथ जिगीषादे कियत्क बादिमतिवादिभ्यां व्यमिति नितुमाहु
सजिगीषुकेऽस्मिन् यावत्सभ्यापेचं स्फूत वक्रव्यम् | २२| सह जिगीषुणा जिगीषुभ्यां जिगीषुभिर्वा वर्तते योऽसौ तथा तस्मिन वारे वादिमतिवादिगतायाः स्वसिद्धिपरपक्षप्रतिक्षेपविषयायाः शक्रशले परीक्षणार्थं पाचत् तत्र भवन्तः सम्याः किलाऽपेक्षन्ते तावत् कक्षाद्वयत्रयादिकृत सत्यां यादिप्रतिवादिभ्यां क्रव्यम् । ते च वाच्यौचित्यपरतन्त्रतया कदाचित् कचित् कियदप्यपेक्षन्ते इति नास्ति कश्चित् कक्षानियमः । इह हि जिगीतरतया यः कचिद् विपश्चित् प्रागेव पराक्षेपपुरःसवादग्रामसी प्रवर्तते तस्य स्वयमेव यादव
3
वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारमाऽग्रवादोत्तरवादिनिर्देशः, साधकबाधकोविदो पाऽवधारणम् यथाऽवसरं तयप्रकाशनेन कथाविरमणम्, यथासंभवं सभायां कथाफलकथनं चैषां कर्माणि | १६ |
यत्र स्वयमस्वीकृत प्रतिनियतवादस्थानको वादिप्रतिवादिनी समुपतिते तत्र सभ्यास्ती प्रतिनियतं वादयानकं सर्वानुवादेन दूष्यानुवादेन वा वर्गपरिहारेण वा व
वाद
,
रूप्यमित्यादियोंसी कथाविशेषस्तं चाङ्गीकारयन्ति - स्याग्रवादोऽस्य चोत्तरवाद इति च निर्दिशन्ति वर्तदप्रतिवादिभ्यामभिहितयोः साधकबाधकयो दोषं वावधार यन्ति । यदैकतरेण प्रतिपादितमपि तत्त्वं मोहादभिनिवेशाद वाऽन्यतरो ऽनङ्गीकुवोसः कथायां न विरमति पदा या द्वावपि तत्वपराङ्मुखमुदीरयन्तौ न विरमतः तदा तत्त्वप्रकाशनेन सौ विरमयन्ति । यथायोगं च कथायाः फलं जयपराजयादिकमुपयन्ति ते खोषितं ति विवादतामवगाहते। " सिद्धान्तद्वयवेदिनः प्रतिभया प्रेम्णा समालिङ्गिता - स्तत्सच्छास्त्रसमृद्धिबन्धुरधियो निष्पक्षपातोदयाः । क्षान्त्या धारण्या च रञ्जितहृदो वाढं द्वयोः संमताः, सभ्याः शम्भुशिरो नदी शुचि शुभैर्लभ्यास्त एते - धैः ॥ १ ॥ ” ॥ १६ ॥
9
प्रज्ञाशैश्वर्यचमामा ध्यस्थ्यसंपन्नः सभापतिः ॥ २० ॥
यययुक्तानां सभ्यानां शान संभवति तथापि वा दिना प्रतिवादिनो वा जगपोस्त संभवत्येवेति सभ्यानपि प्रति विप्रतिपद्यौ विधीयमानायां नाऽप्राज्ञः सभापतिस्तत्र
For Private & Personal Use Only
"
,
6
"
www.jainelibrary.org