________________
वाद
वार्तायाम्, बृ०१ उ० ३ प्रक० । विकत्थने, स्था०६ ठा०३ उ० स्वदर्शनस्थापनलक्षणे (संथा०|) पूर्वपते, अ० अ० ज० अङ्गीकारे, सूत्र० १ ० १ श्र० ४ उ० । समभ्युपगम्यपञ्चावयवेन प्रयवयवेन वा वाक्येन छलजातिविरहिते भूतान्बेषपरे समर्थने, स० १२ सम० । सूत्र० ।
(१०७९), अभिधानराजेन्द्रः ।
प्रमाणनयतस्त्वं व्यवस्थाप्य संप्रति तत्प्रयोगभूमिभूतं वस्तुमियाभिप्रायोपक्रमं वादं वदन्तिविरुद्धयोधर्मगोरेकधर्मव्यवच्छेदेन स्वीकृत्य तचदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः ॥ १ ॥
"
विरुद्धयोरेकत्र प्रमारोना ऽनुपपद्यमानोपलम्भयोर्धमयोर्मध्यादिति निर्धारणे षष्ठी सप्तमी वा । विरुद्धावेव हि धर्माबेकान्तनित्यत्वकथयित्यादी वा प्रयोजयतः पुनरितरौ, तद्यथा - पर्यायवद् द्रव्यं गुणवच्च, विरोधश्चैका धिकरणत्वेककालत्ययोरेव सतोः संभवति । अनित्या दु विर्नित्य आत्मेति भित्राधिकरणयोः पूर्वे निष्क्रियम् इदानी क्रियावद् द्रव्यमिति भिन्नकालयोश्च तयोः प्रमाणेन प्रतीतौ विरोधासंभवात् । अयमेव हि विरोधो यत्यमाणेनानुपलउसने नाम, अन्यथाऽपि तस्याभ्युपगमे सर्वत्र तदनु प्रसङ्गात् इति विरुदत्यान्यथानुपपत्तेरेकाधिकरणत्येककालत्वयोरवगतौ । यद् न्यायभाष्ये " वस्तुधर्मावेकाधिकरखी विवेककालापनयसितो" इति तयोरपादानम् तत् पुनरुक्तम्, अपुष्टार्थे वा । यदप्यत्रैवानवसिताविति, तदप्यव्यापकम् यतो वीतरागविषयवादकथायामनवसितत्यसद्भावेऽपि जिगीषुर्गोचरवादकथायां तदसद्भावात् । बीतरागवादो ह्यन्यतरसन्देहादपि प्रवर्तते । जिगीषुगोचरः पुन नाम निर्णयमन्तरेण प्रवर्तितुमुत्सहते। तथाहि यादी शादी नित्यत्यं स्वयं प्रमाणेन प्रतीत्येव प्रवर्तमामोऽसमानप्रतिपक्षप्रतिक्षेपमनोरथोऽहमहमिकाऽनुमानमु पन्यस्पति प्रतिवाद्यपि तत्रैव धर्मिणि प्रतिपचानित्यत्वधर्मस्तथेच पणमुदीरयतीति नाम मादकथामारम्भात् प्रागनबसायस्यावकाशः । ततोऽयं सूत्रार्थः- यावेकाधि करणाबेककाली व धर्मी विरुध्येते, तयोर्मध्यादेकस्य सथा नित्यत्वस्य कथंचित्यित्वस्य था, व्यवच्छेदेन निरासेन, स्वीकृततदन्यधर्मस्य कथंचिनित्यत्वस्य सर्वथा निस्वत्वस्य या व्यवस्थापनार्थ वादिनः प्रतिवादिन साथमदूषणच वाद इत्यभिधीयते सामथ्याच्च स्वपचविषयं साधनम्, परपक्षविषयं तु दूपणम्, साधनदूषणवचने च प्रमाणरूपे एव संभवतः, तदितरयोस्तयोस्तदाऽऽभासत्वात् न च ताभ्यां वस्तु साधयितुं दूषयितुं वा शक्यमिति । - यस्मिक्षेप धर्मिश्येकतरधर्मनिरासेन तदितरधर्मव्यवस्थापनार्थ पादिनः साधनवचनम् कथं तस्मिय प्रतिवादिमरतद्विपरीतं दूषचनमुचितं स्यात् व्याघातात् इति बेत् तदसत् स्वाभिप्रायानुसारेण वादिप्रतिवादिभ्यां तथा साधनपचने विरोधाभावात् पूर्व हि ताव पा दी स्वाभिप्रायेण साधनमभिधणे, पश्चात् प्रतिवाद्यपि स्वाभिप्रायेव भूषणमुद्भावयति न सत्पत्र साधन पये बैंकप्रेयधर्मिथितायिकमस्तीति न विवक्षितम्, किन्तु स्था
1
१
Jain Education International
"
बाद भिप्रायानुसरयेन पादिमतिवादिनी ते तथा प्रमुखाते इति तथैबोक्ने ॥ १ ॥
अङ्गनियममेवदर्शनार्थ पादे प्रारम्भको पदन्तिप्रारम्भकश्चात्र जिगीषुः, तत्स्वनिर्णिनीषुच ॥ २ ॥ तत्र जिगीषुः प्रसा प्रथमं च मारमारभते प्रथममेव च तस्वनिर्धिनीः इति द्वावप्येतो प्रारम्भको भक्तः । त जिगीषो:- "सारमातुरथाः पलायतामा बना दमुष्मात् । साटोपकोपस्फुटकेसरश्री - मृगाधिराजोऽयमु पेयिवान् यत् ॥१॥" इत्यादिविचित्रपदोत्तम्भनम् । अपि ! कपटनाटकपटो ! सितपट किमेतान् मन्यमेधसस्तपखिनः शिष्यानलीतुण्डताण्डयाडम्बरप्रचण्डपाण्डित्याविष्कारेण विप्रतारयसि ?, क जीवः १, न प्रमाणदृष्टमदृष्टम्, दवीयसी परलोकवार्तेति साक्षादाक्षेपो वा न विद्यते नरविद्यावदातस्तव सदसि कश्चिदपि विपश्विदित्यादिना भूपतेः समुत्तेजनं च इत्यादिर्वादारम्भः । तस्वनिर्णिनीपोस्तु समाचारिन् शब्दः किं कनिक स्यात् नित्य एष देति संशयोपक्रमो या कप नित्य एव शब्द इति निर्णयोपक्रमो वा इत्यादिरूपः । वचनव्यश्री सूत्रेप्यन्ये कचिदेकस्मिन्नपि प्रौढे प्रतिवादिनि पह योऽपि संभूय विपदेन जिगीषयः पर्यीरंध तत्वनिि भीषया सच मोडतथेच तांस्तावतो ऽप्यभ्युपैति प्रत्याया ति च तत्त्वं चाचष्टे । कचिदेकमपि तत्त्वनिर्णिनीषु बयोऽपि तथाविधाः प्रतिबोधयेयुः । इत्यनेकवादिकृतः, श्रीकृतश्च वादारम्भः संगृह्यते ॥ २ ॥
"
तत्र जिगीषोः स्वरूपमाद्दुःस्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छुर्जिगीषुः ॥ २ ॥
स्वीकृतो धर्मः शब्दादेः कथचिद नित्यत्वादिर्यः तस्य व्यवस्थापनार्थम्, यत्सामर्थ्यात् तस्यैव साधनं परपक्षस्य दूषणम ताभ्यां कृत्वा परं पराजेतुमिच्छुर्जिंगीपुरत्य थेः । एतेन यौगिको ऽप्ययं जिगीषुशब्दो बादाधिकारिनिपकरणे योगरूढ इति प्रदर्शितम् ॥३॥ ( तस्यनिर्णिनीपो स्वरूपं तत्तणिखिणीसु" शब्दे चतुर्थभागे २१०१ पृष्ठे गतम् ।) यादिप्रतिवादिनोईस्तिप्रतिइस्तिन्यायेन प्रसिद्धेर्यावद् वादिनः, तावद् चैव प्रतिवादिभिरपि भवितम्यम् इत्या
"
एतेन प्रत्यारम्भकोऽपि व्याख्यातः ॥ ६ ॥ आरम्भकं प्रति प्रतीपं चाऽऽरभमाणः प्रत्यारम्भकः, सोऽयमेतेन प्रारम्भकमेप्रमेदरूपयेन व्याख्यातः । प्रदर्शि तभेदप्रभेदः सहृदयैः स्वयमवगन्तव्यः । एवं च प्रत्यारम्भकस्यापि जिगीषुप्रभृतयश्चत्वारः प्रकारा भवन्ति । तत्र यद्यप्येकैकशः प्रारम्भकस्य प्रत्यारम्भकेण साधे वारे पोडश भेदाः प्रादुर्भवन्ति, तथापि जिगीषोः स्वात्मनि तत्वनिर्मिती स्वात्मनि तस्वनिर्थिनीपोजिंगीपुरा, स्वात्मनितस्वनिोिः स्वात्मनि तत्वनिर्मितीपुरा च केवनिध केवलिना सह वादो न संभवत्येव इति चतुरो भेदान् पातयित्वा द्वादश्य तेऽत्र गश्यन्ते तद्यथा यादी जिगीषु प्रतिवादी तु जिगीषुः स्वात्मनि तवं निर्णिनीनं, परच सम्यनिखिनीषुः शायोपशमिकचानशाली, केव
For Private & Personal Use Only
www.jainelibrary.org